सस्पिञ्जर
Appearance
Sanskrit
[edit]Alternative forms
[edit]- शष्पिञ्जर (śaṣpíñjara)
Alternative scripts
[edit]Alternative scripts
- সস্পিঞ্জৰ (Assamese script)
- ᬲᬲ᭄ᬧᬶᬜ᭄ᬚᬭ (Balinese script)
- সস্পিঞ্জর (Bengali script)
- 𑰭𑰭𑰿𑰢𑰰𑰗𑰿𑰕𑰨 (Bhaiksuki script)
- 𑀲𑀲𑁆𑀧𑀺𑀜𑁆𑀚𑀭 (Brahmi script)
- သသ္ပိဉ္ဇရ (Burmese script)
- સસ્પિઞ્જર (Gujarati script)
- ਸਸ੍ਪਿਞ੍ਜਰ (Gurmukhi script)
- 𑌸𑌸𑍍𑌪𑌿𑌞𑍍𑌜𑌰 (Grantha script)
- ꦱꦱ꧀ꦥꦶꦚ꧀ꦗꦫ (Javanese script)
- 𑂮𑂮𑂹𑂣𑂱𑂖𑂹𑂔𑂩 (Kaithi script)
- ಸಸ್ಪಿಞ್ಜರ (Kannada script)
- សស្បិញ្ជរ (Khmer script)
- ສສ຺ປິຎ຺ຊຣ (Lao script)
- സസ്പിഞ്ജര (Malayalam script)
- ᠰᠠᠰ᠌ᢒᡳᠨᡳᠶᡯᠠᡵᠠ (Manchu script)
- 𑘭𑘭𑘿𑘢𑘱𑘗𑘿𑘕𑘨 (Modi script)
- ᠰᠠᠰᢒᠢᡛᠽᠠᠷᠠ᠋ (Mongolian script)
- 𑧍𑧍𑧠𑧂𑧒𑦷𑧠𑦵𑧈 (Nandinagari script)
- 𑐳𑐳𑑂𑐥𑐶𑐘𑑂𑐖𑐬 (Newa script)
- ସସ୍ପିଞ୍ଜର (Odia script)
- ꢱꢱ꣄ꢦꢶꢛ꣄ꢙꢬ (Saurashtra script)
- 𑆱𑆱𑇀𑆥𑆴𑆚𑇀𑆘𑆫 (Sharada script)
- 𑖭𑖭𑖿𑖢𑖰𑖗𑖿𑖕𑖨 (Siddham script)
- සස්පිඤ්ජර (Sinhalese script)
- 𑪁𑪁 𑪙𑩰𑩑𑩥 𑪙𑩣𑩼 (Soyombo script)
- 𑚨𑚨𑚶𑚞𑚮𑚓𑚶𑚑𑚤 (Takri script)
- ஸஸ்பிஞ்ஜர (Tamil script)
- సస్పిఞ్జర (Telugu script)
- สสฺปิญฺชร (Thai script)
- ས་སྤི་ཉྫ་ར (Tibetan script)
- 𑒮𑒮𑓂𑒣𑒱𑒘𑓂𑒖𑒩 (Tirhuta script)
- 𑨰𑨰𑩇𑨞𑨁𑨓𑩇𑨥𑨫 (Zanabazar Square script)
Etymology
[edit]Assimilated from an earlier *śaspíñjara, itself a variant of शष्पिञ्जर (śaṣpíñjara).
Pronunciation
[edit]Adjective
[edit]सस्पिञ्जर • (saspíñjara) stem
- yellowish like young grass
- c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.2.3:
- ...नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ ...
- ...námaḥ saspíñjarāya tvíṣīmate pathīnā́m pátaye námo...
- Homage to the one who is yellowish-red like young grass, to the radiant, to the lord of paths homage!
- ...नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ ...
