Jump to content

सस्पिञ्जर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Assimilated from an earlier *śaspíñjara, itself a variant of शष्पिञ्जर (śaṣpíñjara).

Pronunciation

[edit]

Adjective

[edit]

सस्पिञ्जर (saspíñjara) stem

  1. yellowish like young grass
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.2.3:
      ...नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ ...
      ...námaḥ saspíñjarāya tvíṣīmate pathīnā́m pátaye námo...
      Homage to the one who is yellowish-red like young grass, to the radiant, to the lord of paths homage!

Declension

[edit]
Masculine a-stem declension of सस्पिञ्जर
singular dual plural
nominative सस्पिञ्जरः (saspíñjaraḥ) सस्पिञ्जरौ (saspíñjarau)
सस्पिञ्जरा¹ (saspíñjarā¹)
सस्पिञ्जराः (saspíñjarāḥ)
सस्पिञ्जरासः¹ (saspíñjarāsaḥ¹)
vocative सस्पिञ्जर (sáspiñjara) सस्पिञ्जरौ (sáspiñjarau)
सस्पिञ्जरा¹ (sáspiñjarā¹)
सस्पिञ्जराः (sáspiñjarāḥ)
सस्पिञ्जरासः¹ (sáspiñjarāsaḥ¹)
accusative सस्पिञ्जरम् (saspíñjaram) सस्पिञ्जरौ (saspíñjarau)
सस्पिञ्जरा¹ (saspíñjarā¹)
सस्पिञ्जरान् (saspíñjarān)
instrumental सस्पिञ्जरेण (saspíñjareṇa) सस्पिञ्जराभ्याम् (saspíñjarābhyām) सस्पिञ्जरैः (saspíñjaraiḥ)
सस्पिञ्जरेभिः¹ (saspíñjarebhiḥ¹)
dative सस्पिञ्जराय (saspíñjarāya) सस्पिञ्जराभ्याम् (saspíñjarābhyām) सस्पिञ्जरेभ्यः (saspíñjarebhyaḥ)
ablative सस्पिञ्जरात् (saspíñjarāt) सस्पिञ्जराभ्याम् (saspíñjarābhyām) सस्पिञ्जरेभ्यः (saspíñjarebhyaḥ)
genitive सस्पिञ्जरस्य (saspíñjarasya) सस्पिञ्जरयोः (saspíñjarayoḥ) सस्पिञ्जराणाम् (saspíñjarāṇām)
locative सस्पिञ्जरे (saspíñjare) सस्पिञ्जरयोः (saspíñjarayoḥ) सस्पिञ्जरेषु (saspíñjareṣu)
  • ¹Vedic
Feminine ā-stem declension of सस्पिञ्जरा
singular dual plural
nominative सस्पिञ्जरा (saspíñjarā) सस्पिञ्जरे (saspíñjare) सस्पिञ्जराः (saspíñjarāḥ)
vocative सस्पिञ्जरे (sáspiñjare) सस्पिञ्जरे (sáspiñjare) सस्पिञ्जराः (sáspiñjarāḥ)
accusative सस्पिञ्जराम् (saspíñjarām) सस्पिञ्जरे (saspíñjare) सस्पिञ्जराः (saspíñjarāḥ)
instrumental सस्पिञ्जरया (saspíñjarayā)
सस्पिञ्जरा¹ (saspíñjarā¹)
सस्पिञ्जराभ्याम् (saspíñjarābhyām) सस्पिञ्जराभिः (saspíñjarābhiḥ)
dative सस्पिञ्जरायै (saspíñjarāyai) सस्पिञ्जराभ्याम् (saspíñjarābhyām) सस्पिञ्जराभ्यः (saspíñjarābhyaḥ)
ablative सस्पिञ्जरायाः (saspíñjarāyāḥ)
सस्पिञ्जरायै² (saspíñjarāyai²)
सस्पिञ्जराभ्याम् (saspíñjarābhyām) सस्पिञ्जराभ्यः (saspíñjarābhyaḥ)
genitive सस्पिञ्जरायाः (saspíñjarāyāḥ)
सस्पिञ्जरायै² (saspíñjarāyai²)
सस्पिञ्जरयोः (saspíñjarayoḥ) सस्पिञ्जराणाम् (saspíñjarāṇām)
locative सस्पिञ्जरायाम् (saspíñjarāyām) सस्पिञ्जरयोः (saspíñjarayoḥ) सस्पिञ्जरासु (saspíñjarāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सस्पिञ्जर
singular dual plural
nominative सस्पिञ्जरम् (saspíñjaram) सस्पिञ्जरे (saspíñjare) सस्पिञ्जराणि (saspíñjarāṇi)
सस्पिञ्जरा¹ (saspíñjarā¹)
vocative सस्पिञ्जर (sáspiñjara) सस्पिञ्जरे (sáspiñjare) सस्पिञ्जराणि (sáspiñjarāṇi)
सस्पिञ्जरा¹ (sáspiñjarā¹)
accusative सस्पिञ्जरम् (saspíñjaram) सस्पिञ्जरे (saspíñjare) सस्पिञ्जराणि (saspíñjarāṇi)
सस्पिञ्जरा¹ (saspíñjarā¹)
instrumental सस्पिञ्जरेण (saspíñjareṇa) सस्पिञ्जराभ्याम् (saspíñjarābhyām) सस्पिञ्जरैः (saspíñjaraiḥ)
सस्पिञ्जरेभिः¹ (saspíñjarebhiḥ¹)
dative सस्पिञ्जराय (saspíñjarāya) सस्पिञ्जराभ्याम् (saspíñjarābhyām) सस्पिञ्जरेभ्यः (saspíñjarebhyaḥ)
ablative सस्पिञ्जरात् (saspíñjarāt) सस्पिञ्जराभ्याम् (saspíñjarābhyām) सस्पिञ्जरेभ्यः (saspíñjarebhyaḥ)
genitive सस्पिञ्जरस्य (saspíñjarasya) सस्पिञ्जरयोः (saspíñjarayoḥ) सस्पिञ्जराणाम् (saspíñjarāṇām)
locative सस्पिञ्जरे (saspíñjare) सस्पिञ्जरयोः (saspíñjarayoḥ) सस्पिञ्जरेषु (saspíñjareṣu)
  • ¹Vedic