Jump to content

साक्षिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From साक्ष (sākṣa) +‎ -इन् (-in), with the first element being a compound of (sa, with, having (the same)) + अक्ष (akṣa, eyes), literally meaning "with or having eyes".

Pronunciation

[edit]

Noun

[edit]

साक्षिन् (sākṣin) stemm (feminine साक्षिणी)

  1. witness, spectator

Declension

[edit]
Masculine in-stem declension of साक्षिन्
singular dual plural
nominative साक्षी (sākṣī) साक्षिणौ (sākṣiṇau)
साक्षिणा¹ (sākṣiṇā¹)
साक्षिणः (sākṣiṇaḥ)
vocative साक्षिन् (sākṣin) साक्षिणौ (sākṣiṇau)
साक्षिणा¹ (sākṣiṇā¹)
साक्षिणः (sākṣiṇaḥ)
accusative साक्षिणम् (sākṣiṇam) साक्षिणौ (sākṣiṇau)
साक्षिणा¹ (sākṣiṇā¹)
साक्षिणः (sākṣiṇaḥ)
instrumental साक्षिणा (sākṣiṇā) साक्षिभ्याम् (sākṣibhyām) साक्षिभिः (sākṣibhiḥ)
dative साक्षिणे (sākṣiṇe) साक्षिभ्याम् (sākṣibhyām) साक्षिभ्यः (sākṣibhyaḥ)
ablative साक्षिणः (sākṣiṇaḥ) साक्षिभ्याम् (sākṣibhyām) साक्षिभ्यः (sākṣibhyaḥ)
genitive साक्षिणः (sākṣiṇaḥ) साक्षिणोः (sākṣiṇoḥ) साक्षिणाम् (sākṣiṇām)
locative साक्षिणि (sākṣiṇi) साक्षिणोः (sākṣiṇoḥ) साक्षिषु (sākṣiṣu)
  • ¹Vedic

Descendants

[edit]

Borrowed terms

References

[edit]