Jump to content

अरिष्ट

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अ- (a-, un-) +‎ रिष्ट (riṣṭá, hurt).

Pronunciation

[edit]

Adjective

[edit]

अरिष्ट (áriṣṭa) stem

  1. unhurt, unwounded

Declension

[edit]
Masculine a-stem declension of अरिष्ट
singular dual plural
nominative अरिष्टः (áriṣṭaḥ) अरिष्टौ (áriṣṭau)
अरिष्टा¹ (áriṣṭā¹)
अरिष्टाः (áriṣṭāḥ)
अरिष्टासः¹ (áriṣṭāsaḥ¹)
vocative अरिष्ट (áriṣṭa) अरिष्टौ (áriṣṭau)
अरिष्टा¹ (áriṣṭā¹)
अरिष्टाः (áriṣṭāḥ)
अरिष्टासः¹ (áriṣṭāsaḥ¹)
accusative अरिष्टम् (áriṣṭam) अरिष्टौ (áriṣṭau)
अरिष्टा¹ (áriṣṭā¹)
अरिष्टान् (áriṣṭān)
instrumental अरिष्टेन (áriṣṭena) अरिष्टाभ्याम् (áriṣṭābhyām) अरिष्टैः (áriṣṭaiḥ)
अरिष्टेभिः¹ (áriṣṭebhiḥ¹)
dative अरिष्टाय (áriṣṭāya) अरिष्टाभ्याम् (áriṣṭābhyām) अरिष्टेभ्यः (áriṣṭebhyaḥ)
ablative अरिष्टात् (áriṣṭāt) अरिष्टाभ्याम् (áriṣṭābhyām) अरिष्टेभ्यः (áriṣṭebhyaḥ)
genitive अरिष्टस्य (áriṣṭasya) अरिष्टयोः (áriṣṭayoḥ) अरिष्टानाम् (áriṣṭānām)
locative अरिष्टे (áriṣṭe) अरिष्टयोः (áriṣṭayoḥ) अरिष्टेषु (áriṣṭeṣu)
  • ¹Vedic
Feminine ā-stem declension of अरिष्टा
singular dual plural
nominative अरिष्टा (áriṣṭā) अरिष्टे (áriṣṭe) अरिष्टाः (áriṣṭāḥ)
vocative अरिष्टे (áriṣṭe) अरिष्टे (áriṣṭe) अरिष्टाः (áriṣṭāḥ)
accusative अरिष्टाम् (áriṣṭām) अरिष्टे (áriṣṭe) अरिष्टाः (áriṣṭāḥ)
instrumental अरिष्टया (áriṣṭayā)
अरिष्टा¹ (áriṣṭā¹)
अरिष्टाभ्याम् (áriṣṭābhyām) अरिष्टाभिः (áriṣṭābhiḥ)
dative अरिष्टायै (áriṣṭāyai) अरिष्टाभ्याम् (áriṣṭābhyām) अरिष्टाभ्यः (áriṣṭābhyaḥ)
ablative अरिष्टायाः (áriṣṭāyāḥ)
अरिष्टायै² (áriṣṭāyai²)
अरिष्टाभ्याम् (áriṣṭābhyām) अरिष्टाभ्यः (áriṣṭābhyaḥ)
genitive अरिष्टायाः (áriṣṭāyāḥ)
अरिष्टायै² (áriṣṭāyai²)
अरिष्टयोः (áriṣṭayoḥ) अरिष्टानाम् (áriṣṭānām)
locative अरिष्टायाम् (áriṣṭāyām) अरिष्टयोः (áriṣṭayoḥ) अरिष्टासु (áriṣṭāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अरिष्ट
singular dual plural
nominative अरिष्टम् (áriṣṭam) अरिष्टे (áriṣṭe) अरिष्टानि (áriṣṭāni)
अरिष्टा¹ (áriṣṭā¹)
vocative अरिष्ट (áriṣṭa) अरिष्टे (áriṣṭe) अरिष्टानि (áriṣṭāni)
अरिष्टा¹ (áriṣṭā¹)
accusative अरिष्टम् (áriṣṭam) अरिष्टे (áriṣṭe) अरिष्टानि (áriṣṭāni)
अरिष्टा¹ (áriṣṭā¹)
instrumental अरिष्टेन (áriṣṭena) अरिष्टाभ्याम् (áriṣṭābhyām) अरिष्टैः (áriṣṭaiḥ)
अरिष्टेभिः¹ (áriṣṭebhiḥ¹)
dative अरिष्टाय (áriṣṭāya) अरिष्टाभ्याम् (áriṣṭābhyām) अरिष्टेभ्यः (áriṣṭebhyaḥ)
ablative अरिष्टात् (áriṣṭāt) अरिष्टाभ्याम् (áriṣṭābhyām) अरिष्टेभ्यः (áriṣṭebhyaḥ)
genitive अरिष्टस्य (áriṣṭasya) अरिष्टयोः (áriṣṭayoḥ) अरिष्टानाम् (áriṣṭānām)
locative अरिष्टे (áriṣṭe) अरिष्टयोः (áriṣṭayoḥ) अरिष्टेषु (áriṣṭeṣu)
  • ¹Vedic

Derived terms

[edit]

References

[edit]