Jump to content

दानिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From दान (dāna, charity, donation) +‎ -इन् (-in), from the root दा (, to give).

Pronunciation

[edit]

Adjective

[edit]

दानिन् (dānin) stem

  1. generous

Declension

[edit]
Masculine in-stem declension of दानिन्
singular dual plural
nominative दानी (dānī) दानिनौ (dāninau)
दानिना¹ (dāninā¹)
दानिनः (dāninaḥ)
vocative दानिन् (dānin) दानिनौ (dāninau)
दानिना¹ (dāninā¹)
दानिनः (dāninaḥ)
accusative दानिनम् (dāninam) दानिनौ (dāninau)
दानिना¹ (dāninā¹)
दानिनः (dāninaḥ)
instrumental दानिना (dāninā) दानिभ्याम् (dānibhyām) दानिभिः (dānibhiḥ)
dative दानिने (dānine) दानिभ्याम् (dānibhyām) दानिभ्यः (dānibhyaḥ)
ablative दानिनः (dāninaḥ) दानिभ्याम् (dānibhyām) दानिभ्यः (dānibhyaḥ)
genitive दानिनः (dāninaḥ) दानिनोः (dāninoḥ) दानिनाम् (dāninām)
locative दानिनि (dānini) दानिनोः (dāninoḥ) दानिषु (dāniṣu)
  • ¹Vedic
Feminine ī-stem declension of दानिनी
singular dual plural
nominative दानिनी (dāninī) दानिन्यौ (dāninyau)
दानिनी¹ (dāninī¹)
दानिन्यः (dāninyaḥ)
दानिनीः¹ (dāninīḥ¹)
vocative दानिनि (dānini) दानिन्यौ (dāninyau)
दानिनी¹ (dāninī¹)
दानिन्यः (dāninyaḥ)
दानिनीः¹ (dāninīḥ¹)
accusative दानिनीम् (dāninīm) दानिन्यौ (dāninyau)
दानिनी¹ (dāninī¹)
दानिनीः (dāninīḥ)
instrumental दानिन्या (dāninyā) दानिनीभ्याम् (dāninībhyām) दानिनीभिः (dāninībhiḥ)
dative दानिन्यै (dāninyai) दानिनीभ्याम् (dāninībhyām) दानिनीभ्यः (dāninībhyaḥ)
ablative दानिन्याः (dāninyāḥ)
दानिन्यै² (dāninyai²)
दानिनीभ्याम् (dāninībhyām) दानिनीभ्यः (dāninībhyaḥ)
genitive दानिन्याः (dāninyāḥ)
दानिन्यै² (dāninyai²)
दानिन्योः (dāninyoḥ) दानिनीनाम् (dāninīnām)
locative दानिन्याम् (dāninyām) दानिन्योः (dāninyoḥ) दानिनीषु (dāninīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of दानिन्
singular dual plural
nominative दानि (dāni) दानिनी (dāninī) दानीनि (dānīni)
vocative दानि (dāni)
दानिन् (dānin)
दानिनी (dāninī) दानीनि (dānīni)
accusative दानि (dāni) दानिनी (dāninī) दानीनि (dānīni)
instrumental दानिना (dāninā) दानिभ्याम् (dānibhyām) दानिभिः (dānibhiḥ)
dative दानिने (dānine) दानिभ्याम् (dānibhyām) दानिभ्यः (dānibhyaḥ)
ablative दानिनः (dāninaḥ) दानिभ्याम् (dānibhyām) दानिभ्यः (dānibhyaḥ)
genitive दानिनः (dāninaḥ) दानिनोः (dāninoḥ) दानिनाम् (dāninām)
locative दानिनि (dānini) दानिनोः (dāninoḥ) दानिषु (dāniṣu)

Noun

[edit]

दानिन् (dānin) stemm (feminine दानिनी)

  1. giver, donor

Declension

[edit]
Masculine in-stem declension of दानिन्
singular dual plural
nominative दानी (dānī) दानिनौ (dāninau)
दानिना¹ (dāninā¹)
दानिनः (dāninaḥ)
vocative दानिन् (dānin) दानिनौ (dāninau)
दानिना¹ (dāninā¹)
दानिनः (dāninaḥ)
accusative दानिनम् (dāninam) दानिनौ (dāninau)
दानिना¹ (dāninā¹)
दानिनः (dāninaḥ)
instrumental दानिना (dāninā) दानिभ्याम् (dānibhyām) दानिभिः (dānibhiḥ)
dative दानिने (dānine) दानिभ्याम् (dānibhyām) दानिभ्यः (dānibhyaḥ)
ablative दानिनः (dāninaḥ) दानिभ्याम् (dānibhyām) दानिभ्यः (dānibhyaḥ)
genitive दानिनः (dāninaḥ) दानिनोः (dāninoḥ) दानिनाम् (dāninām)
locative दानिनि (dānini) दानिनोः (dāninoḥ) दानिषु (dāniṣu)
  • ¹Vedic

References

[edit]