Jump to content

रङ्गिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From रङ्ग (raṅga) +‎ -इन् (-in).

Pronunciation

[edit]

Adjective

[edit]

रङ्गिन् (raṅgin) stem

  1. colouring, dyeing, painting
  2. passionate, impassioned
  3. attached to, delighting in, fond of

Declension

[edit]
Masculine in-stem declension of रङ्गिन्
singular dual plural
nominative रङ्गी (raṅgī) रङ्गिणौ (raṅgiṇau)
रङ्गिणा¹ (raṅgiṇā¹)
रङ्गिणः (raṅgiṇaḥ)
vocative रङ्गिन् (raṅgin) रङ्गिणौ (raṅgiṇau)
रङ्गिणा¹ (raṅgiṇā¹)
रङ्गिणः (raṅgiṇaḥ)
accusative रङ्गिणम् (raṅgiṇam) रङ्गिणौ (raṅgiṇau)
रङ्गिणा¹ (raṅgiṇā¹)
रङ्गिणः (raṅgiṇaḥ)
instrumental रङ्गिणा (raṅgiṇā) रङ्गिभ्याम् (raṅgibhyām) रङ्गिभिः (raṅgibhiḥ)
dative रङ्गिणे (raṅgiṇe) रङ्गिभ्याम् (raṅgibhyām) रङ्गिभ्यः (raṅgibhyaḥ)
ablative रङ्गिणः (raṅgiṇaḥ) रङ्गिभ्याम् (raṅgibhyām) रङ्गिभ्यः (raṅgibhyaḥ)
genitive रङ्गिणः (raṅgiṇaḥ) रङ्गिणोः (raṅgiṇoḥ) रङ्गिणाम् (raṅgiṇām)
locative रङ्गिणि (raṅgiṇi) रङ्गिणोः (raṅgiṇoḥ) रङ्गिषु (raṅgiṣu)
  • ¹Vedic
Feminine ī-stem declension of रङ्गिणी
singular dual plural
nominative रङ्गिणी (raṅgiṇī) रङ्गिण्यौ (raṅgiṇyau)
रङ्गिणी¹ (raṅgiṇī¹)
रङ्गिण्यः (raṅgiṇyaḥ)
रङ्गिणीः¹ (raṅgiṇīḥ¹)
vocative रङ्गिणि (raṅgiṇi) रङ्गिण्यौ (raṅgiṇyau)
रङ्गिणी¹ (raṅgiṇī¹)
रङ्गिण्यः (raṅgiṇyaḥ)
रङ्गिणीः¹ (raṅgiṇīḥ¹)
accusative रङ्गिणीम् (raṅgiṇīm) रङ्गिण्यौ (raṅgiṇyau)
रङ्गिणी¹ (raṅgiṇī¹)
रङ्गिणीः (raṅgiṇīḥ)
instrumental रङ्गिण्या (raṅgiṇyā) रङ्गिणीभ्याम् (raṅgiṇībhyām) रङ्गिणीभिः (raṅgiṇībhiḥ)
dative रङ्गिण्यै (raṅgiṇyai) रङ्गिणीभ्याम् (raṅgiṇībhyām) रङ्गिणीभ्यः (raṅgiṇībhyaḥ)
ablative रङ्गिण्याः (raṅgiṇyāḥ)
रङ्गिण्यै² (raṅgiṇyai²)
रङ्गिणीभ्याम् (raṅgiṇībhyām) रङ्गिणीभ्यः (raṅgiṇībhyaḥ)
genitive रङ्गिण्याः (raṅgiṇyāḥ)
रङ्गिण्यै² (raṅgiṇyai²)
रङ्गिण्योः (raṅgiṇyoḥ) रङ्गिणीनाम् (raṅgiṇīnām)
locative रङ्गिण्याम् (raṅgiṇyām) रङ्गिण्योः (raṅgiṇyoḥ) रङ्गिणीषु (raṅgiṇīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of रङ्गिन्
singular dual plural
nominative रङ्गि (raṅgi) रङ्गिणी (raṅgiṇī) रङ्गीणि (raṅgīṇi)
vocative रङ्गि (raṅgi)
रङ्गिन् (raṅgin)
रङ्गिणी (raṅgiṇī) रङ्गीणि (raṅgīṇi)
accusative रङ्गि (raṅgi) रङ्गिणी (raṅgiṇī) रङ्गीणि (raṅgīṇi)
instrumental रङ्गिणा (raṅgiṇā) रङ्गिभ्याम् (raṅgibhyām) रङ्गिभिः (raṅgibhiḥ)
dative रङ्गिणे (raṅgiṇe) रङ्गिभ्याम् (raṅgibhyām) रङ्गिभ्यः (raṅgibhyaḥ)
ablative रङ्गिणः (raṅgiṇaḥ) रङ्गिभ्याम् (raṅgibhyām) रङ्गिभ्यः (raṅgibhyaḥ)
genitive रङ्गिणः (raṅgiṇaḥ) रङ्गिणोः (raṅgiṇoḥ) रङ्गिणाम् (raṅgiṇām)
locative रङ्गिणि (raṅgiṇi) रङ्गिणोः (raṅgiṇoḥ) रङ्गिषु (raṅgiṣu)

References

[edit]