तत्रत्य
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- তত্ৰত্য (Assamese script)
- ᬢᬢ᭄ᬭᬢ᭄ᬬ (Balinese script)
- তত্রত্য (Bengali script)
- 𑰝𑰝𑰿𑰨𑰝𑰿𑰧 (Bhaiksuki script)
- 𑀢𑀢𑁆𑀭𑀢𑁆𑀬 (Brahmi script)
- တတြတျ (Burmese script)
- તત્રત્ય (Gujarati script)
- ਤਤ੍ਰਤ੍ਯ (Gurmukhi script)
- 𑌤𑌤𑍍𑌰𑌤𑍍𑌯 (Grantha script)
- ꦠꦠꦿꦠꦾ (Javanese script)
- 𑂞𑂞𑂹𑂩𑂞𑂹𑂨 (Kaithi script)
- ತತ್ರತ್ಯ (Kannada script)
- តត្រត្យ (Khmer script)
- ຕຕ຺ຣຕ຺ຍ (Lao script)
- തത്രത്യ (Malayalam script)
- ᢠᠠᢠᡵᠠᢠᠶᠠ (Manchu script)
- 𑘝𑘝𑘿𑘨𑘝𑘿𑘧 (Modi script)
- ᢐᠠᢐᠷᠠᢐᠶᠠ (Mongolian script)
- 𑦽𑦽𑧠𑧈𑦽𑧠𑧇 (Nandinagari script)
- 𑐟𑐟𑑂𑐬𑐟𑑂𑐫 (Newa script)
- ତତ୍ରତ୍ଯ (Odia script)
- ꢡꢡ꣄ꢬꢡ꣄ꢫ (Saurashtra script)
- 𑆠𑆠𑇀𑆫𑆠𑇀𑆪 (Sharada script)
- 𑖝𑖝𑖿𑖨𑖝𑖿𑖧 (Siddham script)
- තත්රත්ය (Sinhalese script)
- 𑩫𑩫 𑪙𑩼𑩫 𑪙𑩻 (Soyombo script)
- 𑚙𑚙𑚶𑚤𑚙𑚶𑚣 (Takri script)
- தத்ரத்ய (Tamil script)
- తత్రత్య (Telugu script)
- ตตฺรตฺย (Thai script)
- ཏ་ཏྲ་ཏྱ (Tibetan script)
- 𑒞𑒞𑓂𑒩𑒞𑓂𑒨 (Tirhuta script)
- 𑨙𑨙𑩇𑨫𑨙𑩇𑨪 (Zanabazar Square script)
Etymology
[edit]From तत्र (tatra, “there”) + -त्य (-tya).
Pronunciation
[edit]Adjective
[edit]तत्रत्य • (tatratya) stem
- of, belonging to, coming from or relating to there (that place)
- Coordinate terms: कुत्रत्य (kutratya), क्वत्य (kvatya), यत्रत्य (yatratya), अत्रत्य (atratya), इहत्य (ihatya)
- c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.17.10:
- मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते ।
कृपया सौभरिः प्राह तत्रत्यक्षेमम् आचरन् ॥- mīnān suduḥkhitān dṛṣṭvā dīnān mīnapatau hate.
kṛpayā saubhariḥ prāha tatratyakṣemam ācaran. - Seeing the fishes very sad and miserable on the death of their leader,
Saubhari mercifully spoke, trying for the welfare of that place.
- mīnān suduḥkhitān dṛṣṭvā dīnān mīnapatau hate.
- मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते ।
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | तत्रत्यः (tatratyaḥ) | तत्रत्यौ (tatratyau) तत्रत्या¹ (tatratyā¹) |
तत्रत्याः (tatratyāḥ) तत्रत्यासः¹ (tatratyāsaḥ¹) |
vocative | तत्रत्य (tatratya) | तत्रत्यौ (tatratyau) तत्रत्या¹ (tatratyā¹) |
तत्रत्याः (tatratyāḥ) तत्रत्यासः¹ (tatratyāsaḥ¹) |
accusative | तत्रत्यम् (tatratyam) | तत्रत्यौ (tatratyau) तत्रत्या¹ (tatratyā¹) |
तत्रत्यान् (tatratyān) |
instrumental | तत्रत्येन (tatratyena) | तत्रत्याभ्याम् (tatratyābhyām) | तत्रत्यैः (tatratyaiḥ) तत्रत्येभिः¹ (tatratyebhiḥ¹) |
dative | तत्रत्याय (tatratyāya) | तत्रत्याभ्याम् (tatratyābhyām) | तत्रत्येभ्यः (tatratyebhyaḥ) |
ablative | तत्रत्यात् (tatratyāt) | तत्रत्याभ्याम् (tatratyābhyām) | तत्रत्येभ्यः (tatratyebhyaḥ) |
genitive | तत्रत्यस्य (tatratyasya) | तत्रत्ययोः (tatratyayoḥ) | तत्रत्यानाम् (tatratyānām) |
locative | तत्रत्ये (tatratye) | तत्रत्ययोः (tatratyayoḥ) | तत्रत्येषु (tatratyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | तत्रत्या (tatratyā) | तत्रत्ये (tatratye) | तत्रत्याः (tatratyāḥ) |
vocative | तत्रत्ये (tatratye) | तत्रत्ये (tatratye) | तत्रत्याः (tatratyāḥ) |
accusative | तत्रत्याम् (tatratyām) | तत्रत्ये (tatratye) | तत्रत्याः (tatratyāḥ) |
instrumental | तत्रत्यया (tatratyayā) तत्रत्या¹ (tatratyā¹) |
तत्रत्याभ्याम् (tatratyābhyām) | तत्रत्याभिः (tatratyābhiḥ) |
dative | तत्रत्यायै (tatratyāyai) | तत्रत्याभ्याम् (tatratyābhyām) | तत्रत्याभ्यः (tatratyābhyaḥ) |
ablative | तत्रत्यायाः (tatratyāyāḥ) तत्रत्यायै² (tatratyāyai²) |
तत्रत्याभ्याम् (tatratyābhyām) | तत्रत्याभ्यः (tatratyābhyaḥ) |
genitive | तत्रत्यायाः (tatratyāyāḥ) तत्रत्यायै² (tatratyāyai²) |
तत्रत्ययोः (tatratyayoḥ) | तत्रत्यानाम् (tatratyānām) |
locative | तत्रत्यायाम् (tatratyāyām) | तत्रत्ययोः (tatratyayoḥ) | तत्रत्यासु (tatratyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | तत्रत्यम् (tatratyam) | तत्रत्ये (tatratye) | तत्रत्यानि (tatratyāni) तत्रत्या¹ (tatratyā¹) |
vocative | तत्रत्य (tatratya) | तत्रत्ये (tatratye) | तत्रत्यानि (tatratyāni) तत्रत्या¹ (tatratyā¹) |
accusative | तत्रत्यम् (tatratyam) | तत्रत्ये (tatratye) | तत्रत्यानि (tatratyāni) तत्रत्या¹ (tatratyā¹) |
instrumental | तत्रत्येन (tatratyena) | तत्रत्याभ्याम् (tatratyābhyām) | तत्रत्यैः (tatratyaiḥ) तत्रत्येभिः¹ (tatratyebhiḥ¹) |
dative | तत्रत्याय (tatratyāya) | तत्रत्याभ्याम् (tatratyābhyām) | तत्रत्येभ्यः (tatratyebhyaḥ) |
ablative | तत्रत्यात् (tatratyāt) | तत्रत्याभ्याम् (tatratyābhyām) | तत्रत्येभ्यः (tatratyebhyaḥ) |
genitive | तत्रत्यस्य (tatratyasya) | तत्रत्ययोः (tatratyayoḥ) | तत्रत्यानाम् (tatratyānām) |
locative | तत्रत्ये (tatratye) | तत्रत्ययोः (tatratyayoḥ) | तत्रत्येषु (tatratyeṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “तत्रत्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 433, column 2.
- Apte, Vaman Shivram (1890) “तत्रत्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 755
- Hellwig, Oliver (2010–2025) “tatratya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
- Vishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri (2009) श्रीवरदराजप्रणीता लघुसिद्धान्तकौमुदी [śrīvaradarājapraṇītā laghusiddhāntakaumudī, Laghusiddhāntakaumudī of Varadarāja], Delhi: Motilal Banrassidas, →ISBN, page 291