Jump to content

इहत्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From इह (iha, here) +‎ -त्य (-tya).

Pronunciation

[edit]

Adjective

[edit]

इहत्य (ihatya) stem

  1. of, belonging to, coming from or relating to here (this place)
    Synonym: अत्रत्य (atratya)
    Coordinate terms: तत्रत्य (tatratya), यत्रत्य (yatratya), कुत्रत्य (kutratya), क्वत्य (kvatya)
    • c. 400 BCE, Mahābhārata 12.185.21:
      उत्तरः पृथिवीभागस् सर्वपुण्यतमश् शुभः ।
      इहत्यास् तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥
      uttaraḥ pṛthivībhāgas sarvapuṇyatamaś śubhaḥ.
      ihatyās tatra jāyante ye vai puṇyakṛto janāḥ.
      The northern part of the Earth is the most auspicious and favourable.
      The people of this place who do good deeds are the ones who go there.

Declension

[edit]
Masculine a-stem declension of इहत्य
singular dual plural
nominative इहत्यः (ihatyaḥ) इहत्यौ (ihatyau)
इहत्या¹ (ihatyā¹)
इहत्याः (ihatyāḥ)
इहत्यासः¹ (ihatyāsaḥ¹)
vocative इहत्य (ihatya) इहत्यौ (ihatyau)
इहत्या¹ (ihatyā¹)
इहत्याः (ihatyāḥ)
इहत्यासः¹ (ihatyāsaḥ¹)
accusative इहत्यम् (ihatyam) इहत्यौ (ihatyau)
इहत्या¹ (ihatyā¹)
इहत्यान् (ihatyān)
instrumental इहत्येन (ihatyena) इहत्याभ्याम् (ihatyābhyām) इहत्यैः (ihatyaiḥ)
इहत्येभिः¹ (ihatyebhiḥ¹)
dative इहत्याय (ihatyāya) इहत्याभ्याम् (ihatyābhyām) इहत्येभ्यः (ihatyebhyaḥ)
ablative इहत्यात् (ihatyāt) इहत्याभ्याम् (ihatyābhyām) इहत्येभ्यः (ihatyebhyaḥ)
genitive इहत्यस्य (ihatyasya) इहत्ययोः (ihatyayoḥ) इहत्यानाम् (ihatyānām)
locative इहत्ये (ihatye) इहत्ययोः (ihatyayoḥ) इहत्येषु (ihatyeṣu)
  • ¹Vedic
Feminine ā-stem declension of इहत्या
singular dual plural
nominative इहत्या (ihatyā) इहत्ये (ihatye) इहत्याः (ihatyāḥ)
vocative इहत्ये (ihatye) इहत्ये (ihatye) इहत्याः (ihatyāḥ)
accusative इहत्याम् (ihatyām) इहत्ये (ihatye) इहत्याः (ihatyāḥ)
instrumental इहत्यया (ihatyayā)
इहत्या¹ (ihatyā¹)
इहत्याभ्याम् (ihatyābhyām) इहत्याभिः (ihatyābhiḥ)
dative इहत्यायै (ihatyāyai) इहत्याभ्याम् (ihatyābhyām) इहत्याभ्यः (ihatyābhyaḥ)
ablative इहत्यायाः (ihatyāyāḥ)
इहत्यायै² (ihatyāyai²)
इहत्याभ्याम् (ihatyābhyām) इहत्याभ्यः (ihatyābhyaḥ)
genitive इहत्यायाः (ihatyāyāḥ)
इहत्यायै² (ihatyāyai²)
इहत्ययोः (ihatyayoḥ) इहत्यानाम् (ihatyānām)
locative इहत्यायाम् (ihatyāyām) इहत्ययोः (ihatyayoḥ) इहत्यासु (ihatyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इहत्य
singular dual plural
nominative इहत्यम् (ihatyam) इहत्ये (ihatye) इहत्यानि (ihatyāni)
इहत्या¹ (ihatyā¹)
vocative इहत्य (ihatya) इहत्ये (ihatye) इहत्यानि (ihatyāni)
इहत्या¹ (ihatyā¹)
accusative इहत्यम् (ihatyam) इहत्ये (ihatye) इहत्यानि (ihatyāni)
इहत्या¹ (ihatyā¹)
instrumental इहत्येन (ihatyena) इहत्याभ्याम् (ihatyābhyām) इहत्यैः (ihatyaiḥ)
इहत्येभिः¹ (ihatyebhiḥ¹)
dative इहत्याय (ihatyāya) इहत्याभ्याम् (ihatyābhyām) इहत्येभ्यः (ihatyebhyaḥ)
ablative इहत्यात् (ihatyāt) इहत्याभ्याम् (ihatyābhyām) इहत्येभ्यः (ihatyebhyaḥ)
genitive इहत्यस्य (ihatyasya) इहत्ययोः (ihatyayoḥ) इहत्यानाम् (ihatyānām)
locative इहत्ये (ihatye) इहत्ययोः (ihatyayoḥ) इहत्येषु (ihatyeṣu)
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “इहत्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 170.
  • Hellwig, Oliver (2010–2025) “ihatya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890) “इहत्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 391
  • Vishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri (2009) श्रीवरदराजप्रणीता लघुसिद्धान्तकौमुदी [śrīvaradarājapraṇītā laghusiddhāntakaumudī, Laghusiddhāntakaumudī of Varadarāja], Delhi: Motilal Banrassidas, →ISBN, page 291