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | सस्पिञ्जरः (saspíñjaraḥ) | सस्पिञ्जरौ (saspíñjarau) सस्पिञ्जरा¹ (saspíñjarā¹) |
सस्पिञ्जराः (saspíñjarāḥ) सस्पिञ्जरासः¹ (saspíñjarāsaḥ¹) |
vocative | सस्पिञ्जर (sáspiñjara) | सस्पिञ्जरौ (sáspiñjarau) सस्पिञ्जरा¹ (sáspiñjarā¹) |
सस्पिञ्जराः (sáspiñjarāḥ) सस्पिञ्जरासः¹ (sáspiñjarāsaḥ¹) |
accusative | सस्पिञ्जरम् (saspíñjaram) | सस्पिञ्जरौ (saspíñjarau) सस्पिञ्जरा¹ (saspíñjarā¹) |
सस्पिञ्जरान् (saspíñjarān) |
instrumental | सस्पिञ्जरेण (saspíñjareṇa) | सस्पिञ्जराभ्याम् (saspíñjarābhyām) | सस्पिञ्जरैः (saspíñjaraiḥ) सस्पिञ्जरेभिः¹ (saspíñjarebhiḥ¹) |
dative | सस्पिञ्जराय (saspíñjarāya) | सस्पिञ्जराभ्याम् (saspíñjarābhyām) | सस्पिञ्जरेभ्यः (saspíñjarebhyaḥ) |
ablative | सस्पिञ्जरात् (saspíñjarāt) | सस्पिञ्जराभ्याम् (saspíñjarābhyām) | सस्पिञ्जरेभ्यः (saspíñjarebhyaḥ) |
genitive | सस्पिञ्जरस्य (saspíñjarasya) | सस्पिञ्जरयोः (saspíñjarayoḥ) | सस्पिञ्जराणाम् (saspíñjarāṇām) |
locative | सस्पिञ्जरे (saspíñjare) | सस्पिञ्जरयोः (saspíñjarayoḥ) | सस्पिञ्जरेषु (saspíñjareṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | सस्पिञ्जरा (saspíñjarā) | सस्पिञ्जरे (saspíñjare) | सस्पिञ्जराः (saspíñjarāḥ) |
vocative | सस्पिञ्जरे (sáspiñjare) | सस्पिञ्जरे (sáspiñjare) | सस्पिञ्जराः (sáspiñjarāḥ) |
accusative | सस्पिञ्जराम् (saspíñjarām) | सस्पिञ्जरे (saspíñjare) | सस्पिञ्जराः (saspíñjarāḥ) |
instrumental | सस्पिञ्जरया (saspíñjarayā) सस्पिञ्जरा¹ (saspíñjarā¹) |
सस्पिञ्जराभ्याम् (saspíñjarābhyām) | सस्पिञ्जराभिः (saspíñjarābhiḥ) |
dative | सस्पिञ्जरायै (saspíñjarāyai) | सस्पिञ्जराभ्याम् (saspíñjarābhyām) | सस्पिञ्जराभ्यः (saspíñjarābhyaḥ) |
ablative | सस्पिञ्जरायाः (saspíñjarāyāḥ) सस्पिञ्जरायै² (saspíñjarāyai²) |
सस्पिञ्जराभ्याम् (saspíñjarābhyām) | सस्पिञ्जराभ्यः (saspíñjarābhyaḥ) |
genitive | सस्पिञ्जरायाः (saspíñjarāyāḥ) सस्पिञ्जरायै² (saspíñjarāyai²) |
सस्पिञ्जरयोः (saspíñjarayoḥ) | सस्पिञ्जराणाम् (saspíñjarāṇām) |
locative | सस्पिञ्जरायाम् (saspíñjarāyām) | सस्पिञ्जरयोः (saspíñjarayoḥ) | सस्पिञ्जरासु (saspíñjarāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | सस्पिञ्जरम् (saspíñjaram) | सस्पिञ्जरे (saspíñjare) | सस्पिञ्जराणि (saspíñjarāṇi) सस्पिञ्जरा¹ (saspíñjarā¹) |
vocative | सस्पिञ्जर (sáspiñjara) | सस्पिञ्जरे (sáspiñjare) | सस्पिञ्जराणि (sáspiñjarāṇi) सस्पिञ्जरा¹ (sáspiñjarā¹) |
accusative | सस्पिञ्जरम् (saspíñjaram) | सस्पिञ्जरे (saspíñjare) | सस्पिञ्जराणि (saspíñjarāṇi) सस्पिञ्जरा¹ (saspíñjarā¹) |
instrumental | सस्पिञ्जरेण (saspíñjareṇa) | सस्पिञ्जराभ्याम् (saspíñjarābhyām) | सस्पिञ्जरैः (saspíñjaraiḥ) सस्पिञ्जरेभिः¹ (saspíñjarebhiḥ¹) |
dative | सस्पिञ्जराय (saspíñjarāya) | सस्पिञ्जराभ्याम् (saspíñjarābhyām) | सस्पिञ्जरेभ्यः (saspíñjarebhyaḥ) |
ablative | सस्पिञ्जरात् (saspíñjarāt) | सस्पिञ्जराभ्याम् (saspíñjarābhyām) | सस्पिञ्जरेभ्यः (saspíñjarebhyaḥ) |
genitive | सस्पिञ्जरस्य (saspíñjarasya) | सस्पिञ्जरयोः (saspíñjarayoḥ) | सस्पिञ्जराणाम् (saspíñjarāṇām) |
locative | सस्पिञ्जरे (saspíñjare) | सस्पिञ्जरयोः (saspíñjarayoḥ) | सस्पिञ्जरेषु (saspíñjareṣu) |
- ¹Vedic