Jump to content

पिञ्जर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From Proto-Indo-Aryan *pingalás ~ pinȷ́arás (tawny, reddish), from Proto-Indo-European *peyǵ- ~ *pi-n-ǵ-, a variant of *peyḱ- (to mark, paint; spot, color), whence Latin pingō (to decorate; to paint). Compare also the dialectal variant पिङ्गल (piṅgalá), as well as Hurrian 𒉿𒅔𒅗𒊏𒀭𒉡 (pi-in-ka-ra-an-nu /⁠pinkara-nnu⁠/), an ancient borrowing from Mitanni Indo-Aryan.

The attestation of this word appears relatively late, i.e., in the Mahabharata, but the word itself existed in Vedic Sanskrit as evidenced by the attestation of the term शष्पिञ्जर (śaṣpíñjara, yellow like young grass) in Vedic.

Alternative forms

[edit]

Adjective

[edit]

पिञ्जर (piñjara) stem

  1. reddish-yellow, tawny; yellow, gold-colored
Declension
[edit]
Masculine a-stem declension of पिञ्जर
singular dual plural
nominative पिञ्जरः (piñjaraḥ) पिञ्जरौ (piñjarau)
पिञ्जरा¹ (piñjarā¹)
पिञ्जराः (piñjarāḥ)
पिञ्जरासः¹ (piñjarāsaḥ¹)
vocative पिञ्जर (piñjara) पिञ्जरौ (piñjarau)
पिञ्जरा¹ (piñjarā¹)
पिञ्जराः (piñjarāḥ)
पिञ्जरासः¹ (piñjarāsaḥ¹)
accusative पिञ्जरम् (piñjaram) पिञ्जरौ (piñjarau)
पिञ्जरा¹ (piñjarā¹)
पिञ्जरान् (piñjarān)
instrumental पिञ्जरेण (piñjareṇa) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरैः (piñjaraiḥ)
पिञ्जरेभिः¹ (piñjarebhiḥ¹)
dative पिञ्जराय (piñjarāya) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरेभ्यः (piñjarebhyaḥ)
ablative पिञ्जरात् (piñjarāt) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरेभ्यः (piñjarebhyaḥ)
genitive पिञ्जरस्य (piñjarasya) पिञ्जरयोः (piñjarayoḥ) पिञ्जराणाम् (piñjarāṇām)
locative पिञ्जरे (piñjare) पिञ्जरयोः (piñjarayoḥ) पिञ्जरेषु (piñjareṣu)
  • ¹Vedic
Feminine ā-stem declension of पिञ्जरा
singular dual plural
nominative पिञ्जरा (piñjarā) पिञ्जरे (piñjare) पिञ्जराः (piñjarāḥ)
vocative पिञ्जरे (piñjare) पिञ्जरे (piñjare) पिञ्जराः (piñjarāḥ)
accusative पिञ्जराम् (piñjarām) पिञ्जरे (piñjare) पिञ्जराः (piñjarāḥ)
instrumental पिञ्जरया (piñjarayā)
पिञ्जरा¹ (piñjarā¹)
पिञ्जराभ्याम् (piñjarābhyām) पिञ्जराभिः (piñjarābhiḥ)
dative पिञ्जरायै (piñjarāyai) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जराभ्यः (piñjarābhyaḥ)
ablative पिञ्जरायाः (piñjarāyāḥ)
पिञ्जरायै² (piñjarāyai²)
पिञ्जराभ्याम् (piñjarābhyām) पिञ्जराभ्यः (piñjarābhyaḥ)
genitive पिञ्जरायाः (piñjarāyāḥ)
पिञ्जरायै² (piñjarāyai²)
पिञ्जरयोः (piñjarayoḥ) पिञ्जराणाम् (piñjarāṇām)
locative पिञ्जरायाम् (piñjarāyām) पिञ्जरयोः (piñjarayoḥ) पिञ्जरासु (piñjarāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पिञ्जर
singular dual plural
nominative पिञ्जरम् (piñjaram) पिञ्जरे (piñjare) पिञ्जराणि (piñjarāṇi)
पिञ्जरा¹ (piñjarā¹)
vocative पिञ्जर (piñjara) पिञ्जरे (piñjare) पिञ्जराणि (piñjarāṇi)
पिञ्जरा¹ (piñjarā¹)
accusative पिञ्जरम् (piñjaram) पिञ्जरे (piñjare) पिञ्जराणि (piñjarāṇi)
पिञ्जरा¹ (piñjarā¹)
instrumental पिञ्जरेण (piñjareṇa) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरैः (piñjaraiḥ)
पिञ्जरेभिः¹ (piñjarebhiḥ¹)
dative पिञ्जराय (piñjarāya) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरेभ्यः (piñjarebhyaḥ)
ablative पिञ्जरात् (piñjarāt) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरेभ्यः (piñjarebhyaḥ)
genitive पिञ्जरस्य (piñjarasya) पिञ्जरयोः (piñjarayoḥ) पिञ्जराणाम् (piñjarāṇām)
locative पिञ्जरे (piñjare) पिञ्जरयोः (piñjarayoḥ) पिञ्जरेषु (piñjareṣu)
  • ¹Vedic

