अरुष
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- অৰুষ (Assamese script)
- ᬅᬭᬸᬱ (Balinese script)
- অরুষ (Bengali script)
- 𑰀𑰨𑰲𑰬 (Bhaiksuki script)
- 𑀅𑀭𑀼𑀱 (Brahmi script)
- အရုၑ (Burmese script)
- અરુષ (Gujarati script)
- ਅਰੁਸ਼ (Gurmukhi script)
- 𑌅𑌰𑍁𑌷 (Grantha script)
- ꦄꦫꦸꦰ (Javanese script)
- 𑂃𑂩𑂳𑂭 (Kaithi script)
- ಅರುಷ (Kannada script)
- អរុឞ (Khmer script)
- ອຣຸຩ (Lao script)
- അരുഷ (Malayalam script)
- ᠠᡵᡠᢢᠠ (Manchu script)
- 𑘀𑘨𑘳𑘬 (Modi script)
- ᠠᠷᠤᢔᠠ᠋ (Mongolian script)
- 𑦠𑧈𑧔𑧌 (Nandinagari script)
- 𑐀𑐬𑐸𑐲 (Newa script)
- ଅରୁଷ (Odia script)
- ꢂꢬꢸꢰ (Saurashtra script)
- 𑆃𑆫𑆶𑆰 (Sharada script)
- 𑖀𑖨𑖲𑖬 (Siddham script)
- අරුෂ (Sinhalese script)
- 𑩐𑩼𑩒𑪀 (Soyombo script)
- 𑚀𑚤𑚰 (Takri script)
- அருஷ (Tamil script)
- అరుష (Telugu script)
- อรุษ (Thai script)
- ཨ་རུ་ཥ (Tibetan script)
- 𑒁𑒩𑒳𑒭 (Tirhuta script)
- 𑨀𑨫𑨃𑨯 (Zanabazar Square script)
Etymology
[edit]From Proto-Indo-Iranian *Harušás (“white, bright, reddish-white”). Cognate with Avestan 𐬀𐬎𐬭𐬎𐬱𐬀 (auruša), Ossetian урс (urs, “white”), Middle Persian [script needed] (ʾlws /arus/, “white”).
Pronunciation
[edit]Adjective
[edit]अरुष • (aruṣá) stem
- red, reddish, red-hued
- c. 1700 BCE – 1200 BCE, Ṛgveda 7.97.6:
- तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपम्अरुषं वसानाः ॥- taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti.
sahaścidyasya nīlavatsadhasthaṃ nabho na rūpamaruṣaṃ vasānāḥ. - His red-hued horses draw him together, full of strength, and bring Bṛhaspati hither.
Robed in red colour like the cloud, they carry the Lord of Might whose friendship gives a dwelling.
- taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti.
- तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अरुषः (aruṣáḥ) | अरुषौ (aruṣaú) अरुषा¹ (aruṣā́¹) |
अरुषाः (aruṣā́ḥ) अरुषासः¹ (aruṣā́saḥ¹) |
vocative | अरुष (áruṣa) | अरुषौ (áruṣau) अरुषा¹ (áruṣā¹) |
अरुषाः (áruṣāḥ) अरुषासः¹ (áruṣāsaḥ¹) |
accusative | अरुषम् (aruṣám) | अरुषौ (aruṣaú) अरुषा¹ (aruṣā́¹) |
अरुषान् (aruṣā́n) |
instrumental | अरुषेण (aruṣéṇa) | अरुषाभ्याम् (aruṣā́bhyām) | अरुषैः (aruṣaíḥ) अरुषेभिः¹ (aruṣébhiḥ¹) |
dative | अरुषाय (aruṣā́ya) | अरुषाभ्याम् (aruṣā́bhyām) | अरुषेभ्यः (aruṣébhyaḥ) |
ablative | अरुषात् (aruṣā́t) | अरुषाभ्याम् (aruṣā́bhyām) | अरुषेभ्यः (aruṣébhyaḥ) |
genitive | अरुषस्य (aruṣásya) | अरुषयोः (aruṣáyoḥ) | अरुषाणाम् (aruṣā́ṇām) |
locative | अरुषे (aruṣé) | अरुषयोः (aruṣáyoḥ) | अरुषेषु (aruṣéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अरुषी (áruṣī) | अरुष्यौ (áruṣyau) अरुषी¹ (áruṣī¹) |
अरुष्यः (áruṣyaḥ) अरुषीः¹ (áruṣīḥ¹) |
vocative | अरुषि (áruṣi) | अरुष्यौ (áruṣyau) अरुषी¹ (áruṣī¹) |
