Jump to content

क्षेमिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From क्षेम (kṣema) +‎ -इन् (-in).

Pronunciation

[edit]

Adjective

[edit]

क्षेमिन् (kṣemin) stem (Classical Sanskrit)

  1. safe, secure
    Synonyms: (New Sanskrit) सुरक्षित (surakṣita), अरिष्ट (ariṣṭa), निवात (nivāta), निर्भय (nirbhaya)
    • c. 400 BCE, Mahābhārata 8.45.71.1:
      तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ []
      tau dṛṣṭvā puruṣavyāghrau kṣemiṇau []
      Having seen the two brave men safe []
    • c. 400 BCE – 900 CE, Viṣṇu Purāṇa 5.30.41:
      शचीविभूषणार्थाय देवैरमृतमन्थने ।
      उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥
      śacīvibhūṣaṇārthāya devairamṛtamanthane.
      utpāditoʼyaṃ na kṣemī gṛhītvainaṃ gamiṣyasi.
      During the Samudra Manthana, the Devas have produced this to adorn Shachi; this is not secure, you will not go taking this.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.88.39:
      हतः को नु महत्स्वीश जन्तुर्वै कृतकिल्बिषः ।
      क्षेमी स्यात् किमु विश्वेशे कृतागस्को जगद्गुरौ ॥
      hataḥ ko nu mahatsvīśa janturvai kṛtakilbiṣaḥ.
      kṣemī syāt kimu viśveśe kṛtāgasko jagadgurau.
      Indeed, what living being can be safe if he offends exalted saints, what to speak of offending the lord and spiritual master of the universe?

Declension

[edit]
Masculine in-stem declension of क्षेमिन्
singular dual plural
nominative क्षेमी (kṣemī) क्षेमिणौ (kṣemiṇau) क्षेमिणः (kṣemiṇaḥ)
vocative क्षेमिन् (kṣemin) क्षेमिणौ (kṣemiṇau) क्षेमिणः (kṣemiṇaḥ)
accusative क्षेमिणम् (kṣemiṇam) क्षेमिणौ (kṣemiṇau) क्षेमिणः (kṣemiṇaḥ)
instrumental क्षेमिणा (kṣemiṇā) क्षेमिभ्याम् (kṣemibhyām) क्षेमिभिः (kṣemibhiḥ)
dative क्षेमिणे (kṣemiṇe) क्षेमिभ्याम् (kṣemibhyām) क्षेमिभ्यः (kṣemibhyaḥ)
ablative क्षेमिणः (kṣemiṇaḥ) क्षेमिभ्याम् (kṣemibhyām) क्षेमिभ्यः (kṣemibhyaḥ)
genitive क्षेमिणः (kṣemiṇaḥ) क्षेमिणोः (kṣemiṇoḥ) क्षेमिणाम् (kṣemiṇām)
locative क्षेमिणि (kṣemiṇi) क्षेमिणोः (kṣemiṇoḥ) क्षेमिषु (kṣemiṣu)
Feminine ī-stem declension of क्षेमिणी
singular dual plural
nominative क्षेमिणी (kṣemiṇī) क्षेमिण्यौ (kṣemiṇyau) क्षेमिण्यः (kṣemiṇyaḥ)
vocative क्षेमिणि (kṣemiṇi) क्षेमिण्यौ (kṣemiṇyau) क्षेमिण्यः (kṣemiṇyaḥ)
accusative क्षेमिणीम् (kṣemiṇīm) क्षेमिण्यौ (kṣemiṇyau) क्षेमिणीः (kṣemiṇīḥ)
instrumental क्षेमिण्या (kṣemiṇyā) क्षेमिणीभ्याम् (kṣemiṇībhyām) क्षेमिणीभिः (kṣemiṇībhiḥ)
dative क्षेमिण्यै (kṣemiṇyai) क्षेमिणीभ्याम् (kṣemiṇībhyām) क्षेमिणीभ्यः (kṣemiṇībhyaḥ)
ablative क्षेमिण्याः (kṣemiṇyāḥ) क्षेमिणीभ्याम् (kṣemiṇībhyām) क्षेमिणीभ्यः (kṣemiṇībhyaḥ)
genitive क्षेमिण्याः (kṣemiṇyāḥ) क्षेमिण्योः (kṣemiṇyoḥ) क्षेमिणीनाम् (kṣemiṇīnām)
locative क्षेमिण्याम् (kṣemiṇyām) क्षेमिण्योः (kṣemiṇyoḥ) क्षेमिणीषु (kṣemiṇīṣu)
Neuter in-stem declension of क्षेमिन्
singular dual plural
nominative क्षेमि (kṣemi) क्षेमिणी (kṣemiṇī) क्षेमीणि (kṣemīṇi)
vocative क्षेमि (kṣemi)
क्षेमिन् (kṣemin)
क्षेमिणी (kṣemiṇī) क्षेमीणि (kṣemīṇi)
accusative क्षेमि (kṣemi) क्षेमिणी (kṣemiṇī) क्षेमीणि (kṣemīṇi)
instrumental क्षेमिणा (kṣemiṇā) क्षेमिभ्याम् (kṣemibhyām) क्षेमिभिः (kṣemibhiḥ)
dative क्षेमिणे (kṣemiṇe) क्षेमिभ्याम् (kṣemibhyām) क्षेमिभ्यः (kṣemibhyaḥ)
ablative क्षेमिणः (kṣemiṇaḥ) क्षेमिभ्याम् (kṣemibhyām) क्षेमिभ्यः (kṣemibhyaḥ)
genitive क्षेमिणः (kṣemiṇaḥ) क्षेमिणोः (kṣemiṇoḥ) क्षेमिणाम् (kṣemiṇām)
locative क्षेमिणि (kṣemiṇi) क्षेमिणोः (kṣemiṇoḥ) क्षेमिषु (kṣemiṣu)

Further reading

[edit]