Jump to content

ब्रध्न

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *bradʰnás, from Proto-Indo-Iranian *bʰradʰnás, from Proto-Indo-European *bʰlendʰ- (blond, red-haired, ruddy), whence English blond.

Pronunciation

[edit]

Noun

[edit]

ब्रध्न (bradhná) stemm

  1. the sun

Declension

[edit]
Masculine a-stem declension of ब्रध्न
singular dual plural
nominative ब्रध्नः (bradhnáḥ) ब्रध्नौ (bradhnaú)
ब्रध्ना¹ (bradhnā́¹)
ब्रध्नाः (bradhnā́ḥ)
ब्रध्नासः¹ (bradhnā́saḥ¹)
vocative ब्रध्न (brádhna) ब्रध्नौ (brádhnau)
ब्रध्ना¹ (brádhnā¹)
ब्रध्नाः (brádhnāḥ)
ब्रध्नासः¹ (brádhnāsaḥ¹)
accusative ब्रध्नम् (bradhnám) ब्रध्नौ (bradhnaú)
ब्रध्ना¹ (bradhnā́¹)
ब्रध्नान् (bradhnā́n)
instrumental ब्रध्नेन (bradhnéna) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नैः (bradhnaíḥ)
ब्रध्नेभिः¹ (bradhnébhiḥ¹)
dative ब्रध्नाय (bradhnā́ya) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नेभ्यः (bradhnébhyaḥ)
ablative ब्रध्नात् (bradhnā́t) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नेभ्यः (bradhnébhyaḥ)
genitive ब्रध्नस्य (bradhnásya) ब्रध्नयोः (bradhnáyoḥ) ब्रध्नानाम् (bradhnā́nām)
locative ब्रध्ने (bradhné) ब्रध्नयोः (bradhnáyoḥ) ब्रध्नेषु (bradhnéṣu)
  • ¹Vedic

Noun

[edit]

ब्रध्न (bradhná) stemn

  1. lead

Declension

[edit]
Neuter a-stem declension of ब्रध्न
singular dual plural
nominative ब्रध्नम् (bradhnám) ब्रध्ने (bradhné) ब्रध्नानि (bradhnā́ni)
ब्रध्ना¹ (bradhnā́¹)
vocative ब्रध्न (brádhna) ब्रध्ने (brádhne) ब्रध्नानि (brádhnāni)
ब्रध्ना¹ (brádhnā¹)
accusative ब्रध्नम् (bradhnám) ब्रध्ने (bradhné) ब्रध्नानि (bradhnā́ni)
ब्रध्ना¹ (bradhnā́¹)
instrumental ब्रध्नेन (bradhnéna) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नैः (bradhnaíḥ)
ब्रध्नेभिः¹ (bradhnébhiḥ¹)
dative ब्रध्नाय (bradhnā́ya) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नेभ्यः (bradhnébhyaḥ)
ablative ब्रध्नात् (bradhnā́t) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नेभ्यः (bradhnébhyaḥ)
genitive ब्रध्नस्य (bradhnásya) ब्रध्नयोः (bradhnáyoḥ) ब्रध्नानाम् (bradhnā́nām)
locative ब्रध्ने (bradhné) ब्रध्नयोः (bradhnáyoḥ) ब्रध्नेषु (bradhnéṣu)
  • ¹Vedic

Adjective

[edit]

ब्रध्न (bradhna) stem

  1. ruddy, pale red, yellowish, blond, bay

Declension

[edit]
Masculine a-stem declension of ब्रध्न
singular dual plural
nominative ब्रध्नः (bradhnáḥ) ब्रध्नौ (bradhnaú)
ब्रध्ना¹ (bradhnā́¹)
ब्रध्नाः (bradhnā́ḥ)
ब्रध्नासः¹ (bradhnā́saḥ¹)
vocative ब्रध्न (brádhna) ब्रध्नौ (brádhnau)
ब्रध्ना¹ (brádhnā¹)
ब्रध्नाः (brádhnāḥ)
ब्रध्नासः¹ (brádhnāsaḥ¹)
accusative ब्रध्नम् (bradhnám) ब्रध्नौ (bradhnaú)
ब्रध्ना¹ (bradhnā́¹)
ब्रध्नान् (bradhnā́n)
instrumental ब्रध्नेन (bradhnéna) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नैः (bradhnaíḥ)
ब्रध्नेभिः¹ (bradhnébhiḥ¹)
dative ब्रध्नाय (bradhnā́ya) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नेभ्यः (bradhnébhyaḥ)
ablative ब्रध्नात् (bradhnā́t) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नेभ्यः (bradhnébhyaḥ)
genitive ब्रध्नस्य (bradhnásya) ब्रध्नयोः (bradhnáyoḥ) ब्रध्नानाम् (bradhnā́nām)
locative ब्रध्ने (bradhné) ब्रध्नयोः (bradhnáyoḥ) ब्रध्नेषु (bradhnéṣu)
  • ¹Vedic
Feminine ā-stem declension of ब्रध्ना
singular dual plural
nominative ब्रध्ना (bradhnā́) ब्रध्ने (bradhné) ब्रध्नाः (bradhnā́ḥ)
vocative ब्रध्ने (brádhne) ब्रध्ने (brádhne) ब्रध्नाः (brádhnāḥ)
accusative ब्रध्नाम् (bradhnā́m) ब्रध्ने (bradhné) ब्रध्नाः (bradhnā́ḥ)
instrumental ब्रध्नया (bradhnáyā)
ब्रध्ना¹ (bradhnā́¹)
ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नाभिः (bradhnā́bhiḥ)
dative ब्रध्नायै (bradhnā́yai) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नाभ्यः (bradhnā́bhyaḥ)
ablative ब्रध्नायाः (bradhnā́yāḥ)
ब्रध्नायै² (bradhnā́yai²)
ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नाभ्यः (bradhnā́bhyaḥ)
genitive ब्रध्नायाः (bradhnā́yāḥ)
ब्रध्नायै² (bradhnā́yai²)
ब्रध्नयोः (bradhnáyoḥ) ब्रध्नानाम् (bradhnā́nām)
locative ब्रध्नायाम् (bradhnā́yām) ब्रध्नयोः (bradhnáyoḥ) ब्रध्नासु (bradhnā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ब्रध्न
singular dual plural
nominative ब्रध्नम् (bradhnám) ब्रध्ने (bradhné) ब्रध्नानि (bradhnā́ni)
ब्रध्ना¹ (bradhnā́¹)
vocative ब्रध्न (brádhna) ब्रध्ने (brádhne) ब्रध्नानि (brádhnāni)
ब्रध्ना¹ (brádhnā¹)
accusative ब्रध्नम् (bradhnám) ब्रध्ने (bradhné) ब्रध्नानि (bradhnā́ni)
ब्रध्ना¹ (bradhnā́¹)
instrumental ब्रध्नेन (bradhnéna) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नैः (bradhnaíḥ)
ब्रध्नेभिः¹ (bradhnébhiḥ¹)
dative ब्रध्नाय (bradhnā́ya) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नेभ्यः (bradhnébhyaḥ)
ablative ब्रध्नात् (bradhnā́t) ब्रध्नाभ्याम् (bradhnā́bhyām) ब्रध्नेभ्यः (bradhnébhyaḥ)
genitive ब्रध्नस्य (bradhnásya) ब्रध्नयोः (bradhnáyoḥ) ब्रध्नानाम् (bradhnā́nām)
locative ब्रध्ने (bradhné) ब्रध्नयोः (bradhnáyoḥ) ब्रध्नेषु (bradhnéṣu)
  • ¹Vedic