शष्पिञ्जर
Appearance
Sanskrit
[edit]Alternative forms
[edit]- सस्पिञ्जर (saspíñjara)
Alternative scripts
[edit]Alternative scripts
- শষ্পিঞ্জৰ (Assamese script)
- ᬰᬱ᭄ᬧᬶᬜ᭄ᬚᬭ (Balinese script)
- শষ্পিঞ্জর (Bengali script)
- 𑰫𑰬𑰿𑰢𑰰𑰗𑰿𑰕𑰨 (Bhaiksuki script)
- 𑀰𑀱𑁆𑀧𑀺𑀜𑁆𑀚𑀭 (Brahmi script)
- ၐၑ္ပိဉ္ဇရ (Burmese script)
- શષ્પિઞ્જર (Gujarati script)
- ਸ਼ਸ਼੍ਪਿਞ੍ਜਰ (Gurmukhi script)
- 𑌶𑌷𑍍𑌪𑌿𑌞𑍍𑌜𑌰 (Grantha script)
- ꦯꦰ꧀ꦥꦶꦚ꧀ꦗꦫ (Javanese script)
- 𑂬𑂭𑂹𑂣𑂱𑂖𑂹𑂔𑂩 (Kaithi script)
- ಶಷ್ಪಿಞ್ಜರ (Kannada script)
- ឝឞ្បិញ្ជរ (Khmer script)
- ຨຩ຺ປິຎ຺ຊຣ (Lao script)
- ശഷ്പിഞ്ജര (Malayalam script)
- ᡧᠠᢢᢒᡳᠨᡳᠶᡯᠠᡵᠠ (Manchu script)
- 𑘫𑘬𑘿𑘢𑘱𑘗𑘿𑘕𑘨 (Modi script)
- ᠱᠠᢔᢒᠢᡛᠽᠠᠷᠠ᠋ (Mongolian script)
- 𑧋𑧌𑧠𑧂𑧒𑦷𑧠𑦵𑧈 (Nandinagari script)
- 𑐱𑐲𑑂𑐥𑐶𑐘𑑂𑐖𑐬 (Newa script)
- ଶଷ୍ପିଞ୍ଜର (Odia script)
- ꢯꢰ꣄ꢦꢶꢛ꣄ꢙꢬ (Saurashtra script)
- 𑆯𑆰𑇀𑆥𑆴𑆚𑇀𑆘𑆫 (Sharada script)
- 𑖫𑖬𑖿𑖢𑖰𑖗𑖿𑖕𑖨 (Siddham script)
- ශෂ්පිඤ්ජර (Sinhalese script)
- 𑩿𑪀 𑪙𑩰𑩑𑩥 𑪙𑩣𑩼 (Soyombo script)
- 𑚧𑚶𑚞𑚮𑚓𑚶𑚑𑚤 (Takri script)
- ஶஷ்பிஞ்ஜர (Tamil script)
- శష్పిఞ్జర (Telugu script)
- ศษฺปิญฺชร (Thai script)
- ཤ་ཥྤི་ཉྫ་ར (Tibetan script)
- 𑒬𑒭𑓂𑒣𑒱𑒘𑓂𑒖𑒩 (Tirhuta script)
- 𑨮𑨯𑩇𑨞𑨁𑨓𑩇𑨥𑨫 (Zanabazar Square script)
Etymology
[edit]A late Old Indo-Aryan combination of शष्प (śáṣpa, “young grass”) and पिञ्जर (piñjara, “tawny”).
