प्राणिन्
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- প্ৰাণিন্ (Assamese script)
- ᬧ᭄ᬭᬵᬡᬶᬦ᭄ (Balinese script)
- প্রাণিন্ (Bengali script)
- 𑰢𑰿𑰨𑰯𑰜𑰰𑰡𑰿 (Bhaiksuki script)
- 𑀧𑁆𑀭𑀸𑀡𑀺𑀦𑁆 (Brahmi script)
- ပြာဏိန် (Burmese script)
- પ્રાણિન્ (Gujarati script)
- ਪ੍ਰਾਣਿਨ੍ (Gurmukhi script)
- 𑌪𑍍𑌰𑌾𑌣𑌿𑌨𑍍 (Grantha script)
- ꦥꦿꦴꦟꦶꦤ꧀ (Javanese script)
- 𑂣𑂹𑂩𑂰𑂝𑂱𑂢𑂹 (Kaithi script)
- ಪ್ರಾಣಿೝ (Kannada script)
- ប្រាណិន៑ (Khmer script)
- ປ຺ຣາຓິນ຺ (Lao script)
- പ്രാണിന് (Malayalam script)
- ᢒᡵᠠ᠊ᠠᢏᡳᠨ (Manchu script)
- 𑘢𑘿𑘨𑘰𑘜𑘱𑘡𑘿 (Modi script)
- ᢒᠷᠠᢗᢏᠢᠨ (Mongolian script)
- 𑧂𑧠𑧈𑧑𑦼𑧒𑧁𑧠 (Nandinagari script)
- 𑐥𑑂𑐬𑐵𑐞𑐶𑐣𑑂 (Newa script)
- ପ୍ରାଣିନ୍ (Odia script)
- ꢦ꣄ꢬꢵꢠꢶꢥ꣄ (Saurashtra script)
- 𑆥𑇀𑆫𑆳𑆟𑆴𑆤𑇀 (Sharada script)
- 𑖢𑖿𑖨𑖯𑖜𑖰𑖡𑖿 (Siddham script)
- ප්රාණින් (Sinhalese script)
- 𑩰 𑪙𑩼𑩛𑩪𑩑𑩯 𑪙 (Soyombo script)
- 𑚞𑚶𑚤𑚭𑚘𑚮𑚝𑚶 (Takri script)
- ப்ராணிந் (Tamil script)
- ప్రాణిౝ (Telugu script)
- ปฺราณินฺ (Thai script)
- པྲཱ་ཎི་ན྄ (Tibetan script)
- 𑒣𑓂𑒩𑒰𑒝𑒱𑒢𑓂 (Tirhuta script)
- 𑨞𑩇𑨫𑨊𑨘𑨁𑨝𑨴 (Zanabazar Square script)
Etymology
[edit]From प्राण (prāṇá, “breath”) + -इन् (-ín, “possessor”).
Pronunciation
[edit]Adjective
[edit]प्राणिन् • (prāṇín) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | प्राणी (prāṇī́) | प्राणिनौ (prāṇínau) प्राणिना¹ (prāṇínā¹) |
प्राणिनः (prāṇínaḥ) |
vocative | प्राणिन् (prā́ṇin) | प्राणिनौ (prā́ṇinau) प्राणिना¹ (prā́ṇinā¹) |
प्राणिनः (prā́ṇinaḥ) |
accusative | प्राणिनम् (prāṇínam) | प्राणिनौ (prāṇínau) प्राणिना¹ (prāṇínā¹) |
प्राणिनः (prāṇínaḥ) |
instrumental | प्राणिना (prāṇínā) | प्राणिभ्याम् (prāṇíbhyām) | प्राणिभिः (prāṇíbhiḥ) |
dative | प्राणिने (prāṇíne) | प्राणिभ्याम् (prāṇíbhyām) | प्राणिभ्यः (prāṇíbhyaḥ) |
ablative | प्राणिनः (prāṇínaḥ) | प्राणिभ्याम् (prāṇíbhyām) | प्राणिभ्यः (prāṇíbhyaḥ) |
genitive | प्राणिनः (prāṇínaḥ) | प्राणिनोः (prāṇínoḥ) | प्राणिनाम् (prāṇínām) |
locative | प्राणिनि (prāṇíni) | प्राणिनोः (prāṇínoḥ) | प्राणिषु (prāṇíṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | प्राणिनी (prāṇínī) | प्राणिन्यौ (prāṇínyau) प्राणिनी¹ (prāṇínī¹) |
प्राणिन्यः (prāṇínyaḥ) प्राणिनीः¹ (prāṇínīḥ¹) |
vocative | प्राणिनि (prā́ṇini) | प्राणिन्यौ (prā́ṇinyau) प्राणिनी¹ (prā́ṇinī¹) |
प्राणिन्यः (prā́ṇinyaḥ) प्राणिनीः¹ (prā́ṇinīḥ¹) |
