Jump to content

-त्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Suffix

[edit]

-त्य (-tya)

  1. forms relational adjectives, especially from indeclinables
    इह (iha, here) + ‎-त्य (-tya) → ‎इहत्य (ihatya)
    अप् (ap, water) + ‎-त्य (-tya) → ‎अप्त्य (aptya)
  2. forms future participial adjectives and gerundives, especially from prefixed roots
    Synonyms: -य (-ya), -तव्य (-tavya)
    कृ (kṛ, to do) + ‎-त्य (-tya) → ‎कृत्य (kṛtya)
    आहृ (āhṛ) + ‎-त्य (-tya) → ‎आहृत्य (āhṛtya)

Usage notes

[edit]

Declension

[edit]
Masculine a-stem declension of -त्य
singular dual plural
nominative -त्यः (-tyaḥ) -त्यौ (-tyau)
-त्या¹ (-tyā¹)
-त्याः (-tyāḥ)
-त्यासः¹ (-tyāsaḥ¹)
vocative -त्य (-tya) -त्यौ (-tyau)
-त्या¹ (-tyā¹)
-त्याः (-tyāḥ)
-त्यासः¹ (-tyāsaḥ¹)
accusative -त्यम् (-tyam) -त्यौ (-tyau)
-त्या¹ (-tyā¹)
-त्यान् (-tyān)
instrumental -त्येन (-tyena) -त्याभ्याम् (-tyābhyām) -त्यैः (-tyaiḥ)
-त्येभिः¹ (-tyebhiḥ¹)
dative -त्याय (-tyāya) -त्याभ्याम् (-tyābhyām) -त्येभ्यः (-tyebhyaḥ)
ablative -त्यात् (-tyāt) -त्याभ्याम् (-tyābhyām) -त्येभ्यः (-tyebhyaḥ)
genitive -त्यस्य (-tyasya) -त्ययोः (-tyayoḥ) -त्यानाम् (-tyānām)
locative -त्ये (-tye) -त्ययोः (-tyayoḥ) -त्येषु (-tyeṣu)
  • ¹Vedic
Feminine ā-stem declension of -त्या
singular dual plural
nominative -त्या (-tyā) -त्ये (-tye) -त्याः (-tyāḥ)
vocative -त्ये (-tye) -त्ये (-tye) -त्याः (-tyāḥ)
accusative -त्याम् (-tyām) -त्ये (-tye) -त्याः (-tyāḥ)
instrumental -त्यया (-tyayā)
-त्या¹ (-tyā¹)
-त्याभ्याम् (-tyābhyām) -त्याभिः (-tyābhiḥ)
dative -त्यायै (-tyāyai) -त्याभ्याम् (-tyābhyām) -त्याभ्यः (-tyābhyaḥ)
ablative -त्यायाः (-tyāyāḥ)
-त्यायै² (-tyāyai²)
-त्याभ्याम् (-tyābhyām) -त्याभ्यः (-tyābhyaḥ)
genitive -त्यायाः (-tyāyāḥ)
-त्यायै² (-tyāyai²)
-त्ययोः (-tyayoḥ) -त्यानाम् (-tyānām)
locative -त्यायाम् (-tyāyām) -त्ययोः (-tyayoḥ) -त्यासु (-tyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -त्य
singular dual plural
nominative -त्यम् (-tyam) -त्ये (-tye) -त्यानि (-tyāni)
-त्या¹ (-tyā¹)
vocative -त्य (-tya) -त्ये (-tye) -त्यानि (-tyāni)
-त्या¹ (-tyā¹)
accusative -त्यम् (-tyam) -त्ये (-tye) -त्यानि (-tyāni)
-त्या¹ (-tyā¹)
instrumental -त्येन (-tyena) -त्याभ्याम् (-tyābhyām) -त्यैः (-tyaiḥ)
-त्येभिः¹ (-tyebhiḥ¹)
dative -त्याय (-tyāya) -त्याभ्याम् (-tyābhyām) -त्येभ्यः (-tyebhyaḥ)
ablative -त्यात् (-tyāt) -त्याभ्याम् (-tyābhyām) -त्येभ्यः (-tyebhyaḥ)
genitive -त्यस्य (-tyasya) -त्ययोः (-tyayoḥ) -त्यानाम् (-tyānām)
locative -त्ये (-tye) -त्ययोः (-tyayoḥ) -त्येषु (-tyeṣu)
  • ¹Vedic

Derived terms

[edit]

References

[edit]
  • Vishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri (2009) श्रीवरदराजप्रणीता लघुसिद्धान्तकौमुदी [śrīvaradarājapraṇītā laghusiddhāntakaumudī, Laghusiddhāntakaumudī of Varadarāja], Delhi: Motilal Banrassidas, →ISBN, page 291