यत्रत्य
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- যত্ৰত্য (Assamese script)
- ᬬᬢ᭄ᬭᬢ᭄ᬬ (Balinese script)
- যত্রত্য (Bengali script)
- 𑰧𑰝𑰿𑰨𑰝𑰿𑰧 (Bhaiksuki script)
- 𑀬𑀢𑁆𑀭𑀢𑁆𑀬 (Brahmi script)
- ယတြတျ (Burmese script)
- યત્રત્ય (Gujarati script)
- ਯਤ੍ਰਤ੍ਯ (Gurmukhi script)
- 𑌯𑌤𑍍𑌰𑌤𑍍𑌯 (Grantha script)
- ꦪꦠꦿꦠꦾ (Javanese script)
- 𑂨𑂞𑂹𑂩𑂞𑂹𑂨 (Kaithi script)
- ಯತ್ರತ್ಯ (Kannada script)
- យត្រត្យ (Khmer script)
- ຍຕ຺ຣຕ຺ຍ (Lao script)
- യത്രത്യ (Malayalam script)
- ᠶᠠᢠᡵᠠᢠᠶᠠ (Manchu script)
- 𑘧𑘝𑘿𑘨𑘝𑘿𑘧 (Modi script)
- ᠶ᠋ᠠᢐᠷᠠᢐᠶᠠ (Mongolian script)
- 𑧇𑦽𑧠𑧈𑦽𑧠𑧇 (Nandinagari script)
- 𑐫𑐟𑑂𑐬𑐟𑑂𑐫 (Newa script)
- ଯତ୍ରତ୍ଯ (Odia script)
- ꢫꢡ꣄ꢬꢡ꣄ꢫ (Saurashtra script)
- 𑆪𑆠𑇀𑆫𑆠𑇀𑆪 (Sharada script)
- 𑖧𑖝𑖿𑖨𑖝𑖿𑖧 (Siddham script)
- යත්රත්ය (Sinhalese script)
- 𑩻𑩫 𑪙𑩼𑩫 𑪙𑩻 (Soyombo script)
- 𑚣𑚙𑚶𑚤𑚙𑚶𑚣 (Takri script)
- யத்ரத்ய (Tamil script)
- యత్రత్య (Telugu script)
- ยตฺรตฺย (Thai script)
- ཡ་ཏྲ་ཏྱ (Tibetan script)
- 𑒨𑒞𑓂𑒩𑒞𑓂𑒨 (Tirhuta script)
- 𑨪𑨙𑩇𑨫𑨙𑩇𑨪 (Zanabazar Square script)
Etymology
[edit]From यत्र (yatra, “where”, relative) + -त्य (-tya).
Pronunciation
[edit]Adjective
[edit]यत्रत्य • (yatratya) stem
- of, belonging to, coming from or relating to where (relative)
- Coordinate terms: तत्रत्य (tatratya), कुत्रत्य (kutratya), क्वत्य (kvatya), अत्रत्य (atratya), इहत्य (ihatya)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | यत्रत्यः (yatratyaḥ) | यत्रत्यौ (yatratyau) यत्रत्या¹ (yatratyā¹) |
यत्रत्याः (yatratyāḥ) यत्रत्यासः¹ (yatratyāsaḥ¹) |
vocative | यत्रत्य (yatratya) | यत्रत्यौ (yatratyau) यत्रत्या¹ (yatratyā¹) |
यत्रत्याः (yatratyāḥ) यत्रत्यासः¹ (yatratyāsaḥ¹) |
accusative | यत्रत्यम् (yatratyam) | यत्रत्यौ (yatratyau) यत्रत्या¹ (yatratyā¹) |
यत्रत्यान् (yatratyān) |
instrumental | यत्रत्येन (yatratyena) | यत्रत्याभ्याम् (yatratyābhyām) | यत्रत्यैः (yatratyaiḥ) यत्रत्येभिः¹ (yatratyebhiḥ¹) |
dative | यत्रत्याय (yatratyāya) | यत्रत्याभ्याम् (yatratyābhyām) | यत्रत्येभ्यः (yatratyebhyaḥ) |
ablative | यत्रत्यात् (yatratyāt) | यत्रत्याभ्याम् (yatratyābhyām) | यत्रत्येभ्यः (yatratyebhyaḥ) |
genitive | यत्रत्यस्य (yatratyasya) | यत्रत्ययोः (yatratyayoḥ) | यत्रत्यानाम् (yatratyānām) |
locative | यत्रत्ये (yatratye) | यत्रत्ययोः (yatratyayoḥ) | यत्रत्येषु (yatratyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | क्वत्या (kvatyā) | क्वत्ये (kvatye) | क्वत्याः (kvatyāḥ) |
vocative | क्वत्ये (kvatye) | क्वत्ये (kvatye) | क्वत्याः (kvatyāḥ) |
accusative | क्वत्याम् (kvatyām) | क्वत्ये (kvatye) | क्वत्याः (kvatyāḥ) |
instrumental | क्वत्यया (kvatyayā) क्वत्या¹ (kvatyā¹) |
क्वत्याभ्याम् (kvatyābhyām) | क्वत्याभिः (kvatyābhiḥ) |
dative | क्वत्यायै (kvatyāyai) | क्वत्याभ्याम् (kvatyābhyām) | क्वत्याभ्यः (kvatyābhyaḥ) |
ablative | क्वत्यायाः (kvatyāyāḥ) क्वत्यायै² (kvatyāyai²) |
क्वत्याभ्याम् (kvatyābhyām) | क्वत्याभ्यः (kvatyābhyaḥ) |
genitive | क्वत्यायाः (kvatyāyāḥ) क्वत्यायै² (kvatyāyai²) |
क्वत्ययोः (kvatyayoḥ) | क्वत्यानाम् (kvatyānām) |
locative | क्वत्यायाम् (kvatyāyām) | क्वत्ययोः (kvatyayoḥ) | क्वत्यासु (kvatyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | यत्रत्यम् (yatratyam) | यत्रत्ये (yatratye) | यत्रत्यानि (yatratyāni) यत्रत्या¹ (yatratyā¹) |
vocative | यत्रत्य (yatratya) | यत्रत्ये (yatratye) | यत्रत्यानि (yatratyāni) यत्रत्या¹ (yatratyā¹) |
accusative | यत्रत्यम् (yatratyam) | यत्रत्ये (yatratye) | यत्रत्यानि (yatratyāni) यत्रत्या¹ (yatratyā¹) |
instrumental | यत्रत्येन (yatratyena) | यत्रत्याभ्याम् (yatratyābhyām) | यत्रत्यैः (yatratyaiḥ) यत्रत्येभिः¹ (yatratyebhiḥ¹) |
dative | यत्रत्याय (yatratyāya) | यत्रत्याभ्याम् (yatratyābhyām) | यत्रत्येभ्यः (yatratyebhyaḥ) |
ablative | यत्रत्यात् (yatratyāt) | यत्रत्याभ्याम् (yatratyābhyām) | यत्रत्येभ्यः (yatratyebhyaḥ) |
genitive | यत्रत्यस्य (yatratyasya) | यत्रत्ययोः (yatratyayoḥ) | यत्रत्यानाम् (yatratyānām) |
locative | यत्रत्ये (yatratye) | यत्रत्ययोः (yatratyayoḥ) | यत्रत्येषु (yatratyeṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “यत्रत्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 841, column 2.
- Apte, Vaman Shivram (1890) “यत्रत्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1300
- Arthur Anthony Macdonell (1893) “यत्रत्य”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 239