अरुष्यः (áruṣyaḥ) अरुषीः¹ (áruṣīḥ¹) |
accusative | अरुषीम् (áruṣīm) | अरुष्यौ (áruṣyau) अरुषी¹ (áruṣī¹) |
अरुषीः (áruṣīḥ) |
instrumental | अरुष्या (áruṣyā) | अरुषीभ्याम् (áruṣībhyām) | अरुषीभिः (áruṣībhiḥ) |
dative | अरुष्यै (áruṣyai) | अरुषीभ्याम् (áruṣībhyām) | अरुषीभ्यः (áruṣībhyaḥ) |
ablative | अरुष्याः (áruṣyāḥ) अरुष्यै² (áruṣyai²) |
अरुषीभ्याम् (áruṣībhyām) | अरुषीभ्यः (áruṣībhyaḥ) |
genitive | अरुष्याः (áruṣyāḥ) अरुष्यै² (áruṣyai²) |
अरुष्योः (áruṣyoḥ) | अरुषीणाम् (áruṣīṇām) |
locative | अरुष्याम् (áruṣyām) | अरुष्योः (áruṣyoḥ) | अरुषीषु (áruṣīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | अरुषम् (aruṣám) | अरुषे (aruṣé) | अरुषाणि (aruṣā́ṇi) अरुषा¹ (aruṣā́¹) |
vocative | अरुष (áruṣa) | अरुषे (áruṣe) | अरुषाणि (áruṣāṇi) अरुषा¹ (áruṣā¹) |
accusative | अरुषम् (aruṣám) | अरुषे (aruṣé) | अरुषाणि (aruṣā́ṇi) अरुषा¹ (aruṣā́¹) |
instrumental | अरुषेण (aruṣéṇa) | अरुषाभ्याम् (aruṣā́bhyām) | अरुषैः (aruṣaíḥ) अरुषेभिः¹ (aruṣébhiḥ¹) |
dative | अरुषाय (aruṣā́ya) | अरुषाभ्याम् (aruṣā́bhyām) | अरुषेभ्यः (aruṣébhyaḥ) |
ablative | अरुषात् (aruṣā́t) | अरुषाभ्याम् (aruṣā́bhyām) | अरुषेभ्यः (aruṣébhyaḥ) |
genitive | अरुषस्य (aruṣásya) | अरुषयोः (aruṣáyoḥ) | अरुषाणाम् (aruṣā́ṇām) |
locative | अरुषे (aruṣé) | अरुषयोः (aruṣáyoḥ) | अरुषेषु (aruṣéṣu) |
- ¹Vedic
Noun
[edit]अरुष • (aruṣá) stem, m
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अरुषः (aruṣáḥ) | अरुषौ (aruṣaú) अरुषा¹ (aruṣā́¹) |
अरुषाः (aruṣā́ḥ) अरुषासः¹ (aruṣā́saḥ¹) |
vocative | अरुष (áruṣa) | अरुषौ (áruṣau) अरुषा¹ (áruṣā¹) |
अरुषाः (áruṣāḥ) अरुषासः¹ (áruṣāsaḥ¹) |
accusative | अरुषम् (aruṣám) | अरुषौ (aruṣaú) अरुषा¹ (aruṣā́¹) |
अरुषान् (aruṣā́n) |
instrumental | अरुषेण (aruṣéṇa) | अरुषाभ्याम् (aruṣā́bhyām) | अरुषैः (aruṣaíḥ) अरुषेभिः¹ (aruṣébhiḥ¹) |
dative | अरुषाय (aruṣā́ya) | अरुषाभ्याम् (aruṣā́bhyām) | अरुषेभ्यः (aruṣébhyaḥ) |
ablative | अरुषात् (aruṣā́t) | अरुषाभ्याम् (aruṣā́bhyām) | अरुषेभ्यः (aruṣébhyaḥ) |
genitive | अरुषस्य (aruṣásya) | अरुषयोः (aruṣáyoḥ) | अरुषाणाम् (aruṣā́ṇām) |
locative | अरुषे (aruṣé) | अरुषयोः (aruṣáyoḥ) | अरुषेषु (aruṣéṣu) |
- ¹Vedic
Related terms
[edit]- अरुण (aruṇá)
Further reading
[edit]- Apte, Vaman Shivram (1890) “अरुष”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
- Monier Williams (1899) “अरुष”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 88.
Categories:
- Sanskrit terms inherited from Proto-Indo-Iranian
- Sanskrit terms derived from Proto-Indo-Iranian
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit terms with quotations
- Sanskrit a-stem adjectives
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit masculine nouns
- Sanskrit a-stem nouns