अत्रत्य
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- অত্ৰত্য (Assamese script)
- ᬅᬢ᭄ᬭᬢ᭄ᬬ (Balinese script)
- অত্রত্য (Bengali script)
- 𑰀𑰝𑰿𑰨𑰝𑰿𑰧 (Bhaiksuki script)
- 𑀅𑀢𑁆𑀭𑀢𑁆𑀬 (Brahmi script)
- အတြတျ (Burmese script)
- અત્રત્ય (Gujarati script)
- ਅਤ੍ਰਤ੍ਯ (Gurmukhi script)
- 𑌅𑌤𑍍𑌰𑌤𑍍𑌯 (Grantha script)
- ꦄꦠꦿꦠꦾ (Javanese script)
- 𑂃𑂞𑂹𑂩𑂞𑂹𑂨 (Kaithi script)
- ಅತ್ರತ್ಯ (Kannada script)
- អត្រត្យ (Khmer script)
- ອຕ຺ຣຕ຺ຍ (Lao script)
- അത്രത്യ (Malayalam script)
- ᠠᢠᡵᠠᢠᠶᠠ (Manchu script)
- 𑘀𑘝𑘿𑘨𑘝𑘿𑘧 (Modi script)
- ᠠᢐᠷᠠᢐᠶᠠ (Mongolian script)
- 𑦠𑦽𑧠𑧈𑦽𑧠𑧇 (Nandinagari script)
- 𑐀𑐟𑑂𑐬𑐟𑑂𑐫 (Newa script)
- ଅତ୍ରତ୍ଯ (Odia script)
- ꢂꢡ꣄ꢬꢡ꣄ꢫ (Saurashtra script)
- 𑆃𑆠𑇀𑆫𑆠𑇀𑆪 (Sharada script)
- 𑖀𑖝𑖿𑖨𑖝𑖿𑖧 (Siddham script)
- අත්රත්ය (Sinhalese script)
- 𑩐𑩫 𑪙𑩼𑩫 𑪙𑩻 (Soyombo script)
- 𑚀𑚙𑚶𑚤𑚙𑚶𑚣 (Takri script)
- அத்ரத்ய (Tamil script)
- అత్రత్య (Telugu script)
- อตฺรตฺย (Thai script)
- ཨ་ཏྲ་ཏྱ (Tibetan script)
- 𑒁𑒞𑓂𑒩𑒞𑓂𑒨 (Tirhuta script)
- 𑨀𑨙𑩇𑨫𑨙𑩇𑨪 (Zanabazar Square script)
Etymology
[edit]From अत्र (atra, “here”) + -त्य (-tya).
Pronunciation
[edit]Adjective
[edit]अत्रत्य • (atratya) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अत्रत्यः (atratyaḥ) | अत्रत्यौ (atratyau) अत्रत्या¹ (atratyā¹) |
अत्रत्याः (atratyāḥ) अत्रत्यासः¹ (atratyāsaḥ¹) |
vocative | अत्रत्य (atratya) | अत्रत्यौ (atratyau) अत्रत्या¹ (atratyā¹) |
अत्रत्याः (atratyāḥ) अत्रत्यासः¹ (atratyāsaḥ¹) |
accusative | अत्रत्यम् (atratyam) | अत्रत्यौ (atratyau) अत्रत्या¹ (atratyā¹) |
अत्रत्यान् (atratyān) |
instrumental | अत्रत्येन (atratyena) | अत्रत्याभ्याम् (atratyābhyām) | अत्रत्यैः (atratyaiḥ) अत्रत्येभिः¹ (atratyebhiḥ¹) |
dative | अत्रत्याय (atratyāya) | अत्रत्याभ्याम् (atratyābhyām) | अत्रत्येभ्यः (atratyebhyaḥ) |
ablative | अत्रत्यात् (atratyāt) | अत्रत्याभ्याम् (atratyābhyām) | अत्रत्येभ्यः (atratyebhyaḥ) |
genitive | अत्रत्यस्य (atratyasya) | अत्रत्ययोः (atratyayoḥ) | अत्रत्यानाम् (atratyānām) |
locative | अत्रत्ये (atratye) | अत्रत्ययोः (atratyayoḥ) | अत्रत्येषु (atratyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अत्रत्या (atratyā) | अत्रत्ये (atratye) | अत्रत्याः (atratyāḥ) |
vocative | अत्रत्ये (atratye) | अत्रत्ये (atratye) | अत्रत्याः (atratyāḥ) |
accusative | अत्रत्याम् (atratyām) | अत्रत्ये (atratye) | अत्रत्याः (atratyāḥ) |
instrumental | अत्रत्यया (atratyayā) अत्रत्या¹ (atratyā¹) |
अत्रत्याभ्याम् (atratyābhyām) | अत्रत्याभिः (atratyābhiḥ) |
dative | अत्रत्यायै (atratyāyai) | अत्रत्याभ्याम् (atratyābhyām) | अत्रत्याभ्यः (atratyābhyaḥ) |
ablative | अत्रत्यायाः (atratyāyāḥ) अत्रत्यायै² (atratyāyai²) |
अत्रत्याभ्याम् (atratyābhyām) | अत्रत्याभ्यः (atratyābhyaḥ) |
genitive | अत्रत्यायाः (atratyāyāḥ) अत्रत्यायै² (atratyāyai²) |
अत्रत्ययोः (atratyayoḥ) | अत्रत्यानाम् (atratyānām) |
locative | अत्रत्यायाम् (atratyāyām) | अत्रत्ययोः (atratyayoḥ) | अत्रत्यासु (atratyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | अत्रत्यम् (atratyam) | अत्रत्ये (atratye) | अत्रत्यानि (atratyāni) अत्रत्या¹ (atratyā¹) |
vocative | अत्रत्य (atratya) | अत्रत्ये (atratye) | अत्रत्यानि (atratyāni) अत्रत्या¹ (atratyā¹) |
accusative | अत्रत्यम् (atratyam) | अत्रत्ये (atratye) | अत्रत्यानि (atratyāni) अत्रत्या¹ (atratyā¹) |
instrumental | अत्रत्येन (atratyena) | अत्रत्याभ्याम् (atratyābhyām) | अत्रत्यैः (atratyaiḥ) अत्रत्येभिः¹ (atratyebhiḥ¹) |
dative | अत्रत्याय (atratyāya) | अत्रत्याभ्याम् (atratyābhyām) | अत्रत्येभ्यः (atratyebhyaḥ) |
ablative | अत्रत्यात् (atratyāt) | अत्रत्याभ्याम् (atratyābhyām) | अत्रत्येभ्यः (atratyebhyaḥ) |
genitive | अत्रत्यस्य (atratyasya) | अत्रत्ययोः (atratyayoḥ) | अत्रत्यानाम् (atratyānām) |
locative | अत्रत्ये (atratye) | अत्रत्ययोः (atratyayoḥ) | अत्रत्येषु (atratyeṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “अत्रत्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 17, column 2.
- Apte, Vaman Shivram (1890) “अत्रत्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 51
- Hellwig, Oliver (2010–2025) “atratya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.