Noun

[edit]

पिञ्जर (piñjara) stemm

  1. a tawny-brown color
  2. a horse (probably bay or chestnut)
  3. name of a mountain
Declension
[edit]
Masculine a-stem declension of पिञ्जर
singular dual plural
nominative पिञ्जरः (piñjaraḥ) पिञ्जरौ (piñjarau)
पिञ्जरा¹ (piñjarā¹)
पिञ्जराः (piñjarāḥ)
पिञ्जरासः¹ (piñjarāsaḥ¹)
vocative पिञ्जर (piñjara) पिञ्जरौ (piñjarau)
पिञ्जरा¹ (piñjarā¹)
पिञ्जराः (piñjarāḥ)
पिञ्जरासः¹ (piñjarāsaḥ¹)
accusative पिञ्जरम् (piñjaram) पिञ्जरौ (piñjarau)
पिञ्जरा¹ (piñjarā¹)
पिञ्जरान् (piñjarān)
instrumental पिञ्जरेण (piñjareṇa) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरैः (piñjaraiḥ)
पिञ्जरेभिः¹ (piñjarebhiḥ¹)
dative पिञ्जराय (piñjarāya) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरेभ्यः (piñjarebhyaḥ)
ablative पिञ्जरात् (piñjarāt) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरेभ्यः (piñjarebhyaḥ)
genitive पिञ्जरस्य (piñjarasya) पिञ्जरयोः (piñjarayoḥ) पिञ्जराणाम् (piñjarāṇām)
locative पिञ्जरे (piñjare) पिञ्जरयोः (piñjarayoḥ) पिञ्जरेषु (piñjareṣu)
  • ¹Vedic

Noun

[edit]

पिञ्जर (piñjara) stemn

  1. (lexicographers only) gold
  2. yellow orpiment
Declension
[edit]
Neuter a-stem declension of पिञ्जर
singular dual plural
nominative पिञ्जरम् (piñjaram) पिञ्जरे (piñjare) पिञ्जराणि (piñjarāṇi)
पिञ्जरा¹ (piñjarā¹)
vocative पिञ्जर (piñjara) पिञ्जरे (piñjare) पिञ्जराणि (piñjarāṇi)
पिञ्जरा¹ (piñjarā¹)
accusative पिञ्जरम् (piñjaram) पिञ्जरे (piñjare) पिञ्जराणि (piñjarāṇi)
पिञ्जरा¹ (piñjarā¹)
instrumental पिञ्जरेण (piñjareṇa) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरैः (piñjaraiḥ)
पिञ्जरेभिः¹ (piñjarebhiḥ¹)
dative पिञ्जराय (piñjarāya) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरेभ्यः (piñjarebhyaḥ)
ablative पिञ्जरात् (piñjarāt) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरेभ्यः (piñjarebhyaḥ)
genitive पिञ्जरस्य (piñjarasya) पिञ्जरयोः (piñjarayoḥ) पिञ्जराणाम् (piñjarāṇām)
locative पिञ्जरे (piñjare) पिञ्जरयोः (piñjarayoḥ) पिञ्जरेषु (piñjareṣu)
  • ¹Vedic

