Jump to content

-इन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *-in-, related to Proto-Germanic *-jô ~ *-iniz. This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

Pronunciation

[edit]

Suffix

[edit]

-इन् (-ín)

  1. possessing, showing possession, doer
    प्राण (prāṇá, life) + ‎-इन् (-ín) → ‎प्राणिन् (prāṇín, one possessing life, living)
    यात्रा (yātrā, travel) + ‎-इन् (-in) → ‎यात्रिन् (yātrin, one who travels, traveller)

Declension

[edit]
Masculine in-stem declension of -इन्
singular dual plural
nominative -ई (-ī́) -इनौ (-ínau)
-इना¹ (-ínā¹)
-इनः (-ínaḥ)
vocative -इन् (-ín) -इनौ (-ínau)
-इना¹ (-ínā¹)
-इनः (-ínaḥ)
accusative -इनम् (-ínam) -इनौ (-ínau)
-इना¹ (-ínā¹)
-इनः (-ínaḥ)
instrumental -इना (-ínā) -इभ्याम् (-íbhyām) -इभिः (-íbhiḥ)
dative -इने (-íne) -इभ्याम् (-íbhyām) -इभ्यः (-íbhyaḥ)
ablative -इनः (-ínaḥ) -इभ्याम् (-íbhyām) -इभ्यः (-íbhyaḥ)
genitive -इनः (-ínaḥ) -इनोः (-ínoḥ) -इनाम् (-ínām)
locative -इनि (-íni) -इनोः (-ínoḥ) -इषु (-íṣu)
  • ¹Vedic
Feminine ī-stem declension of -इनी
singular dual plural
nominative -इनी (-ínī) -इन्यौ (-ínyau)
-इनी¹ (-ínī¹)
-इन्यः (-ínyaḥ)
-इनीः¹ (-ínīḥ¹)
vocative -इनि (-íni) -इन्यौ (-ínyau)
-इनी¹ (-ínī¹)
-इन्यः (-ínyaḥ)
-इनीः¹ (-ínīḥ¹)
accusative -इनीम् (-ínīm) -इन्यौ (-ínyau)
-इनी¹ (-ínī¹)
-इनीः (-ínīḥ)
instrumental -इन्या (-ínyā) -इनीभ्याम् (-ínībhyām) -इनीभिः (-ínībhiḥ)
dative -इन्यै (-ínyai) -इनीभ्याम् (-ínībhyām) -इनीभ्यः (-ínībhyaḥ)
ablative -इन्याः (-ínyāḥ)
-इन्यै² (-ínyai²)
-इनीभ्याम् (-ínībhyām) -इनीभ्यः (-ínībhyaḥ)
genitive -इन्याः (-ínyāḥ)
-इन्यै² (-ínyai²)
-इन्योः (-ínyoḥ) -इनीनाम् (-ínīnām)
locative -इन्याम् (-ínyām) -इन्योः (-ínyoḥ) -इनीषु (-ínīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of -इन्
singular dual plural
nominative -इ () -इनी (-ínī) -ईनि (-ī́ni)
vocative -इ ()
-इन् (-ín)
-इनी (-ínī) -ईनि (-ī́ni)
accusative -इ () -इनी (-ínī) -ईनि (-ī́ni)
instrumental -इना (-ínā) -इभ्याम् (-íbhyām) -इभिः (-íbhiḥ)
dative -इने (-íne) -इभ्याम् (-íbhyām) -इभ्यः (-íbhyaḥ)
ablative -इनः (-ínaḥ) -इभ्याम् (-íbhyām) -इभ्यः (-íbhyaḥ)
genitive -इनः (-ínaḥ) -इनोः (-ínoḥ) -इनाम् (-ínām)
locative -इनि (-íni) -इनोः (-ínoḥ) -इषु (-íṣu)

Derived terms

[edit]
[edit]

Further reading

[edit]
  • Wackernagel, Jakob, Albert Debrunner (1896-1964) Altindische Grammatik [Grammar of Ancient Indian] (Indogermanische Bibliothek. 2. Reihe: Wörterbücher)‎[1] (in German), Vol. II.2: Die Nominalsuffixe, Göttingen: Vandenhoeck & Ruprecht, published 1954, 212-220, pages 328-350