Jump to content

साक्षिणी

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From साक्ष (sākṣa) +‎ -इणी (-iṇī).

Pronunciation

[edit]

Noun

[edit]

साक्षिणी (sākṣiṇī) stemf (masculine साक्षिन्)

  1. spectator, witness (feminine)

Declension

[edit]
Feminine ī-stem declension of साक्षिणी
singular dual plural
nominative साक्षिणी (sākṣiṇī) साक्षिण्यौ (sākṣiṇyau)
साक्षिणी¹ (sākṣiṇī¹)
साक्षिण्यः (sākṣiṇyaḥ)
साक्षिणीः¹ (sākṣiṇīḥ¹)
vocative साक्षिणि (sākṣiṇi) साक्षिण्यौ (sākṣiṇyau)
साक्षिणी¹ (sākṣiṇī¹)
साक्षिण्यः (sākṣiṇyaḥ)
साक्षिणीः¹ (sākṣiṇīḥ¹)
accusative साक्षिणीम् (sākṣiṇīm) साक्षिण्यौ (sākṣiṇyau)
साक्षिणी¹ (sākṣiṇī¹)
साक्षिणीः (sākṣiṇīḥ)
instrumental साक्षिण्या (sākṣiṇyā) साक्षिणीभ्याम् (sākṣiṇībhyām) साक्षिणीभिः (sākṣiṇībhiḥ)
dative साक्षिण्यै (sākṣiṇyai) साक्षिणीभ्याम् (sākṣiṇībhyām) साक्षिणीभ्यः (sākṣiṇībhyaḥ)
ablative साक्षिण्याः (sākṣiṇyāḥ)
साक्षिण्यै² (sākṣiṇyai²)
साक्षिणीभ्याम् (sākṣiṇībhyām) साक्षिणीभ्यः (sākṣiṇībhyaḥ)
genitive साक्षिण्याः (sākṣiṇyāḥ)
साक्षिण्यै² (sākṣiṇyai²)
साक्षिण्योः (sākṣiṇyoḥ) साक्षिणीनाम् (sākṣiṇīnām)
locative साक्षिण्याम् (sākṣiṇyām) साक्षिण्योः (sākṣiṇyoḥ) साक्षिणीषु (sākṣiṇīṣu)
  • ¹Vedic
  • ²Brāhmaṇas