Descendants

[edit]

See also

[edit]
Colors in Sanskrit · रङ्ग (raṅga) (layout · text)
     श्वेत (śvetá), शुक्ल (śuklá), शुभ्र (śubhrá), धवल (dhavalá), कर्पूर (karpū́ra), गौर (gaura),      धूमल (dhūmala), धूसर (dhūsara), पलित (palitá), मलिन (malina), रजत (rajata), कपोतक (kapotaká)      कृष्ण (kṛṣṇa), काल (kāla), श्याम (śyāma), श्याव (śyāva), कज्जल (kajjala)
             रक्त (rakta), रुधिर (rudhira), सिन्दूर (sindūra), अरुष (aruṣa), ताम्र (tāmra); रोहित (rohita), लोहित (lohita), कार्मिज (kārmija)              नारङ्ग (nāraṅga), कमल (kamala); कद्रु (kadru), बभ्रु (babhru), कपिश (kapiśa)              पीत (pīta), कषाय (kaṣāya), पिङ्गल (piṅgala); पाण्डु (pāṇḍu), हिरण्य (hiraṇya),
             शादहरित (śā́daharita)              हरित (harita), पलाश (palāśa), शाद्वल (śādvala), मारकत (mārakata)              नील (nī́la)
             कपोतक (kapotaká)              आकाशवर्ण (ākāśavarṇa) , राजावर्त (rājāvarta), वैडूर्य (vaiḍūrya)              नील (nī́la), मेचक (mecaka), कालक (kālaka)
             धूम्र (dhūmra); तुत्थ (tuttha)              शोण (śoṇa), नीललोहित (nīlalohita), कर्पूरगौर (karpūragaura),              पाटल (pāṭala), अरुण (aruṇa), ब्रध्न (bradhna), ब्रध्न (bradhna)

Etymology 2

[edit]

Misreading of पञ्जर (pañjara, skeleton; cage).

Noun

[edit]

पिञ्जर (piñjara) stemn

  1. a cage
Declension
[edit]
Neuter a-stem declension of पिञ्जर
singular dual plural
nominative पिञ्जरम् (piñjaram) पिञ्जरे (piñjare) पिञ्जराणि (piñjarāṇi)
पिञ्जरा¹ (piñjarā¹)
vocative पिञ्जर (piñjara) पिञ्जरे (piñjare) पिञ्जराणि (piñjarāṇi)
पिञ्जरा¹ (piñjarā¹)
accusative पिञ्जरम् (piñjaram) पिञ्जरे (piñjare) पिञ्जराणि (piñjarāṇi)
पिञ्जरा¹ (piñjarā¹)
instrumental पिञ्जरेण (piñjareṇa) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरैः (piñjaraiḥ)
पिञ्जरेभिः¹ (piñjarebhiḥ¹)
dative पिञ्जराय (piñjarāya) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरेभ्यः (piñjarebhyaḥ)
ablative पिञ्जरात् (piñjarāt) पिञ्जराभ्याम् (piñjarābhyām) पिञ्जरेभ्यः (piñjarebhyaḥ)
genitive पिञ्जरस्य (piñjarasya) पिञ्जरयोः (piñjarayoḥ) पिञ्जराणाम् (piñjarāṇām)
locative पिञ्जरे (piñjare) पिञ्जरयोः (piñjarayoḥ) पिञ्जरेषु (piñjareṣu)
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “पिञ्जर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 625/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 321
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 126-7