Jump to content

धर्मिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From धर्म (dhárma, law, duty, rule, religion, justice) +‎ -इन् (-in).

Pronunciation

[edit]

Adjective

[edit]

धर्मिन् (dharmin) stem (root धृ)

  1. knowing or obeying the law, faithful to duty, virtuous, pious, just
  2. endowed with any characteristic mark or peculiar property

Declension

[edit]
Masculine in-stem declension of धर्मिन्
singular dual plural
nominative धर्मी (dharmī) धर्मिणौ (dharmiṇau)
धर्मिणा¹ (dharmiṇā¹)
धर्मिणः (dharmiṇaḥ)
vocative धर्मिन् (dharmin) धर्मिणौ (dharmiṇau)
धर्मिणा¹ (dharmiṇā¹)
धर्मिणः (dharmiṇaḥ)
accusative धर्मिणम् (dharmiṇam) धर्मिणौ (dharmiṇau)
धर्मिणा¹ (dharmiṇā¹)
धर्मिणः (dharmiṇaḥ)
instrumental धर्मिणा (dharmiṇā) धर्मिभ्याम् (dharmibhyām) धर्मिभिः (dharmibhiḥ)
dative धर्मिणे (dharmiṇe) धर्मिभ्याम् (dharmibhyām) धर्मिभ्यः (dharmibhyaḥ)
ablative धर्मिणः (dharmiṇaḥ) धर्मिभ्याम् (dharmibhyām) धर्मिभ्यः (dharmibhyaḥ)
genitive धर्मिणः (dharmiṇaḥ) धर्मिणोः (dharmiṇoḥ) धर्मिणाम् (dharmiṇām)
locative धर्मिणि (dharmiṇi) धर्मिणोः (dharmiṇoḥ) धर्मिषु (dharmiṣu)
  • ¹Vedic
Feminine ī-stem declension of धर्मिणी
singular dual plural
nominative धर्मिणी (dharmiṇī) धर्मिण्यौ (dharmiṇyau)
धर्मिणी¹ (dharmiṇī¹)
धर्मिण्यः (dharmiṇyaḥ)
धर्मिणीः¹ (dharmiṇīḥ¹)
vocative धर्मिणि (dharmiṇi) धर्मिण्यौ (dharmiṇyau)
धर्मिणी¹ (dharmiṇī¹)
धर्मिण्यः (dharmiṇyaḥ)
धर्मिणीः¹ (dharmiṇīḥ¹)
accusative धर्मिणीम् (dharmiṇīm) धर्मिण्यौ (dharmiṇyau)
धर्मिणी¹ (dharmiṇī¹)
धर्मिणीः (dharmiṇīḥ)
instrumental धर्मिण्या (dharmiṇyā) धर्मिणीभ्याम् (dharmiṇībhyām) धर्मिणीभिः (dharmiṇībhiḥ)
dative धर्मिण्यै (dharmiṇyai) धर्मिणीभ्याम् (dharmiṇībhyām) धर्मिणीभ्यः (dharmiṇībhyaḥ)
ablative धर्मिण्याः (dharmiṇyāḥ)
धर्मिण्यै² (dharmiṇyai²)
धर्मिणीभ्याम् (dharmiṇībhyām) धर्मिणीभ्यः (dharmiṇībhyaḥ)
genitive धर्मिण्याः (dharmiṇyāḥ)
धर्मिण्यै² (dharmiṇyai²)
धर्मिण्योः (dharmiṇyoḥ) धर्मिणीनाम् (dharmiṇīnām)
locative धर्मिण्याम् (dharmiṇyām) धर्मिण्योः (dharmiṇyoḥ) धर्मिणीषु (dharmiṇīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of धर्मिन्
singular dual plural
nominative धर्मि (dharmi) धर्मिणी (dharmiṇī) धर्मीणि (dharmīṇi)
vocative धर्मि (dharmi)
धर्मिन् (dharmin)
धर्मिणी (dharmiṇī) धर्मीणि (dharmīṇi)
accusative धर्मि (dharmi) धर्मिणी (dharmiṇī) धर्मीणि (dharmīṇi)
instrumental धर्मिणा (dharmiṇā) धर्मिभ्याम् (dharmibhyām) धर्मिभिः (dharmibhiḥ)
dative धर्मिणे (dharmiṇe) धर्मिभ्याम् (dharmibhyām) धर्मिभ्यः (dharmibhyaḥ)
ablative धर्मिणः (dharmiṇaḥ) धर्मिभ्याम् (dharmibhyām) धर्मिभ्यः (dharmibhyaḥ)
genitive धर्मिणः (dharmiṇaḥ) धर्मिणोः (dharmiṇoḥ) धर्मिणाम् (dharmiṇām)
locative धर्मिणि (dharmiṇi) धर्मिणोः (dharmiṇoḥ) धर्मिषु (dharmiṣu)

Descendants

[edit]
  • Prakrit: 𑀥𑀫𑁆𑀫𑀺 (dhammi)
  • Hindi: धर्मी (dharmī)

Further reading

[edit]