Jump to content

तत्रत्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From तत्र (tatra, there) +‎ -त्य (-tya).

Pronunciation

[edit]

Adjective

[edit]

तत्रत्य (tatratya) stem

  1. of, belonging to, coming from or relating to there (that place)
    Coordinate terms: कुत्रत्य (kutratya), क्वत्य (kvatya), यत्रत्य (yatratya), अत्रत्य (atratya), इहत्य (ihatya)
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.17.10:
      मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते ।
      कृपया सौभरिः प्राह तत्रत्यक्षेमम् आचरन् ॥
      mīnān suduḥkhitān dṛṣṭvā dīnān mīnapatau hate.
      kṛpayā saubhariḥ prāha tatratyakṣemam ācaran.
      Seeing the fishes very sad and miserable on the death of their leader,
      Saubhari mercifully spoke, trying for the welfare of that place.

Declension

[edit]
Masculine a-stem declension of तत्रत्य
singular dual plural
nominative तत्रत्यः (tatratyaḥ) तत्रत्यौ (tatratyau)
तत्रत्या¹ (tatratyā¹)
तत्रत्याः (tatratyāḥ)
तत्रत्यासः¹ (tatratyāsaḥ¹)
vocative तत्रत्य (tatratya) तत्रत्यौ (tatratyau)
तत्रत्या¹ (tatratyā¹)
तत्रत्याः (tatratyāḥ)
तत्रत्यासः¹ (tatratyāsaḥ¹)
accusative तत्रत्यम् (tatratyam) तत्रत्यौ (tatratyau)
तत्रत्या¹ (tatratyā¹)
तत्रत्यान् (tatratyān)
instrumental तत्रत्येन (tatratyena) तत्रत्याभ्याम् (tatratyābhyām) तत्रत्यैः (tatratyaiḥ)
तत्रत्येभिः¹ (tatratyebhiḥ¹)
dative तत्रत्याय (tatratyāya) तत्रत्याभ्याम् (tatratyābhyām) तत्रत्येभ्यः (tatratyebhyaḥ)
ablative तत्रत्यात् (tatratyāt) तत्रत्याभ्याम् (tatratyābhyām) तत्रत्येभ्यः (tatratyebhyaḥ)
genitive तत्रत्यस्य (tatratyasya) तत्रत्ययोः (tatratyayoḥ) तत्रत्यानाम् (tatratyānām)
locative तत्रत्ये (tatratye) तत्रत्ययोः (tatratyayoḥ) तत्रत्येषु (tatratyeṣu)
  • ¹Vedic
Feminine ā-stem declension of तत्रत्या
singular dual plural
nominative तत्रत्या (tatratyā) तत्रत्ये (tatratye) तत्रत्याः (tatratyāḥ)
vocative तत्रत्ये (tatratye) तत्रत्ये (tatratye) तत्रत्याः (tatratyāḥ)
accusative तत्रत्याम् (tatratyām) तत्रत्ये (tatratye) तत्रत्याः (tatratyāḥ)
instrumental तत्रत्यया (tatratyayā)
तत्रत्या¹ (tatratyā¹)
तत्रत्याभ्याम् (tatratyābhyām) तत्रत्याभिः (tatratyābhiḥ)
dative तत्रत्यायै (tatratyāyai) तत्रत्याभ्याम् (tatratyābhyām) तत्रत्याभ्यः (tatratyābhyaḥ)
ablative तत्रत्यायाः (tatratyāyāḥ)
तत्रत्यायै² (tatratyāyai²)
तत्रत्याभ्याम् (tatratyābhyām) तत्रत्याभ्यः (tatratyābhyaḥ)
genitive तत्रत्यायाः (tatratyāyāḥ)
तत्रत्यायै² (tatratyāyai²)
तत्रत्ययोः (tatratyayoḥ) तत्रत्यानाम् (tatratyānām)
locative तत्रत्यायाम् (tatratyāyām) तत्रत्ययोः (tatratyayoḥ) तत्रत्यासु (tatratyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तत्रत्य
singular dual plural
nominative तत्रत्यम् (tatratyam) तत्रत्ये (tatratye) तत्रत्यानि (tatratyāni)
तत्रत्या¹ (tatratyā¹)
vocative तत्रत्य (tatratya) तत्रत्ये (tatratye) तत्रत्यानि (tatratyāni)
तत्रत्या¹ (tatratyā¹)
accusative तत्रत्यम् (tatratyam) तत्रत्ये (tatratye) तत्रत्यानि (tatratyāni)
तत्रत्या¹ (tatratyā¹)
instrumental तत्रत्येन (tatratyena) तत्रत्याभ्याम् (tatratyābhyām) तत्रत्यैः (tatratyaiḥ)
तत्रत्येभिः¹ (tatratyebhiḥ¹)
dative तत्रत्याय (tatratyāya) तत्रत्याभ्याम् (tatratyābhyām) तत्रत्येभ्यः (tatratyebhyaḥ)
ablative तत्रत्यात् (tatratyāt) तत्रत्याभ्याम् (tatratyābhyām) तत्रत्येभ्यः (tatratyebhyaḥ)
genitive तत्रत्यस्य (tatratyasya) तत्रत्ययोः (tatratyayoḥ) तत्रत्यानाम् (tatratyānām)
locative तत्रत्ये (tatratye) तत्रत्ययोः (tatratyayoḥ) तत्रत्येषु (tatratyeṣu)
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “तत्रत्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 433, column 2.
  • Apte, Vaman Shivram (1890) “तत्रत्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 755
  • Hellwig, Oliver (2010–2025) “tatratya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Vishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri (2009) श्रीवरदराजप्रणीता लघुसिद्धान्तकौमुदी [śrīvaradarājapraṇītā laghusiddhāntakaumudī, Laghusiddhāntakaumudī of Varadarāja], Delhi: Motilal Banrassidas, →ISBN, page 291