Jump to content

साक्ष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

स- (sa-) +‎ अक्ष (akṣa).

Pronunciation

[edit]

Adjective

[edit]

साक्ष (sākṣa) stem

  1. furnished with a yoke (of oxen)

Declension

[edit]
Masculine a-stem declension of साक्ष
singular dual plural
nominative साक्षः (sākṣaḥ) साक्षौ (sākṣau)
साक्षा¹ (sākṣā¹)
साक्षाः (sākṣāḥ)
साक्षासः¹ (sākṣāsaḥ¹)
vocative साक्ष (sākṣa) साक्षौ (sākṣau)
साक्षा¹ (sākṣā¹)
साक्षाः (sākṣāḥ)
साक्षासः¹ (sākṣāsaḥ¹)
accusative साक्षम् (sākṣam) साक्षौ (sākṣau)
साक्षा¹ (sākṣā¹)
साक्षान् (sākṣān)
instrumental साक्षेण (sākṣeṇa) साक्षाभ्याम् (sākṣābhyām) साक्षैः (sākṣaiḥ)
साक्षेभिः¹ (sākṣebhiḥ¹)
dative साक्षाय (sākṣāya) साक्षाभ्याम् (sākṣābhyām) साक्षेभ्यः (sākṣebhyaḥ)
ablative साक्षात् (sākṣāt) साक्षाभ्याम् (sākṣābhyām) साक्षेभ्यः (sākṣebhyaḥ)
genitive साक्षस्य (sākṣasya) साक्षयोः (sākṣayoḥ) साक्षाणाम् (sākṣāṇām)
locative साक्षे (sākṣe) साक्षयोः (sākṣayoḥ) साक्षेषु (sākṣeṣu)
  • ¹Vedic
Feminine ā-stem declension of साक्षा
singular dual plural
nominative साक्षा (sākṣā) साक्षे (sākṣe) साक्षाः (sākṣāḥ)
vocative साक्षे (sākṣe) साक्षे (sākṣe) साक्षाः (sākṣāḥ)
accusative साक्षाम् (sākṣām) साक्षे (sākṣe) साक्षाः (sākṣāḥ)
instrumental साक्षया (sākṣayā)
साक्षा¹ (sākṣā¹)
साक्षाभ्याम् (sākṣābhyām) साक्षाभिः (sākṣābhiḥ)
dative साक्षायै (sākṣāyai) साक्षाभ्याम् (sākṣābhyām) साक्षाभ्यः (sākṣābhyaḥ)
ablative साक्षायाः (sākṣāyāḥ)
साक्षायै² (sākṣāyai²)
साक्षाभ्याम् (sākṣābhyām) साक्षाभ्यः (sākṣābhyaḥ)
genitive साक्षायाः (sākṣāyāḥ)
साक्षायै² (sākṣāyai²)
साक्षयोः (sākṣayoḥ) साक्षाणाम् (sākṣāṇām)
locative साक्षायाम् (sākṣāyām) साक्षयोः (sākṣayoḥ) साक्षासु (sākṣāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साक्ष
singular dual plural
nominative साक्षम् (sākṣam) साक्षे (sākṣe) साक्षाणि (sākṣāṇi)
साक्षा¹ (sākṣā¹)
vocative साक्ष (sākṣa) साक्षे (sākṣe) साक्षाणि (sākṣāṇi)
साक्षा¹ (sākṣā¹)
accusative साक्षम् (sākṣam) साक्षे (sākṣe) साक्षाणि (sākṣāṇi)
साक्षा¹ (sākṣā¹)
instrumental साक्षेण (sākṣeṇa) साक्षाभ्याम् (sākṣābhyām) साक्षैः (sākṣaiḥ)
साक्षेभिः¹ (sākṣebhiḥ¹)
dative साक्षाय (sākṣāya) साक्षाभ्याम् (sākṣābhyām) साक्षेभ्यः (sākṣebhyaḥ)
ablative साक्षात् (sākṣāt) साक्षाभ्याम् (sākṣābhyām) साक्षेभ्यः (sākṣebhyaḥ)
genitive साक्षस्य (sākṣasya) साक्षयोः (sākṣayoḥ) साक्षाणाम् (sākṣāṇām)
locative साक्षे (sākṣe) साक्षयोः (sākṣayoḥ) साक्षेषु (sākṣeṣu)
  • ¹Vedic

References

[edit]