Pronunciation
[edit]Adjective
[edit]शष्पिञ्जर • (śaṣpíñjara) stem
- yellowish like young grass
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | शष्पिञ्जरः (śaṣpíñjaraḥ) | शष्पिञ्जरौ (śaṣpíñjarau) शष्पिञ्जरा¹ (śaṣpíñjarā¹) |
शष्पिञ्जराः (śaṣpíñjarāḥ) शष्पिञ्जरासः¹ (śaṣpíñjarāsaḥ¹) |
vocative | शष्पिञ्जर (śáṣpiñjara) | शष्पिञ्जरौ (śáṣpiñjarau) शष्पिञ्जरा¹ (śáṣpiñjarā¹) |
शष्पिञ्जराः (śáṣpiñjarāḥ) शष्पिञ्जरासः¹ (śáṣpiñjarāsaḥ¹) |
accusative | शष्पिञ्जरम् (śaṣpíñjaram) | शष्पिञ्जरौ (śaṣpíñjarau) शष्पिञ्जरा¹ (śaṣpíñjarā¹) |
शष्पिञ्जरान् (śaṣpíñjarān) |
instrumental | शष्पिञ्जरेण (śaṣpíñjareṇa) | शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) | शष्पिञ्जरैः (śaṣpíñjaraiḥ) शष्पिञ्जरेभिः¹ (śaṣpíñjarebhiḥ¹) |
dative | शष्पिञ्जराय (śaṣpíñjarāya) | शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) | शष्पिञ्जरेभ्यः (śaṣpíñjarebhyaḥ) |
ablative | शष्पिञ्जरात् (śaṣpíñjarāt) | शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) | शष्पिञ्जरेभ्यः (śaṣpíñjarebhyaḥ) |
genitive | शष्पिञ्जरस्य (śaṣpíñjarasya) | शष्पिञ्जरयोः (śaṣpíñjarayoḥ) | शष्पिञ्जराणाम् (śaṣpíñjarāṇām) |
locative | शष्पिञ्जरे (śaṣpíñjare) | शष्पिञ्जरयोः (śaṣpíñjarayoḥ) | शष्पिञ्जरेषु (śaṣpíñjareṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | शष्पिञ्जरा (śaṣpíñjarā) | शष्पिञ्जरे (śaṣpíñjare) | शष्पिञ्जराः (śaṣpíñjarāḥ) |
vocative | शष्पिञ्जरे (śáṣpiñjare) | शष्पिञ्जरे (śáṣpiñjare) | शष्पिञ्जराः (śáṣpiñjarāḥ) |
accusative | शष्पिञ्जराम् (śaṣpíñjarām) | शष्पिञ्जरे (śaṣpíñjare) | शष्पिञ्जराः (śaṣpíñjarāḥ) |
instrumental | शष्पिञ्जरया (śaṣpíñjarayā) शष्पिञ्जरा¹ (śaṣpíñjarā¹) |
शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) | शष्पिञ्जराभिः (śaṣpíñjarābhiḥ) |
dative | शष्पिञ्जरायै (śaṣpíñjarāyai) | शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) | शष्पिञ्जराभ्यः (śaṣpíñjarābhyaḥ) |
ablative | शष्पिञ्जरायाः (śaṣpíñjarāyāḥ) शष्पिञ्जरायै² (śaṣpíñjarāyai²) |
शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) | शष्पिञ्जराभ्यः (śaṣpíñjarābhyaḥ) |
genitive | शष्पिञ्जरायाः (śaṣpíñjarāyāḥ) शष्पिञ्जरायै² (śaṣpíñjarāyai²) |
शष्पिञ्जरयोः (śaṣpíñjarayoḥ) | शष्पिञ्जराणाम् (śaṣpíñjarāṇām) |
locative | शष्पिञ्जरायाम् (śaṣpíñjarāyām) | शष्पिञ्जरयोः (śaṣpíñjarayoḥ) | शष्पिञ्जरासु (śaṣpíñjarāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | शष्पिञ्जरम् (śaṣpíñjaram) | शष्पिञ्जरे (śaṣpíñjare) | शष्पिञ्जराणि (śaṣpíñjarāṇi) शष्पिञ्जरा¹ (śaṣpíñjarā¹) |
vocative | शष्पिञ्जर (śáṣpiñjara) | शष्पिञ्जरे (śáṣpiñjare) | शष्पिञ्जराणि (śáṣpiñjarāṇi) शष्पिञ्जरा¹ (śáṣpiñjarā¹) |
accusative | शष्पिञ्जरम् (śaṣpíñjaram) | शष्पिञ्जरे (śaṣpíñjare) | शष्पिञ्जराणि (śaṣpíñjarāṇi) शष्पिञ्जरा¹ (śaṣpíñjarā¹) |
instrumental | शष्पिञ्जरेण (śaṣpíñjareṇa) | शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) | शष्पिञ्जरैः (śaṣpíñjaraiḥ) शष्पिञ्जरेभिः¹ (śaṣpíñjarebhiḥ¹) |
dative | शष्पिञ्जराय (śaṣpíñjarāya) | शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) | शष्पिञ्जरेभ्यः (śaṣpíñjarebhyaḥ) |
ablative | शष्पिञ्जरात् (śaṣpíñjarāt) | शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) | शष्पिञ्जरेभ्यः (śaṣpíñjarebhyaḥ) |
genitive | शष्पिञ्जरस्य (śaṣpíñjarasya) | शष्पिञ्जरयोः (śaṣpíñjarayoḥ) | शष्पिञ्जराणाम् (śaṣpíñjarāṇām) |
locative | शष्पिञ्जरे (śaṣpíñjare) | शष्पिञ्जरयोः (śaṣpíñjarayoḥ) | शष्पिञ्जरेषु (śaṣpíñjareṣu) |
- ¹Vedic