accusative | प्राणिनीम् (prāṇínīm) | प्राणिन्यौ (prāṇínyau) प्राणिनी¹ (prāṇínī¹) |
प्राणिनीः (prāṇínīḥ) |
instrumental | प्राणिन्या (prāṇínyā) | प्राणिनीभ्याम् (prāṇínībhyām) | प्राणिनीभिः (prāṇínībhiḥ) |
dative | प्राणिन्यै (prāṇínyai) | प्राणिनीभ्याम् (prāṇínībhyām) | प्राणिनीभ्यः (prāṇínībhyaḥ) |
ablative | प्राणिन्याः (prāṇínyāḥ) प्राणिन्यै² (prāṇínyai²) |
प्राणिनीभ्याम् (prāṇínībhyām) | प्राणिनीभ्यः (prāṇínībhyaḥ) |
genitive | प्राणिन्याः (prāṇínyāḥ) प्राणिन्यै² (prāṇínyai²) |
प्राणिन्योः (prāṇínyoḥ) | प्राणिनीनाम् (prāṇínīnām) |
locative | प्राणिन्याम् (prāṇínyām) | प्राणिन्योः (prāṇínyoḥ) | प्राणिनीषु (prāṇínīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | प्राणि (prāṇí) | प्राणिनी (prāṇínī) | प्राणीनि (prāṇī́ni) |
vocative | प्राणि (prā́ṇi) प्राणिन् (prā́ṇin) |
प्राणिनी (prā́ṇinī) | प्राणीनि (prā́ṇīni) |
accusative | प्राणि (prāṇí) | प्राणिनी (prāṇínī) | प्राणीनि (prāṇī́ni) |
instrumental | प्राणिना (prāṇínā) | प्राणिभ्याम् (prāṇíbhyām) | प्राणिभिः (prāṇíbhiḥ) |
dative | प्राणिने (prāṇíne) | प्राणिभ्याम् (prāṇíbhyām) | प्राणिभ्यः (prāṇíbhyaḥ) |
ablative | प्राणिनः (prāṇínaḥ) | प्राणिभ्याम् (prāṇíbhyām) | प्राणिभ्यः (prāṇíbhyaḥ) |
genitive | प्राणिनः (prāṇínaḥ) | प्राणिनोः (prāṇínoḥ) | प्राणिनाम् (prāṇínām) |
locative | प्राणिनि (prāṇíni) | प्राणिनोः (prāṇínoḥ) | प्राणिषु (prāṇíṣu) |
Noun
[edit]प्राणिन् • (prāṇín) stem, m
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | प्राणी (prāṇī́) | प्राणिनौ (prāṇínau) प्राणिना¹ (prāṇínā¹) |
प्राणिनः (prāṇínaḥ) |
vocative | प्राणिन् (prā́ṇin) | प्राणिनौ (prā́ṇinau) प्राणिना¹ (prā́ṇinā¹) |
प्राणिनः (prā́ṇinaḥ) |
accusative | प्राणिनम् (prāṇínam) | प्राणिनौ (prāṇínau) प्राणिना¹ (prāṇínā¹) |
प्राणिनः (prāṇínaḥ) |
instrumental | प्राणिना (prāṇínā) | प्राणिभ्याम् (prāṇíbhyām) | प्राणिभिः (prāṇíbhiḥ) |
dative | प्राणिने (prāṇíne) | प्राणिभ्याम् (prāṇíbhyām) | प्राणिभ्यः (prāṇíbhyaḥ) |
ablative | प्राणिनः (prāṇínaḥ) | प्राणिभ्याम् (prāṇíbhyām) | प्राणिभ्यः (prāṇíbhyaḥ) |
genitive | प्राणिनः (prāṇínaḥ) | प्राणिनोः (prāṇínoḥ) | प्राणिनाम् (prāṇínām) |
locative | प्राणिनि (prāṇíni) | प्राणिनोः (prāṇínoḥ) | प्राणिषु (prāṇíṣu) |
- ¹Vedic