Jump to content

फणिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From फण (phaṇa) +‎ -इन् (-in).

Pronunciation

[edit]

Noun

[edit]

फणिन् (phaṇin) stemm

  1. "hooded", a serpent (Naja naja, syn. Coluber naja)
  2. name of Rāhu and Patañjali
  3. a species of shrub

Declension

[edit]
Masculine in-stem declension of फणिन्
singular dual plural
nominative फणी (phaṇī) फणिनौ (phaṇinau)
फणिना¹ (phaṇinā¹)
फणिनः (phaṇinaḥ)
vocative फणिन् (phaṇin) फणिनौ (phaṇinau)
फणिना¹ (phaṇinā¹)
फणिनः (phaṇinaḥ)
accusative फणिनम् (phaṇinam) फणिनौ (phaṇinau)
फणिना¹ (phaṇinā¹)
फणिनः (phaṇinaḥ)
instrumental फणिना (phaṇinā) फणिभ्याम् (phaṇibhyām) फणिभिः (phaṇibhiḥ)
dative फणिने (phaṇine) फणिभ्याम् (phaṇibhyām) फणिभ्यः (phaṇibhyaḥ)
ablative फणिनः (phaṇinaḥ) फणिभ्याम् (phaṇibhyām) फणिभ्यः (phaṇibhyaḥ)
genitive फणिनः (phaṇinaḥ) फणिनोः (phaṇinoḥ) फणिनाम् (phaṇinām)
locative फणिनि (phaṇini) फणिनोः (phaṇinoḥ) फणिषु (phaṇiṣu)
  • ¹Vedic

Descendants

[edit]

Noun

[edit]

फणिन् (phaṇin) stemn

  1. (probably) tin or lead

Declension

[edit]
Neuter in-stem declension of फणिन्
singular dual plural
nominative फणि (phaṇi) फणिनी (phaṇinī) फणीनि (phaṇīni)
vocative फणि (phaṇi)
फणिन् (phaṇin)
फणिनी (phaṇinī) फणीनि (phaṇīni)
accusative फणि (phaṇi) फणिनी (phaṇinī) फणीनि (phaṇīni)
instrumental फणिना (phaṇinā) फणिभ्याम् (phaṇibhyām) फणिभिः (phaṇibhiḥ)
dative फणिने (phaṇine) फणिभ्याम् (phaṇibhyām) फणिभ्यः (phaṇibhyaḥ)
ablative फणिनः (phaṇinaḥ) फणिभ्याम् (phaṇibhyām) फणिभ्यः (phaṇibhyaḥ)
genitive फणिनः (phaṇinaḥ) फणिनोः (phaṇinoḥ) फणिनाम् (phaṇinām)
locative फणिनि (phaṇini) फणिनोः (phaṇinoḥ) फणिषु (phaṇiṣu)