Jump to content

उड्डामरिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From उड्डामर (uḍḍāmara) +‎ -इन् (-in).

Pronunciation

[edit]

Adjective

[edit]

उड्डामरिन् (uḍḍāmarin) stem (Classical Sanskrit)

  1. one who makes an extraordinary noise

Declension

[edit]
Masculine in-stem declension of उड्डामरिन्
singular dual plural
nominative उड्डामरी (uḍḍāmarī) उड्डामरिणौ (uḍḍāmariṇau) उड्डामरिणः (uḍḍāmariṇaḥ)
vocative उड्डामरिन् (uḍḍāmarin) उड्डामरिणौ (uḍḍāmariṇau) उड्डामरिणः (uḍḍāmariṇaḥ)
accusative उड्डामरिणम् (uḍḍāmariṇam) उड्डामरिणौ (uḍḍāmariṇau) उड्डामरिणः (uḍḍāmariṇaḥ)
instrumental उड्डामरिणा (uḍḍāmariṇā) उड्डामरिभ्याम् (uḍḍāmaribhyām) उड्डामरिभिः (uḍḍāmaribhiḥ)
dative उड्डामरिणे (uḍḍāmariṇe) उड्डामरिभ्याम् (uḍḍāmaribhyām) उड्डामरिभ्यः (uḍḍāmaribhyaḥ)
ablative उड्डामरिणः (uḍḍāmariṇaḥ) उड्डामरिभ्याम् (uḍḍāmaribhyām) उड्डामरिभ्यः (uḍḍāmaribhyaḥ)
genitive उड्डामरिणः (uḍḍāmariṇaḥ) उड्डामरिणोः (uḍḍāmariṇoḥ) उड्डामरिणाम् (uḍḍāmariṇām)
locative उड्डामरिणि (uḍḍāmariṇi) उड्डामरिणोः (uḍḍāmariṇoḥ) उड्डामरिषु (uḍḍāmariṣu)
Feminine ī-stem declension of उड्डामरिणी
singular dual plural
nominative उड्डामरिणी (uḍḍāmariṇī) उड्डामरिण्यौ (uḍḍāmariṇyau) उड्डामरिण्यः (uḍḍāmariṇyaḥ)
vocative उड्डामरिणि (uḍḍāmariṇi) उड्डामरिण्यौ (uḍḍāmariṇyau) उड्डामरिण्यः (uḍḍāmariṇyaḥ)
accusative उड्डामरिणीम् (uḍḍāmariṇīm) उड्डामरिण्यौ (uḍḍāmariṇyau) उड्डामरिणीः (uḍḍāmariṇīḥ)
instrumental उड्डामरिण्या (uḍḍāmariṇyā) उड्डामरिणीभ्याम् (uḍḍāmariṇībhyām) उड्डामरिणीभिः (uḍḍāmariṇībhiḥ)
dative उड्डामरिण्यै (uḍḍāmariṇyai) उड्डामरिणीभ्याम् (uḍḍāmariṇībhyām) उड्डामरिणीभ्यः (uḍḍāmariṇībhyaḥ)
ablative उड्डामरिण्याः (uḍḍāmariṇyāḥ) उड्डामरिणीभ्याम् (uḍḍāmariṇībhyām) उड्डामरिणीभ्यः (uḍḍāmariṇībhyaḥ)
genitive उड्डामरिण्याः (uḍḍāmariṇyāḥ) उड्डामरिण्योः (uḍḍāmariṇyoḥ) उड्डामरिणीनाम् (uḍḍāmariṇīnām)
locative उड्डामरिण्याम् (uḍḍāmariṇyām) उड्डामरिण्योः (uḍḍāmariṇyoḥ) उड्डामरिणीषु (uḍḍāmariṇīṣu)
Neuter in-stem declension of उड्डामरिन्
singular dual plural
nominative उड्डामरि (uḍḍāmari) उड्डामरिणी (uḍḍāmariṇī) उड्डामरीणि (uḍḍāmarīṇi)
vocative उड्डामरि (uḍḍāmari)
उड्डामरिन् (uḍḍāmarin)
उड्डामरिणी (uḍḍāmariṇī) उड्डामरीणि (uḍḍāmarīṇi)
accusative उड्डामरि (uḍḍāmari) उड्डामरिणी (uḍḍāmariṇī) उड्डामरीणि (uḍḍāmarīṇi)
instrumental उड्डामरिणा (uḍḍāmariṇā) उड्डामरिभ्याम् (uḍḍāmaribhyām) उड्डामरिभिः (uḍḍāmaribhiḥ)
dative उड्डामरिणे (uḍḍāmariṇe) उड्डामरिभ्याम् (uḍḍāmaribhyām) उड्डामरिभ्यः (uḍḍāmaribhyaḥ)
ablative उड्डामरिणः (uḍḍāmariṇaḥ) उड्डामरिभ्याम् (uḍḍāmaribhyām) उड्डामरिभ्यः (uḍḍāmaribhyaḥ)
genitive उड्डामरिणः (uḍḍāmariṇaḥ) उड्डामरिणोः (uḍḍāmariṇoḥ) उड्डामरिणाम् (uḍḍāmariṇām)
locative उड्डामरिणि (uḍḍāmariṇi) उड्डामरिणोः (uḍḍāmariṇoḥ) उड्डामरिषु (uḍḍāmariṣu)

References

[edit]