Jump to content

मालिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From माला (mālā, wreath, garland) +‎ -इन् (-in, possession suffix).[1] Less likely, from माल (māla, forest) +‎ -इन् (-in).

Pronunciation

[edit]

Noun

[edit]

मालिन् (mālin) stemm (feminine मालिनी)

  1. gardener, florist

Declension

[edit]
Masculine in-stem declension of मालिन्
singular dual plural
nominative माली (mālī) मालिनौ (mālinau)
मालिना¹ (mālinā¹)
मालिनः (mālinaḥ)
vocative मालिन् (mālin) मालिनौ (mālinau)
मालिना¹ (mālinā¹)
मालिनः (mālinaḥ)
accusative मालिनम् (mālinam) मालिनौ (mālinau)
मालिना¹ (mālinā¹)
मालिनः (mālinaḥ)
instrumental मालिना (mālinā) मालिभ्याम् (mālibhyām) मालिभिः (mālibhiḥ)
dative मालिने (māline) मालिभ्याम् (mālibhyām) मालिभ्यः (mālibhyaḥ)
ablative मालिनः (mālinaḥ) मालिभ्याम् (mālibhyām) मालिभ्यः (mālibhyaḥ)
genitive मालिनः (mālinaḥ) मालिनोः (mālinoḥ) मालिनाम् (mālinām)
locative मालिनि (mālini) मालिनोः (mālinoḥ) मालिषु (māliṣu)
  • ¹Vedic

Adjective

[edit]

मालिन् (mālin) stem

  1. garlanded, crowned, encircled or surrounded by

Declension

[edit]
Masculine in-stem declension of मालिन्
singular dual plural
nominative माली (mālī) मालिनौ (mālinau)
मालिना¹ (mālinā¹)
मालिनः (mālinaḥ)
vocative मालिन् (mālin) मालिनौ (mālinau)
मालिना¹ (mālinā¹)
मालिनः (mālinaḥ)
accusative मालिनम् (mālinam) मालिनौ (mālinau)
मालिना¹ (mālinā¹)
मालिनः (mālinaḥ)
instrumental मालिना (mālinā) मालिभ्याम् (mālibhyām) मालिभिः (mālibhiḥ)
dative मालिने (māline) मालिभ्याम् (mālibhyām) मालिभ्यः (mālibhyaḥ)
ablative मालिनः (mālinaḥ) मालिभ्याम् (mālibhyām) मालिभ्यः (mālibhyaḥ)
genitive मालिनः (mālinaḥ) मालिनोः (mālinoḥ) मालिनाम् (mālinām)
locative मालिनि (mālini) मालिनोः (mālinoḥ) मालिषु (māliṣu)
  • ¹Vedic
Feminine ī-stem declension of मालिनी
singular dual plural
nominative मालिनी (mālinī) मालिन्यौ (mālinyau)
मालिनी¹ (mālinī¹)
मालिन्यः (mālinyaḥ)
मालिनीः¹ (mālinīḥ¹)
vocative मालिनि (mālini) मालिन्यौ (mālinyau)
मालिनी¹ (mālinī¹)
मालिन्यः (mālinyaḥ)
मालिनीः¹ (mālinīḥ¹)
accusative मालिनीम् (mālinīm) मालिन्यौ (mālinyau)
मालिनी¹ (mālinī¹)
मालिनीः (mālinīḥ)
instrumental मालिन्या (mālinyā) मालिनीभ्याम् (mālinībhyām) मालिनीभिः (mālinībhiḥ)
dative मालिन्यै (mālinyai) मालिनीभ्याम् (mālinībhyām) मालिनीभ्यः (mālinībhyaḥ)
ablative मालिन्याः (mālinyāḥ)
मालिन्यै² (mālinyai²)
मालिनीभ्याम् (mālinībhyām) मालिनीभ्यः (mālinībhyaḥ)
genitive मालिन्याः (mālinyāḥ)
मालिन्यै² (mālinyai²)
मालिन्योः (mālinyoḥ) मालिनीनाम् (mālinīnām)
locative मालिन्याम् (mālinyām) मालिन्योः (mālinyoḥ) मालिनीषु (mālinīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of मालिन्
singular dual plural
nominative मालि (māli) मालिनी (mālinī) मालीनि (mālīni)
vocative मालि (māli)
मालिन् (mālin)
मालिनी (mālinī) मालीनि (mālīni)
accusative मालि (māli) मालिनी (mālinī) मालीनि (mālīni)
instrumental मालिना (mālinā) मालिभ्याम् (mālibhyām) मालिभिः (mālibhiḥ)
dative मालिने (māline) मालिभ्याम् (mālibhyām) मालिभ्यः (mālibhyaḥ)
ablative मालिनः (mālinaḥ) मालिभ्याम् (mālibhyām) मालिभ्यः (mālibhyaḥ)
genitive मालिनः (mālinaḥ) मालिनोः (mālinoḥ) मालिनाम् (mālinām)
locative मालिनि (mālini) मालिनोः (mālinoḥ) मालिषु (māliṣu)

References

[edit]
  1. ^ Turner, Ralph Lilley (1969–1985) “10094 mālin”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

[edit]