Jump to content

अरुष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *Harušás (white, bright, reddish-white). Cognate with Avestan 𐬀𐬎𐬭𐬎𐬱𐬀 (auruša), Ossetian урс (urs, white), Middle Persian [script needed] (ʾlws /⁠arus⁠/, white).

Pronunciation

[edit]

Adjective

[edit]

अरुष (aruṣá) stem

  1. red, reddish, red-hued
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.97.6:
      तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
      सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपम्अरुषं वसानाः ॥
      taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti.
      sahaścidyasya nīlavatsadhasthaṃ nabho na rūpamaruṣaṃ vasānāḥ.
      His red-hued horses draw him together, full of strength, and bring Bṛhaspati hither.
      Robed in red colour like the cloud, they carry the Lord of Might whose friendship gives a dwelling.

Declension

[edit]
Masculine a-stem declension of अरुष
singular dual plural
nominative अरुषः (aruṣáḥ) अरुषौ (aruṣaú)
अरुषा¹ (aruṣā́¹)
अरुषाः (aruṣā́ḥ)
अरुषासः¹ (aruṣā́saḥ¹)
vocative अरुष (áruṣa) अरुषौ (áruṣau)
अरुषा¹ (áruṣā¹)
अरुषाः (áruṣāḥ)
अरुषासः¹ (áruṣāsaḥ¹)
accusative अरुषम् (aruṣám) अरुषौ (aruṣaú)
अरुषा¹ (aruṣā́¹)
अरुषान् (aruṣā́n)
instrumental अरुषेण (aruṣéṇa) अरुषाभ्याम् (aruṣā́bhyām) अरुषैः (aruṣaíḥ)
अरुषेभिः¹ (aruṣébhiḥ¹)
dative अरुषाय (aruṣā́ya) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
ablative अरुषात् (aruṣā́t) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
genitive अरुषस्य (aruṣásya) अरुषयोः (aruṣáyoḥ) अरुषाणाम् (aruṣā́ṇām)
locative अरुषे (aruṣé) अरुषयोः (aruṣáyoḥ) अरुषेषु (aruṣéṣu)
  • ¹Vedic
Feminine ī-stem declension of अरुषी
singular dual plural
nominative अरुषी (áruṣī) अरुष्यौ (áruṣyau)
अरुषी¹ (áruṣī¹)
अरुष्यः (áruṣyaḥ)
अरुषीः¹ (áruṣīḥ¹)
vocative अरुषि (áruṣi) अरुष्यौ (áruṣyau)
अरुषी¹ (áruṣī¹)
अरुष्यः (áruṣyaḥ)
अरुषीः¹ (áruṣīḥ¹)
accusative अरुषीम् (áruṣīm) अरुष्यौ (áruṣyau)
अरुषी¹ (áruṣī¹)
अरुषीः (áruṣīḥ)
instrumental अरुष्या (áruṣyā) अरुषीभ्याम् (áruṣībhyām) अरुषीभिः (áruṣībhiḥ)
dative अरुष्यै (áruṣyai) अरुषीभ्याम् (áruṣībhyām) अरुषीभ्यः (áruṣībhyaḥ)
ablative अरुष्याः (áruṣyāḥ)
अरुष्यै² (áruṣyai²)
अरुषीभ्याम् (áruṣībhyām) अरुषीभ्यः (áruṣībhyaḥ)
genitive अरुष्याः (áruṣyāḥ)
अरुष्यै² (áruṣyai²)
अरुष्योः (áruṣyoḥ) अरुषीणाम् (áruṣīṇām)
locative अरुष्याम् (áruṣyām) अरुष्योः (áruṣyoḥ) अरुषीषु (áruṣīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अरुष
singular dual plural
nominative अरुषम् (aruṣám) अरुषे (aruṣé) अरुषाणि (aruṣā́ṇi)
अरुषा¹ (aruṣā́¹)
vocative अरुष (áruṣa) अरुषे (áruṣe) अरुषाणि (áruṣāṇi)
अरुषा¹ (áruṣā¹)
accusative अरुषम् (aruṣám) अरुषे (aruṣé) अरुषाणि (aruṣā́ṇi)
अरुषा¹ (aruṣā́¹)
instrumental अरुषेण (aruṣéṇa) अरुषाभ्याम् (aruṣā́bhyām) अरुषैः (aruṣaíḥ)
अरुषेभिः¹ (aruṣébhiḥ¹)
dative अरुषाय (aruṣā́ya) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
ablative अरुषात् (aruṣā́t) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
genitive अरुषस्य (aruṣásya) अरुषयोः (aruṣáyoḥ) अरुषाणाम् (aruṣā́ṇām)
locative अरुषे (aruṣé) अरुषयोः (aruṣáyoḥ) अरुषेषु (aruṣéṣu)
  • ¹Vedic

Noun

[edit]

अरुष (aruṣá) stemm

  1. the sun
  2. day
  3. (in the plural) the red horses of Agni

Declension

[edit]
Masculine a-stem declension of अरुष
singular dual plural
nominative अरुषः (aruṣáḥ) अरुषौ (aruṣaú)
अरुषा¹ (aruṣā́¹)
अरुषाः (aruṣā́ḥ)
अरुषासः¹ (aruṣā́saḥ¹)
vocative अरुष (áruṣa) अरुषौ (áruṣau)
अरुषा¹ (áruṣā¹)
अरुषाः (áruṣāḥ)
अरुषासः¹ (áruṣāsaḥ¹)
accusative अरुषम् (aruṣám) अरुषौ (aruṣaú)
अरुषा¹ (aruṣā́¹)
अरुषान् (aruṣā́n)
instrumental अरुषेण (aruṣéṇa) अरुषाभ्याम् (aruṣā́bhyām) अरुषैः (aruṣaíḥ)
अरुषेभिः¹ (aruṣébhiḥ¹)
dative अरुषाय (aruṣā́ya) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
ablative अरुषात् (aruṣā́t) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
genitive अरुषस्य (aruṣásya) अरुषयोः (aruṣáyoḥ) अरुषाणाम् (aruṣā́ṇām)
locative अरुषे (aruṣé) अरुषयोः (aruṣáyoḥ) अरुषेषु (aruṣéṣu)
  • ¹Vedic
[edit]

Further reading

[edit]