शृङ्गिन्
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- শৃঙ্গিন্ (Assamese script)
- ᬰᬺᬗ᭄ᬕᬶᬦ᭄ (Balinese script)
- শৃঙ্গিন্ (Bengali script)
- 𑰫𑰴𑰒𑰿𑰐𑰰𑰡𑰿 (Bhaiksuki script)
- 𑀰𑀾𑀗𑁆𑀕𑀺𑀦𑁆 (Brahmi script)
- ၐၖင်္ဂိန် (Burmese script)
- શૃઙ્ગિન્ (Gujarati script)
- ਸ਼੍ਰਙ੍ਗਿਨ੍ (Gurmukhi script)
- 𑌶𑍃𑌙𑍍𑌗𑌿𑌨𑍍 (Grantha script)
- ꦯꦽꦔ꧀ꦒꦶꦤ꧀ (Javanese script)
- 𑂬𑃂𑂑𑂹𑂏𑂱𑂢𑂹 (Kaithi script)
- ಶೃಙ್ಗಿೝ (Kannada script)
- ឝ្ឫង្គិន៑ (Khmer script)
- ຨ຺ຣິງ຺ຄິນ຺ (Lao script)
- ശൃങ്ഗിന് (Malayalam script)
- ᡧᡵᡳᢛᡤᡳᠨ (Manchu script)
- 𑘫𑘵𑘒𑘿𑘐𑘱𑘡𑘿 (Modi script)
- ᠱᠷᠢᢊᠺᠢᠨ (Mongolian script)
- 𑧋𑧖𑦲𑧠𑦰𑧒𑧁𑧠 (Nandinagari script)
- 𑐱𑐺𑐒𑑂𑐐𑐶𑐣𑑂 (Newa script)
- ଶୃଙ୍ଗିନ୍ (Odia script)
- ꢯꢺꢖ꣄ꢔꢶꢥ꣄ (Saurashtra script)
- 𑆯𑆸𑆕𑇀𑆓𑆴𑆤𑇀 (Sharada script)
- 𑖫𑖴𑖒𑖿𑖐𑖰𑖡𑖿 (Siddham script)
- ශෘඞ්ගින් (Sinhalese script)
- 𑩿𑩙𑩠 𑪙𑩞𑩑𑩯 𑪙 (Soyombo script)
- 𑚧𑚎𑚶𑚌𑚮𑚝𑚶 (Takri script)
- ஶ்ரிங்கி³ந் (Tamil script)
- శృఙ్గిౝ (Telugu script)
- ศฺฤงฺคินฺ (Thai script)
- ཤྲྀ་ངྒི་ན྄ (Tibetan script)
- 𑒬𑒵𑒓𑓂𑒑𑒱𑒢𑓂 (Tirhuta script)
- 𑨮𑨼𑨉𑨏𑩇𑨍𑨁𑨝𑨴 (Zanabazar Square script)
Etymology
[edit]शृङ्ग (śṛṅga, “horn”) + -इन् (-in, possessive suffix)
Pronunciation
[edit]Adjective
[edit]शृङ्गिन् • (śṛṅgín) stem
- horned, having horns
- Synonyms: शृङ्गवत् (śṛṅgavat), विषाणिन् (viṣāṇin), विषाणवत् (viṣāṇavat)
- Antonyms: शम (śama), निःशृङ्ग (niḥśṛṅga), मुण्ड (muṇḍa), तूपर (tūpara)
- c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.16.19.1:
- नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।
- nāgendrāṇāmanantoʼhaṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām.
- Among the best of snakes, I am the Ananta Shesha; among the horned and tusked beasts, I am the lion.
- नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | शृङ्गी (śṛṅgī́) | शृङ्गिणौ (śṛṅgíṇau) शृङ्गिणा¹ (śṛṅgíṇā¹) |
शृङ्गिणः (śṛṅgíṇaḥ) |
vocative | शृङ्गिन् (śṛ́ṅgin) | शृङ्गिणौ (śṛ́ṅgiṇau) शृङ्गिणा¹ (śṛ́ṅgiṇā¹) |
शृङ्गिणः (śṛ́ṅgiṇaḥ) |
accusative | शृङ्गिणम् (śṛṅgíṇam) | शृङ्गिणौ (śṛṅgíṇau) शृङ्गिणा¹ (śṛṅgíṇā¹) |
शृङ्गिणः (śṛṅgíṇaḥ) |
instrumental | शृङ्गिणा (śṛṅgíṇā) | शृङ्गिभ्याम् (śṛṅgíbhyām) | शृङ्गिभिः (śṛṅgíbhiḥ) |
dative | शृङ्गिणे (śṛṅgíṇe) | शृङ्गिभ्याम् (śṛṅgíbhyām) | शृङ्गिभ्यः (śṛṅgíbhyaḥ) |
ablative | शृङ्गिणः (śṛṅgíṇaḥ) | शृङ्गिभ्याम् (śṛṅgíbhyām) | शृङ्गिभ्यः (śṛṅgíbhyaḥ) |
genitive | शृङ्गिणः (śṛṅgíṇaḥ) | शृङ्गिणोः (śṛṅgíṇoḥ) | शृङ्गिणाम् (śṛṅgíṇām) |
locative | शृङ्गिणि (śṛṅgíṇi) | शृङ्गिणोः (śṛṅgíṇoḥ) | शृङ्गिषु (śṛṅgíṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | शृङ्गिणी (śṛṅgíṇī) | शृङ्गिण्यौ (śṛṅgíṇyau) शृङ्गिणी¹ (śṛṅgíṇī¹) |
शृङ्गिण्यः (śṛṅgíṇyaḥ) शृङ्गिणीः¹ (śṛṅgíṇīḥ¹) |
vocative | शृङ्गिणि (śṛ́ṅgiṇi) | शृङ्गिण्यौ (śṛ́ṅgiṇyau) शृङ्गिणी¹ (śṛ́ṅgiṇī¹) |
शृङ्गिण्यः (śṛ́ṅgiṇyaḥ) शृङ्गिणीः¹ (śṛ́ṅgiṇīḥ¹) |
accusative | शृङ्गिणीम् (śṛṅgíṇīm) | शृङ्गिण्यौ (śṛṅgíṇyau) शृङ्गिणी¹ (śṛṅgíṇī¹) |
शृङ्गिणीः (śṛṅgíṇīḥ) |
instrumental | शृङ्गिण्या (śṛṅgíṇyā) | शृङ्गिणीभ्याम् (śṛṅgíṇībhyām) | शृङ्गिणीभिः (śṛṅgíṇībhiḥ) |
dative | शृङ्गिण्यै (śṛṅgíṇyai) | शृङ्गिणीभ्याम् (śṛṅgíṇībhyām) | शृङ्गिणीभ्यः (śṛṅgíṇībhyaḥ) |
ablative | शृङ्गिण्याः (śṛṅgíṇyāḥ) शृङ्गिण्यै² (śṛṅgíṇyai²) |
शृङ्गिणीभ्याम् (śṛṅgíṇībhyām) | शृङ्गिणीभ्यः (śṛṅgíṇībhyaḥ) |
genitive | शृङ्गिण्याः (śṛṅgíṇyāḥ) शृङ्गिण्यै² (śṛṅgíṇyai²) |
शृङ्गिण्योः (śṛṅgíṇyoḥ) | शृङ्गिणीनाम् (śṛṅgíṇīnām) |
locative | शृङ्गिण्याम् (śṛṅgíṇyām) | शृङ्गिण्योः (śṛṅgíṇyoḥ) | शृङ्गिणीषु (śṛṅgíṇīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | शृङ्गि (śṛṅgí) | शृङ्गिणी (śṛṅgíṇī) | शृङ्गीणि (śṛṅgī́ṇi) |
vocative | शृङ्गि (śṛ́ṅgi) शृङ्गिन् (śṛ́ṅgin) |
शृङ्गिणी (śṛ́ṅgiṇī) | शृङ्गीणि (śṛ́ṅgīṇi) |
accusative | शृङ्गि (śṛṅgí) | शृङ्गिणी (śṛṅgíṇī) | शृङ्गीणि (śṛṅgī́ṇi) |
instrumental | शृङ्गिणा (śṛṅgíṇā) | शृङ्गिभ्याम् (śṛṅgíbhyām) | शृङ्गिभिः (śṛṅgíbhiḥ) |
dative | शृङ्गिणे (śṛṅgíṇe) | शृङ्गिभ्याम् (śṛṅgíbhyām) | शृङ्गिभ्यः (śṛṅgíbhyaḥ) |
ablative | शृङ्गिणः (śṛṅgíṇaḥ) | शृङ्गिभ्याम् (śṛṅgíbhyām) | शृङ्गिभ्यः (śṛṅgíbhyaḥ) |
genitive | शृङ्गिणः (śṛṅgíṇaḥ) | शृङ्गिणोः (śṛṅgíṇoḥ) | शृङ्गिणाम् (śṛṅgíṇām) |
locative | शृङ्गिणि (śṛṅgíṇi) | शृङ्गिणोः (śṛṅgíṇoḥ) | शृङ्गिषु (śṛṅgíṣu) |
Further reading
[edit]- Monier Williams (1899) “शृङ्गिन्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1088.
- Hellwig, Oliver (2010–2025) “śṛṅgin”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
- Apte, Vaman Shivram (1890) “शृङ्गिन्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1566
- Arthur Anthony Macdonell (1893) “शृङ्गिन्”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 318
- Turner, Ralph Lilley (1969–1985) “śr̥ṅgín”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 730