Jump to content

प्राणिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From प्राण (prāṇá, breath) +‎ -इन् (-ín, possessor).

Pronunciation

[edit]

Adjective

[edit]

प्राणिन् (prāṇín) stem

  1. breathing, living, alive

Declension

[edit]
Masculine in-stem declension of प्राणिन्
singular dual plural
nominative प्राणी (prāṇī́) प्राणिनौ (prāṇínau)
प्राणिना¹ (prāṇínā¹)
प्राणिनः (prāṇínaḥ)
vocative प्राणिन् (prā́ṇin) प्राणिनौ (prā́ṇinau)
प्राणिना¹ (prā́ṇinā¹)
प्राणिनः (prā́ṇinaḥ)
accusative प्राणिनम् (prāṇínam) प्राणिनौ (prāṇínau)
प्राणिना¹ (prāṇínā¹)
प्राणिनः (prāṇínaḥ)
instrumental प्राणिना (prāṇínā) प्राणिभ्याम् (prāṇíbhyām) प्राणिभिः (prāṇíbhiḥ)
dative प्राणिने (prāṇíne) प्राणिभ्याम् (prāṇíbhyām) प्राणिभ्यः (prāṇíbhyaḥ)
ablative प्राणिनः (prāṇínaḥ) प्राणिभ्याम् (prāṇíbhyām) प्राणिभ्यः (prāṇíbhyaḥ)
genitive प्राणिनः (prāṇínaḥ) प्राणिनोः (prāṇínoḥ) प्राणिनाम् (prāṇínām)
locative प्राणिनि (prāṇíni) प्राणिनोः (prāṇínoḥ) प्राणिषु (prāṇíṣu)
  • ¹Vedic
Feminine ī-stem declension of प्राणिनी
singular dual plural
nominative प्राणिनी (prāṇínī) प्राणिन्यौ (prāṇínyau)
प्राणिनी¹ (prāṇínī¹)
प्राणिन्यः (prāṇínyaḥ)
प्राणिनीः¹ (prāṇínīḥ¹)
vocative प्राणिनि (prā́ṇini) प्राणिन्यौ (prā́ṇinyau)
प्राणिनी¹ (prā́ṇinī¹)
प्राणिन्यः (prā́ṇinyaḥ)
प्राणिनीः¹ (prā́ṇinīḥ¹)
accusative प्राणिनीम् (prāṇínīm) प्राणिन्यौ (prāṇínyau)
प्राणिनी¹ (prāṇínī¹)
प्राणिनीः (prāṇínīḥ)
instrumental प्राणिन्या (prāṇínyā) प्राणिनीभ्याम् (prāṇínībhyām) प्राणिनीभिः (prāṇínībhiḥ)
dative प्राणिन्यै (prāṇínyai) प्राणिनीभ्याम् (prāṇínībhyām) प्राणिनीभ्यः (prāṇínībhyaḥ)
ablative प्राणिन्याः (prāṇínyāḥ)
प्राणिन्यै² (prāṇínyai²)
प्राणिनीभ्याम् (prāṇínībhyām) प्राणिनीभ्यः (prāṇínībhyaḥ)
genitive प्राणिन्याः (prāṇínyāḥ)
प्राणिन्यै² (prāṇínyai²)
प्राणिन्योः (prāṇínyoḥ) प्राणिनीनाम् (prāṇínīnām)
locative प्राणिन्याम् (prāṇínyām) प्राणिन्योः (prāṇínyoḥ) प्राणिनीषु (prāṇínīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of प्राणिन्
singular dual plural
nominative प्राणि (prāṇí) प्राणिनी (prāṇínī) प्राणीनि (prāṇī́ni)
vocative प्राणि (prā́ṇi)
प्राणिन् (prā́ṇin)
प्राणिनी (prā́ṇinī) प्राणीनि (prā́ṇīni)
accusative प्राणि (prāṇí) प्राणिनी (prāṇínī) प्राणीनि (prāṇī́ni)
instrumental प्राणिना (prāṇínā) प्राणिभ्याम् (prāṇíbhyām) प्राणिभिः (prāṇíbhiḥ)
dative प्राणिने (prāṇíne) प्राणिभ्याम् (prāṇíbhyām) प्राणिभ्यः (prāṇíbhyaḥ)
ablative प्राणिनः (prāṇínaḥ) प्राणिभ्याम् (prāṇíbhyām) प्राणिभ्यः (prāṇíbhyaḥ)
genitive प्राणिनः (prāṇínaḥ) प्राणिनोः (prāṇínoḥ) प्राणिनाम् (prāṇínām)
locative प्राणिनि (prāṇíni) प्राणिनोः (prāṇínoḥ) प्राणिषु (prāṇíṣu)

Noun

[edit]

प्राणिन् (prāṇín) stemm

  1. a living or sentient being, living creature, animal or man

Declension

[edit]
Masculine in-stem declension of प्राणिन्
singular dual plural
nominative प्राणी (prāṇī́) प्राणिनौ (prāṇínau)
प्राणिना¹ (prāṇínā¹)
प्राणिनः (prāṇínaḥ)
vocative प्राणिन् (prā́ṇin) प्राणिनौ (prā́ṇinau)
प्राणिना¹ (prā́ṇinā¹)
प्राणिनः (prā́ṇinaḥ)
accusative प्राणिनम् (prāṇínam) प्राणिनौ (prāṇínau)
प्राणिना¹ (prāṇínā¹)
प्राणिनः (prāṇínaḥ)
instrumental प्राणिना (prāṇínā) प्राणिभ्याम् (prāṇíbhyām) प्राणिभिः (prāṇíbhiḥ)
dative प्राणिने (prāṇíne) प्राणिभ्याम् (prāṇíbhyām) प्राणिभ्यः (prāṇíbhyaḥ)
ablative प्राणिनः (prāṇínaḥ) प्राणिभ्याम् (prāṇíbhyām) प्राणिभ्यः (prāṇíbhyaḥ)
genitive प्राणिनः (prāṇínaḥ) प्राणिनोः (prāṇínoḥ) प्राणिनाम् (prāṇínām)
locative प्राणिनि (prāṇíni) प्राणिनोः (prāṇínoḥ) प्राणिषु (prāṇíṣu)
  • ¹Vedic