Jump to content

शुभ्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *śubʰrás, from Proto-Indo-Iranian *ćubʰrás, from Proto-Indo-European *ḱubʰ-rós, from *ḱewbʰ- (beautiful, clean). Cognate with Old Armenian սուրբ (surb, pure, holy).

Pronunciation

[edit]

Adjective

[edit]

शुभ्र (śubhrá) stem

  1. bright, radiant, shining
  2. beautiful, splendid
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.11.4:
      शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः।
      शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये॑ण सह्याः॥
      śubhráṃ nú te śúṣmaṃ vardháyantaḥ śubhráṃ vájraṃ bāhvórdádhānāḥ.
      śubhrástvámindra vāvṛdhānó asmé dā́sīrvíśaḥ sū́ryeṇa sahyāḥ.
      We who add strength to thine own splendid vigour, laying within thine arms the splendid thunder—
      With us mayst thou, O Indra, waxen splendid, with Sūrya overcome the Dāsa races.
  3. clear, spotless

Declension

[edit]
Masculine a-stem declension of शुभ्र
singular dual plural
nominative शुभ्रः (śubhráḥ) शुभ्रौ (śubhraú)
शुभ्रा¹ (śubhrā́¹)
शुभ्राः (śubhrā́ḥ)
शुभ्रासः¹ (śubhrā́saḥ¹)
vocative शुभ्र (śúbhra) शुभ्रौ (śúbhrau)
शुभ्रा¹ (śúbhrā¹)
शुभ्राः (śúbhrāḥ)
शुभ्रासः¹ (śúbhrāsaḥ¹)
accusative शुभ्रम् (śubhrám) शुभ्रौ (śubhraú)
शुभ्रा¹ (śubhrā́¹)
शुभ्रान् (śubhrā́n)
instrumental शुभ्रेण (śubhréṇa) शुभ्राभ्याम् (śubhrā́bhyām) शुभ्रैः (śubhraíḥ)
शुभ्रेभिः¹ (śubhrébhiḥ¹)
dative शुभ्राय (śubhrā́ya) शुभ्राभ्याम् (śubhrā́bhyām) शुभ्रेभ्यः (śubhrébhyaḥ)
ablative शुभ्रात् (śubhrā́t) शुभ्राभ्याम् (śubhrā́bhyām) शुभ्रेभ्यः (śubhrébhyaḥ)
genitive शुभ्रस्य (śubhrásya) शुभ्रयोः (śubhráyoḥ) शुभ्राणाम् (śubhrā́ṇām)
locative शुभ्रे (śubhré) शुभ्रयोः (śubhráyoḥ) शुभ्रेषु (śubhréṣu)
  • ¹Vedic
Feminine ā-stem declension of शुभ्रा
singular dual plural
nominative शुभ्रा (śubhrā́) शुभ्रे (śubhré) शुभ्राः (śubhrā́ḥ)
vocative शुभ्रे (śúbhre) शुभ्रे (śúbhre) शुभ्राः (śúbhrāḥ)
accusative शुभ्राम् (śubhrā́m) शुभ्रे (śubhré) शुभ्राः (śubhrā́ḥ)
instrumental शुभ्रया (śubhráyā)
शुभ्रा¹ (śubhrā́¹)
शुभ्राभ्याम् (śubhrā́bhyām) शुभ्राभिः (śubhrā́bhiḥ)
dative शुभ्रायै (śubhrā́yai) शुभ्राभ्याम् (śubhrā́bhyām) शुभ्राभ्यः (śubhrā́bhyaḥ)
ablative शुभ्रायाः (śubhrā́yāḥ)
शुभ्रायै² (śubhrā́yai²)
शुभ्राभ्याम् (śubhrā́bhyām) शुभ्राभ्यः (śubhrā́bhyaḥ)
genitive शुभ्रायाः (śubhrā́yāḥ)
शुभ्रायै² (śubhrā́yai²)
शुभ्रयोः (śubhráyoḥ) शुभ्राणाम् (śubhrā́ṇām)
locative शुभ्रायाम् (śubhrā́yām) शुभ्रयोः (śubhráyoḥ) शुभ्रासु (śubhrā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शुभ्र
singular dual plural
nominative शुभ्रम् (śubhrám) शुभ्रे (śubhré) शुभ्राणि (śubhrā́ṇi)
शुभ्रा¹ (śubhrā́¹)
vocative शुभ्र (śúbhra) शुभ्रे (śúbhre) शुभ्राणि (śúbhrāṇi)
शुभ्रा¹ (śúbhrā¹)
accusative शुभ्रम् (śubhrám) शुभ्रे (śubhré) शुभ्राणि (śubhrā́ṇi)
शुभ्रा¹ (śubhrā́¹)
instrumental शुभ्रेण (śubhréṇa) शुभ्राभ्याम् (śubhrā́bhyām) शुभ्रैः (śubhraíḥ)
शुभ्रेभिः¹ (śubhrébhiḥ¹)
dative शुभ्राय (śubhrā́ya) शुभ्राभ्याम् (śubhrā́bhyām) शुभ्रेभ्यः (śubhrébhyaḥ)
ablative शुभ्रात् (śubhrā́t) शुभ्राभ्याम् (śubhrā́bhyām) शुभ्रेभ्यः (śubhrébhyaḥ)
genitive शुभ्रस्य (śubhrásya) शुभ्रयोः (śubhráyoḥ) शुभ्राणाम् (śubhrā́ṇām)
locative शुभ्रे (śubhré) शुभ्रयोः (śubhráyoḥ) शुभ्रेषु (śubhréṣu)
  • ¹Vedic

Borrowed terms

[edit]
  • Telugu: శుభ్రము (śubhramu)

Descendants

[edit]
  • Dardic:
    • Northwest Pashayi: [script needed] (šulā, clay)
  • Sauraseni Prakrit: 𑀲𑀼𑀩𑁆𑀪 (subbha, white)

References

[edit]
  • Monier Williams (1899) “शुभ्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1084.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 647; 657-8
  • Turner, Ralph Lilley (1969–1985) “śubhrá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press