Jump to content

क्षेम

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit क्षेम (kṣéma).

Pronunciation

[edit]
  • (Delhi) IPA(key): /kʂeːm/, [kʃẽːm]

Adjective

[edit]

क्षेम (kṣem) (indeclinable)

  1. habitable
  2. comfortable, at ease

Noun

[edit]

क्षेम (kṣemm

  1. (rare, formal) safety, tranquillity, peace, rest
  2. an easy or comfortable state, happiness, welfare, prosperity

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *tḱóy-mo-, from the root *tḱey- (to settle, to live). Cognate with Proto-Germanic *haimaz (home, village) (modern English home), Proto-Balto-Slavic *káimas (settlement, village, countryside) (Latvian ciems, Lithuanian káimas), Proto-Slavic *sěmь (cohabitating, adj.), Proto-Celtic *koimos (dear, adj.), and Albanian komb (community, folk). The Sanskrit root is क्षि (kṣi, to dwell).

Pronunciation

[edit]

Adjective

[edit]

क्षेम (kṣéma) stem

  1. habitable
  2. residing, abiding at ease

Declension

[edit]
Masculine a-stem declension of क्षेम
singular dual plural
nominative क्षेमः (kṣémaḥ) क्षेमौ (kṣémau)
क्षेमा¹ (kṣémā¹)
क्षेमाः (kṣémāḥ)
क्षेमासः¹ (kṣémāsaḥ¹)
vocative क्षेम (kṣéma) क्षेमौ (kṣémau)
क्षेमा¹ (kṣémā¹)
क्षेमाः (kṣémāḥ)
क्षेमासः¹ (kṣémāsaḥ¹)
accusative क्षेमम् (kṣémam) क्षेमौ (kṣémau)
क्षेमा¹ (kṣémā¹)
क्षेमान् (kṣémān)
instrumental क्षेमेण (kṣémeṇa) क्षेमाभ्याम् (kṣémābhyām) क्षेमैः (kṣémaiḥ)
क्षेमेभिः¹ (kṣémebhiḥ¹)
dative क्षेमाय (kṣémāya) क्षेमाभ्याम् (kṣémābhyām) क्षेमेभ्यः (kṣémebhyaḥ)
ablative क्षेमात् (kṣémāt) क्षेमाभ्याम् (kṣémābhyām) क्षेमेभ्यः (kṣémebhyaḥ)
genitive क्षेमस्य (kṣémasya) क्षेमयोः (kṣémayoḥ) क्षेमाणाम् (kṣémāṇām)
locative क्षेमे (kṣéme) क्षेमयोः (kṣémayoḥ) क्षेमेषु (kṣémeṣu)
  • ¹Vedic
Feminine ā-stem declension of क्षेमा
singular dual plural
nominative क्षेमा (kṣémā) क्षेमे (kṣéme) क्षेमाः (kṣémāḥ)
vocative क्षेमे (kṣéme) क्षेमे (kṣéme) क्षेमाः (kṣémāḥ)
accusative क्षेमाम् (kṣémām) क्षेमे (kṣéme) क्षेमाः (kṣémāḥ)
instrumental क्षेमया (kṣémayā)
क्षेमा¹ (kṣémā¹)
क्षेमाभ्याम् (kṣémābhyām) क्षेमाभिः (kṣémābhiḥ)
dative क्षेमायै (kṣémāyai) क्षेमाभ्याम् (kṣémābhyām) क्षेमाभ्यः (kṣémābhyaḥ)
ablative क्षेमायाः (kṣémāyāḥ)
क्षेमायै² (kṣémāyai²)
क्षेमाभ्याम् (kṣémābhyām) क्षेमाभ्यः (kṣémābhyaḥ)
genitive क्षेमायाः (kṣémāyāḥ)
क्षेमायै² (kṣémāyai²)
क्षेमयोः (kṣémayoḥ) क्षेमाणाम् (kṣémāṇām)
locative क्षेमायाम् (kṣémāyām) क्षेमयोः (kṣémayoḥ) क्षेमासु (kṣémāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षेम
singular dual plural
nominative क्षेमम् (kṣémam) क्षेमे (kṣéme) क्षेमाणि (kṣémāṇi)
क्षेमा¹ (kṣémā¹)
vocative क्षेम (kṣéma) क्षेमे (kṣéme) क्षेमाणि (kṣémāṇi)
क्षेमा¹ (kṣémā¹)
accusative क्षेमम् (kṣémam) क्षेमे (kṣéme) क्षेमाणि (kṣémāṇi)
क्षेमा¹ (kṣémā¹)
instrumental क्षेमेण (kṣémeṇa) क्षेमाभ्याम् (kṣémābhyām) क्षेमैः (kṣémaiḥ)
क्षेमेभिः¹ (kṣémebhiḥ¹)
dative क्षेमाय (kṣémāya) क्षेमाभ्याम् (kṣémābhyām) क्षेमेभ्यः (kṣémebhyaḥ)
ablative क्षेमात् (kṣémāt) क्षेमाभ्याम् (kṣémābhyām) क्षेमेभ्यः (kṣémebhyaḥ)
genitive क्षेमस्य (kṣémasya) क्षेमयोः (kṣémayoḥ) क्षेमाणाम् (kṣémāṇām)
locative क्षेमे (kṣéme) क्षेमयोः (kṣémayoḥ) क्षेमेषु (kṣémeṣu)
  • ¹Vedic

