Jump to content

पूर्विन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From पूर्व (pūrva) +‎ -इन् (-in).

Pronunciation

[edit]

Adjective

[edit]

पूर्विन् (pūrvin) stem

  1. ancient
  2. ancestral

Declension

[edit]
Masculine in-stem declension of पूर्विन्
singular dual plural
nominative पूर्वी (pūrvī) पूर्विणौ (pūrviṇau)
पूर्विणा¹ (pūrviṇā¹)
पूर्विणः (pūrviṇaḥ)
vocative पूर्विन् (pūrvin) पूर्विणौ (pūrviṇau)
पूर्विणा¹ (pūrviṇā¹)
पूर्विणः (pūrviṇaḥ)
accusative पूर्विणम् (pūrviṇam) पूर्विणौ (pūrviṇau)
पूर्विणा¹ (pūrviṇā¹)
पूर्विणः (pūrviṇaḥ)
instrumental पूर्विणा (pūrviṇā) पूर्विभ्याम् (pūrvibhyām) पूर्विभिः (pūrvibhiḥ)
dative पूर्विणे (pūrviṇe) पूर्विभ्याम् (pūrvibhyām) पूर्विभ्यः (pūrvibhyaḥ)
ablative पूर्विणः (pūrviṇaḥ) पूर्विभ्याम् (pūrvibhyām) पूर्विभ्यः (pūrvibhyaḥ)
genitive पूर्विणः (pūrviṇaḥ) पूर्विणोः (pūrviṇoḥ) पूर्विणाम् (pūrviṇām)
locative पूर्विणि (pūrviṇi) पूर्विणोः (pūrviṇoḥ) पूर्विषु (pūrviṣu)
  • ¹Vedic
Feminine ī-stem declension of पूर्विणी
singular dual plural
nominative पूर्विणी (pūrviṇī) पूर्विण्यौ (pūrviṇyau)
पूर्विणी¹ (pūrviṇī¹)
पूर्विण्यः (pūrviṇyaḥ)
पूर्विणीः¹ (pūrviṇīḥ¹)
vocative पूर्विणि (pūrviṇi) पूर्विण्यौ (pūrviṇyau)
पूर्विणी¹ (pūrviṇī¹)
पूर्विण्यः (pūrviṇyaḥ)
पूर्विणीः¹ (pūrviṇīḥ¹)
accusative पूर्विणीम् (pūrviṇīm) पूर्विण्यौ (pūrviṇyau)
पूर्विणी¹ (pūrviṇī¹)
पूर्विणीः (pūrviṇīḥ)
instrumental पूर्विण्या (pūrviṇyā) पूर्विणीभ्याम् (pūrviṇībhyām) पूर्विणीभिः (pūrviṇībhiḥ)
dative पूर्विण्यै (pūrviṇyai) पूर्विणीभ्याम् (pūrviṇībhyām) पूर्विणीभ्यः (pūrviṇībhyaḥ)
ablative पूर्विण्याः (pūrviṇyāḥ)
पूर्विण्यै² (pūrviṇyai²)
पूर्विणीभ्याम् (pūrviṇībhyām) पूर्विणीभ्यः (pūrviṇībhyaḥ)
genitive पूर्विण्याः (pūrviṇyāḥ)
पूर्विण्यै² (pūrviṇyai²)
पूर्विण्योः (pūrviṇyoḥ) पूर्विणीनाम् (pūrviṇīnām)
locative पूर्विण्याम् (pūrviṇyām) पूर्विण्योः (pūrviṇyoḥ) पूर्विणीषु (pūrviṇīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of पूर्विन्
singular dual plural
nominative पूर्वि (pūrvi) पूर्विणी (pūrviṇī) पूर्वीणि (pūrvīṇi)
vocative पूर्वि (pūrvi)
पूर्विन् (pūrvin)
पूर्विणी (pūrviṇī) पूर्वीणि (pūrvīṇi)
accusative पूर्वि (pūrvi) पूर्विणी (pūrviṇī) पूर्वीणि (pūrvīṇi)
instrumental पूर्विणा (pūrviṇā) पूर्विभ्याम् (pūrvibhyām) पूर्विभिः (pūrvibhiḥ)
dative पूर्विणे (pūrviṇe) पूर्विभ्याम् (pūrvibhyām) पूर्विभ्यः (pūrvibhyaḥ)
ablative पूर्विणः (pūrviṇaḥ) पूर्विभ्याम् (pūrvibhyām) पूर्विभ्यः (pūrvibhyaḥ)
genitive पूर्विणः (pūrviṇaḥ) पूर्विणोः (pūrviṇoḥ) पूर्विणाम् (pūrviṇām)
locative पूर्विणि (pūrviṇi) पूर्विणोः (pūrviṇoḥ) पूर्विषु (pūrviṣu)

Descendants

[edit]
  • Hindi: पूर्वी (pūrvī)

References

[edit]
  • Apte, Macdonell (2022) “पूर्विन्”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]