Jump to content

नागिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From नाग (nāga) +‎ -इन् (-in).

Pronunciation

[edit]

Adjective

[edit]

नागिन् (nāgin) stem

  1. covered with or surrounded by serpents

Declension

[edit]
Masculine in-stem declension of नागिन्
singular dual plural
nominative नागी (nāgī) नागिनौ (nāginau)
नागिना¹ (nāginā¹)
नागिनः (nāginaḥ)
vocative नागिन् (nāgin) नागिनौ (nāginau)
नागिना¹ (nāginā¹)
नागिनः (nāginaḥ)
accusative नागिनम् (nāginam) नागिनौ (nāginau)
नागिना¹ (nāginā¹)
नागिनः (nāginaḥ)
instrumental नागिना (nāginā) नागिभ्याम् (nāgibhyām) नागिभिः (nāgibhiḥ)
dative नागिने (nāgine) नागिभ्याम् (nāgibhyām) नागिभ्यः (nāgibhyaḥ)
ablative नागिनः (nāginaḥ) नागिभ्याम् (nāgibhyām) नागिभ्यः (nāgibhyaḥ)
genitive नागिनः (nāginaḥ) नागिनोः (nāginoḥ) नागिनाम् (nāginām)
locative नागिनि (nāgini) नागिनोः (nāginoḥ) नागिषु (nāgiṣu)
  • ¹Vedic
Feminine ī-stem declension of नागिनी
singular dual plural
nominative नागिनी (nāginī) नागिन्यौ (nāginyau)
नागिनी¹ (nāginī¹)
नागिन्यः (nāginyaḥ)
नागिनीः¹ (nāginīḥ¹)
vocative नागिनि (nāgini) नागिन्यौ (nāginyau)
नागिनी¹ (nāginī¹)
नागिन्यः (nāginyaḥ)
नागिनीः¹ (nāginīḥ¹)
accusative नागिनीम् (nāginīm) नागिन्यौ (nāginyau)
नागिनी¹ (nāginī¹)
नागिनीः (nāginīḥ)
instrumental नागिन्या (nāginyā) नागिनीभ्याम् (nāginībhyām) नागिनीभिः (nāginībhiḥ)
dative नागिन्यै (nāginyai) नागिनीभ्याम् (nāginībhyām) नागिनीभ्यः (nāginībhyaḥ)
ablative नागिन्याः (nāginyāḥ)
नागिन्यै² (nāginyai²)
नागिनीभ्याम् (nāginībhyām) नागिनीभ्यः (nāginībhyaḥ)
genitive नागिन्याः (nāginyāḥ)
नागिन्यै² (nāginyai²)
नागिन्योः (nāginyoḥ) नागिनीनाम् (nāginīnām)
locative नागिन्याम् (nāginyām) नागिन्योः (nāginyoḥ) नागिनीषु (nāginīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of नागिन्
singular dual plural
nominative नागि (nāgi) नागिनी (nāginī) नागीनि (nāgīni)
vocative नागि (nāgi)
नागिन् (nāgin)
नागिनी (nāginī) नागीनि (nāgīni)
accusative नागि (nāgi) नागिनी (nāginī) नागीनि (nāgīni)
instrumental नागिना (nāginā) नागिभ्याम् (nāgibhyām) नागिभिः (nāgibhiḥ)
dative नागिने (nāgine) नागिभ्याम् (nāgibhyām) नागिभ्यः (nāgibhyaḥ)
ablative नागिनः (nāginaḥ) नागिभ्याम् (nāgibhyām) नागिभ्यः (nāgibhyaḥ)
genitive नागिनः (nāginaḥ) नागिनोः (nāginoḥ) नागिनाम् (nāginām)
locative नागिनि (nāgini) नागिनोः (nāginoḥ) नागिषु (nāgiṣu)

References

[edit]