Jump to content

बभ्रु

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From Proto-Indo-European *bʰebʰrús (brown). See Etymology 2 for more.

Adjective

[edit]

बभ्रु (babhrú) stem

  1. deep brown, reddish brown, tawny
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.63.4:
      ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रवः॑
      सोमा॑ ऋ॒तस्य॒ धार॑या॥
      eté asṛgramāśávóʼti hvárāṃsi babhrávaḥ.
      sómā ṛtásya dhā́rayā.
      These swift-flowing tawny-coloured Soma juices, with a stream of water are let loose upon the rākṣasas.
Declension
[edit]
Masculine u-stem declension of बभ्रु
singular dual plural
nominative बभ्रुः (babhrúḥ) बभ्रू (babhrū́) बभ्रवः (babhrávaḥ)
vocative बभ्रो (bábhro) बभ्रू (bábhrū) बभ्रवः (bábhravaḥ)
accusative बभ्रुम् (babhrúm) बभ्रू (babhrū́) बभ्रून् (babhrū́n)
instrumental बभ्रुणा (babhrúṇā)
बभ्र्वा¹ (babhrvā́¹)
बभ्रुभ्याम् (babhrúbhyām) बभ्रुभिः (babhrúbhiḥ)
dative बभ्रवे (babhráve) बभ्रुभ्याम् (babhrúbhyām) बभ्रुभ्यः (babhrúbhyaḥ)
ablative बभ्रोः (babhróḥ) बभ्रुभ्याम् (babhrúbhyām) बभ्रुभ्यः (babhrúbhyaḥ)
genitive बभ्रोः (babhróḥ) बभ्र्वोः (babhrvóḥ) बभ्रूणाम् (babhrūṇā́m)
locative बभ्रौ (babhraú) बभ्र्वोः (babhrvóḥ) बभ्रुषु (babhrúṣu)
  • ¹Vedic
Feminine ū-stem declension of बभ्रू
singular dual plural
nominative बभ्रूः (babhrū́ḥ) बभ्र्वौ (babhrvaù)
बभ्रू¹ (babhrū́¹)
बभ्र्वः (babhrvàḥ)
बभ्रूः¹ (babhrū́ḥ¹)
vocative बभ्रु (bábhru) बभ्र्वौ (bábhrvau)
बभ्रू¹ (bábhrū¹)
बभ्र्वः (bábhrvaḥ)
बभ्रूः¹ (bábhrūḥ¹)
accusative बभ्रूम् (babhrū́m) बभ्र्वौ (babhrvaù)
बभ्रू¹ (babhrū́¹)
बभ्रूः (babhrū́ḥ)
instrumental बभ्र्वा (babhrvā́) बभ्रूभ्याम् (babhrū́bhyām) बभ्रूभिः (babhrū́bhiḥ)
dative बभ्र्वै (babhrvaí) बभ्रूभ्याम् (babhrū́bhyām) बभ्रूभ्यः (babhrū́bhyaḥ)
ablative बभ्र्वाः (babhrvā́ḥ)
बभ्र्वै² (babhrvaí²)
बभ्रूभ्याम् (babhrū́bhyām) बभ्रूभ्यः (babhrū́bhyaḥ)
genitive बभ्र्वाः (babhrvā́ḥ)
बभ्र्वै² (babhrvaí²)
बभ्र्वोः (babhrvóḥ) बभ्रूणाम् (babhrū́ṇām)
locative बभ्र्वाम् (babhrvā́m) बभ्र्वोः (babhrvóḥ) बभ्रूषु (babhrū́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of बभ्रु
singular dual plural
nominative बभ्रु (babhrú) बभ्रुणी (babhrúṇī) बभ्रूणि (babhrū́ṇi)
बभ्रु¹ (babhrú¹)
बभ्रू¹ (babhrū́¹)
vocative बभ्रु (bábhru)
बभ्रो (bábhro)
बभ्रुणी (bábhruṇī) बभ्रूणि (bábhrūṇi)
बभ्रु¹ (bábhru¹)
बभ्रू¹ (bábhrū¹)
accusative बभ्रु (babhrú) बभ्रुणी (babhrúṇī) बभ्रूणि (babhrū́ṇi)
बभ्रु¹ (babhrú¹)
बभ्रू¹ (babhrū́¹)
instrumental बभ्रुणा (babhrúṇā)
बभ्र्वा¹ (babhrvā́¹)
बभ्रुभ्याम् (babhrúbhyām) बभ्रुभिः (babhrúbhiḥ)
dative बभ्रुणे (babhrúṇe)
बभ्रवे¹ (babhráve¹)
बभ्रुभ्याम् (babhrúbhyām) बभ्रुभ्यः (babhrúbhyaḥ)
ablative बभ्रुणः (babhrúṇaḥ)
बभ्रोः¹ (babhróḥ¹)
बभ्रुभ्याम् (babhrúbhyām) बभ्रुभ्यः (babhrúbhyaḥ)
genitive बभ्रुणः (babhrúṇaḥ)
बभ्रोः¹ (babhróḥ¹)
बभ्रुणोः (babhrúṇoḥ) बभ्रूणाम् (babhrūṇā́m)
locative बभ्रुणि (babhrúṇi)
बभ्रौ¹ (babhraú¹)
बभ्रुणोः (babhrúṇoḥ) बभ्रुषु (babhrúṣu)
  • ¹Vedic

Etymology 2

[edit]

From Proto-Indo-Iranian *bʰábʰruš (beaver, mongoose), from Proto-Indo-European *bʰébʰrus (beaver), a nominal derivative of the adjective *bʰebʰrús (brown). Cognate with Avestan 𐬠𐬀𐬡𐬭𐬀 (baβra), Latin fiber, Old English befer (whence English beaver).

Noun

[edit]

बभ्रु (babhru) stemm

  1. a ichneumon, mongoose
Declension
[edit]
Masculine u-stem declension of बभ्रु
singular dual plural
nominative बभ्रुः (babhruḥ) बभ्रू (babhrū) बभ्रवः (babhravaḥ)
vocative बभ्रो (babhro) बभ्रू (babhrū) बभ्रवः (babhravaḥ)
accusative बभ्रुम् (babhrum) बभ्रू (babhrū) बभ्रून् (babhrūn)
instrumental बभ्रुणा (babhruṇā)
बभ्र्वा¹ (babhrvā¹)
बभ्रुभ्याम् (babhrubhyām) बभ्रुभिः (babhrubhiḥ)
dative बभ्रवे (babhrave) बभ्रुभ्याम् (babhrubhyām) बभ्रुभ्यः (babhrubhyaḥ)
ablative बभ्रोः (babhroḥ) बभ्रुभ्याम् (babhrubhyām) बभ्रुभ्यः (babhrubhyaḥ)
genitive बभ्रोः (babhroḥ) बभ्र्वोः (babhrvoḥ) बभ्रूणाम् (babhrūṇām)
locative बभ्रौ (babhrau) बभ्र्वोः (babhrvoḥ) बभ्रुषु (babhruṣu)
  • ¹Vedic
Descendants
[edit]
  • Pali: babbu (cat)
  • Telugu: బభ్రువు (babhruvu)

References

[edit]