Jump to content

मलिन

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit मलिन (malina).

Pronunciation

[edit]
  • (Delhi) IPA(key): /mə.lɪn/, [mɐ.lɪ̃n]

Adjective

[edit]

मलिन (malin) (indeclinable, Urdu spelling مَلِن)

  1. dirty, filthy, foul, impure, soiled, unclean
  2. tarnished, stained, sullied, tainted, rusty, polluted, depraved, sinful, bad, vile, vicious
  3. black, dark, obscure, obscured, beclouded
  4. dull, dim

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मल (mála, dirt).

Pronunciation

[edit]

Adjective

[edit]

मलिन (malina) stem

  1. dirty, filthy, impure, soiled, tarnished
  2. of a dark colour, gray, dark gray, black

Declension

[edit]
Masculine a-stem declension of मलिन
singular dual plural
nominative मलिनः (malinaḥ) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनाः (malināḥ)
मलिनासः¹ (malināsaḥ¹)
vocative मलिन (malina) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनाः (malināḥ)
मलिनासः¹ (malināsaḥ¹)
accusative मलिनम् (malinam) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनान् (malinān)
instrumental मलिनेन (malinena) मलिनाभ्याम् (malinābhyām) मलिनैः (malinaiḥ)
मलिनेभिः¹ (malinebhiḥ¹)
dative मलिनाय (malināya) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
ablative मलिनात् (malināt) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
genitive मलिनस्य (malinasya) मलिनयोः (malinayoḥ) मलिनानाम् (malinānām)
locative मलिने (maline) मलिनयोः (malinayoḥ) मलिनेषु (malineṣu)
  • ¹Vedic
Feminine ā-stem declension of मलिना
singular dual plural
nominative मलिना (malinā) मलिने (maline) मलिनाः (malināḥ)
vocative मलिने (maline) मलिने (maline) मलिनाः (malināḥ)
accusative मलिनाम् (malinām) मलिने (maline) मलिनाः (malināḥ)
instrumental मलिनया (malinayā)
मलिना¹ (malinā¹)
मलिनाभ्याम् (malinābhyām) मलिनाभिः (malinābhiḥ)
dative मलिनायै (malināyai) मलिनाभ्याम् (malinābhyām) मलिनाभ्यः (malinābhyaḥ)
ablative मलिनायाः (malināyāḥ)
मलिनायै² (malināyai²)
मलिनाभ्याम् (malinābhyām) मलिनाभ्यः (malinābhyaḥ)
genitive मलिनायाः (malināyāḥ)
मलिनायै² (malināyai²)
मलिनयोः (malinayoḥ) मलिनानाम् (malinānām)
locative मलिनायाम् (malināyām) मलिनयोः (malinayoḥ) मलिनासु (malināsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मलिन
singular dual plural
nominative मलिनम् (malinam) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
vocative मलिन (malina) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
accusative मलिनम् (malinam) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
instrumental मलिनेन (malinena) मलिनाभ्याम् (malinābhyām) मलिनैः (malinaiḥ)
मलिनेभिः¹ (malinebhiḥ¹)
dative मलिनाय (malināya) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
ablative मलिनात् (malināt) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
genitive मलिनस्य (malinasya) मलिनयोः (malinayoḥ) मलिनानाम् (malinānām)
locative मलिने (maline) मलिनयोः (malinayoḥ) मलिनेषु (malineṣu)
  • ¹Vedic

Noun

[edit]

मलिन (malina) stemm

  1. a religious mendicant wearing dirty clothes
  2. name of a son of taṃsu

Declension

[edit]
Masculine a-stem declension of मलिन
singular dual plural
nominative मलिनः (malinaḥ) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनाः (malināḥ)
मलिनासः¹ (malināsaḥ¹)
vocative मलिन (malina) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनाः (malināḥ)
मलिनासः¹ (malināsaḥ¹)
accusative मलिनम् (malinam) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनान् (malinān)
instrumental मलिनेन (malinena) मलिनाभ्याम् (malinābhyām) मलिनैः (malinaiḥ)
मलिनेभिः¹ (malinebhiḥ¹)
dative मलिनाय (malināya) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
ablative मलिनात् (malināt) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
genitive मलिनस्य (malinasya) मलिनयोः (malinayoḥ) मलिनानाम् (malinānām)
locative मलिने (maline) मलिनयोः (malinayoḥ) मलिनेषु (malineṣu)
  • ¹Vedic

Noun

[edit]

मलिन (malina) stemn

  1. a vile or bad action
  2. buttermilk
  3. water
  4. borax

Declension

[edit]
Neuter a-stem declension of मलिन
singular dual plural
nominative मलिनम् (malinam) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
vocative मलिन (malina) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
accusative मलिनम् (malinam) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
instrumental मलिनेन (malinena) मलिनाभ्याम् (malinābhyām) मलिनैः (malinaiḥ)
मलिनेभिः¹ (malinebhiḥ¹)
dative मलिनाय (malināya) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
ablative मलिनात् (malināt) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
genitive मलिनस्य (malinasya) मलिनयोः (malinayoḥ) मलिनानाम् (malinānām)
locative मलिने (maline) मलिनयोः (malinayoḥ) मलिनेषु (malineṣu)
  • ¹Vedic

References

[edit]