Noun

[edit]

क्षेम (kṣéma) stemm or n

  1. safety, tranquillity, peace, rest
  2. an easy or comfortable state, happiness, welfare, prosperity
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.82.4:
      युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः ।
      ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥
      yuvāmidyutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ.
      īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe.
      In battels and in frays we ministering priests, kneeling upon our knees for furtherance of our welfare,
      Invoke you, only you, the Lords of twofold wealth, you prompt to hear, we bards, O Indra-Varuṇa.
  3. basis, foundation

Declension

[edit]
Masculine a-stem declension of क्षेम
singular dual plural
nominative क्षेमः (kṣémaḥ) क्षेमौ (kṣémau)
क्षेमा¹ (kṣémā¹)
क्षेमाः (kṣémāḥ)
क्षेमासः¹ (kṣémāsaḥ¹)
vocative क्षेम (kṣéma) क्षेमौ (kṣémau)
क्षेमा¹ (kṣémā¹)
क्षेमाः (kṣémāḥ)
क्षेमासः¹ (kṣémāsaḥ¹)
accusative क्षेमम् (kṣémam) क्षेमौ (kṣémau)
क्षेमा¹ (kṣémā¹)
क्षेमान् (kṣémān)
instrumental क्षेमेण (kṣémeṇa) क्षेमाभ्याम् (kṣémābhyām) क्षेमैः (kṣémaiḥ)
क्षेमेभिः¹ (kṣémebhiḥ¹)
dative क्षेमाय (kṣémāya) क्षेमाभ्याम् (kṣémābhyām) क्षेमेभ्यः (kṣémebhyaḥ)
ablative क्षेमात् (kṣémāt) क्षेमाभ्याम् (kṣémābhyām) क्षेमेभ्यः (kṣémebhyaḥ)
genitive क्षेमस्य (kṣémasya) क्षेमयोः (kṣémayoḥ) क्षेमाणाम् (kṣémāṇām)
locative क्षेमे (kṣéme) क्षेमयोः (kṣémayoḥ) क्षेमेषु (kṣémeṣu)
  • ¹Vedic
Neuter a-stem declension of क्षेम
singular dual plural
nominative क्षेमम् (kṣémam) क्षेमे (kṣéme) क्षेमाणि (kṣémāṇi)
क्षेमा¹ (kṣémā¹)
vocative क्षेम (kṣéma) क्षेमे (kṣéme) क्षेमाणि (kṣémāṇi)
क्षेमा¹ (kṣémā¹)
accusative क्षेमम् (kṣémam) क्षेमे (kṣéme) क्षेमाणि (kṣémāṇi)
क्षेमा¹ (kṣémā¹)
instrumental क्षेमेण (kṣémeṇa) क्षेमाभ्याम् (kṣémābhyām) क्षेमैः (kṣémaiḥ)
क्षेमेभिः¹ (kṣémebhiḥ¹)
dative क्षेमाय (kṣémāya) क्षेमाभ्याम् (kṣémābhyām) क्षेमेभ्यः (kṣémebhyaḥ)
ablative क्षेमात् (kṣémāt) क्षेमाभ्याम् (kṣémābhyām) क्षेमेभ्यः (kṣémebhyaḥ)
genitive क्षेमस्य (kṣémasya) क्षेमयोः (kṣémayoḥ) क्षेमाणाम् (kṣémāṇām)
locative क्षेमे (kṣéme) क्षेमयोः (kṣémayoḥ) क्षेमेषु (kṣémeṣu)
  • ¹Vedic

Derived terms

[edit]
[edit]

Descendants

[edit]
  • Maharastri Prakrit: 𑀔𑁂𑀫 (khema)
  • Pali: khema
  • Hindi: क्षेम (kṣem) (learned)
  • Kannada: ಕ್ಷೇಮ (kṣēma)

References

[edit]
  • Monier Williams (1899) “क्षेम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 332/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 437