Jump to content

क्वत्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From क्व (kva, where, interrogative) +‎ -त्य (-tya).

Pronunciation

[edit]

Adjective

[edit]

क्वत्य (kvatya) stem

  1. of, belonging to, coming from or relating to where (interrogative)
    Synonym: कुत्रत्य (kutratya)
    Coordinate terms: तत्रत्य (tatratya), यत्रत्य (yatratya), अत्रत्य (atratya), इहत्य (ihatya)

Declension

[edit]
Masculine a-stem declension of क्वत्य
singular dual plural
nominative क्वत्यः (kvatyaḥ) क्वत्यौ (kvatyau)
क्वत्या¹ (kvatyā¹)
क्वत्याः (kvatyāḥ)
क्वत्यासः¹ (kvatyāsaḥ¹)
vocative क्वत्य (kvatya) क्वत्यौ (kvatyau)
क्वत्या¹ (kvatyā¹)
क्वत्याः (kvatyāḥ)
क्वत्यासः¹ (kvatyāsaḥ¹)
accusative क्वत्यम् (kvatyam) क्वत्यौ (kvatyau)
क्वत्या¹ (kvatyā¹)
क्वत्यान् (kvatyān)
instrumental क्वत्येन (kvatyena) क्वत्याभ्याम् (kvatyābhyām) क्वत्यैः (kvatyaiḥ)
क्वत्येभिः¹ (kvatyebhiḥ¹)
dative क्वत्याय (kvatyāya) क्वत्याभ्याम् (kvatyābhyām) क्वत्येभ्यः (kvatyebhyaḥ)
ablative क्वत्यात् (kvatyāt) क्वत्याभ्याम् (kvatyābhyām) क्वत्येभ्यः (kvatyebhyaḥ)
genitive क्वत्यस्य (kvatyasya) क्वत्ययोः (kvatyayoḥ) क्वत्यानाम् (kvatyānām)
locative क्वत्ये (kvatye) क्वत्ययोः (kvatyayoḥ) क्वत्येषु (kvatyeṣu)
  • ¹Vedic
Feminine ā-stem declension of क्वत्या
singular dual plural
nominative क्वत्या (kvatyā) क्वत्ये (kvatye) क्वत्याः (kvatyāḥ)
vocative क्वत्ये (kvatye) क्वत्ये (kvatye) क्वत्याः (kvatyāḥ)
accusative क्वत्याम् (kvatyām) क्वत्ये (kvatye) क्वत्याः (kvatyāḥ)
instrumental क्वत्यया (kvatyayā)
क्वत्या¹ (kvatyā¹)
क्वत्याभ्याम् (kvatyābhyām) क्वत्याभिः (kvatyābhiḥ)
dative क्वत्यायै (kvatyāyai) क्वत्याभ्याम् (kvatyābhyām) क्वत्याभ्यः (kvatyābhyaḥ)
ablative क्वत्यायाः (kvatyāyāḥ)
क्वत्यायै² (kvatyāyai²)
क्वत्याभ्याम् (kvatyābhyām) क्वत्याभ्यः (kvatyābhyaḥ)
genitive क्वत्यायाः (kvatyāyāḥ)
क्वत्यायै² (kvatyāyai²)
क्वत्ययोः (kvatyayoḥ) क्वत्यानाम् (kvatyānām)
locative क्वत्यायाम् (kvatyāyām) क्वत्ययोः (kvatyayoḥ) क्वत्यासु (kvatyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्वत्य
singular dual plural
nominative क्वत्यम् (kvatyam) क्वत्ये (kvatye) क्वत्यानि (kvatyāni)
क्वत्या¹ (kvatyā¹)
vocative क्वत्य (kvatya) क्वत्ये (kvatye) क्वत्यानि (kvatyāni)
क्वत्या¹ (kvatyā¹)
accusative क्वत्यम् (kvatyam) क्वत्ये (kvatye) क्वत्यानि (kvatyāni)
क्वत्या¹ (kvatyā¹)
instrumental क्वत्येन (kvatyena) क्वत्याभ्याम् (kvatyābhyām) क्वत्यैः (kvatyaiḥ)
क्वत्येभिः¹ (kvatyebhiḥ¹)
dative क्वत्याय (kvatyāya) क्वत्याभ्याम् (kvatyābhyām) क्वत्येभ्यः (kvatyebhyaḥ)
ablative क्वत्यात् (kvatyāt) क्वत्याभ्याम् (kvatyābhyām) क्वत्येभ्यः (kvatyebhyaḥ)
genitive क्वत्यस्य (kvatyasya) क्वत्ययोः (kvatyayoḥ) क्वत्यानाम् (kvatyānām)
locative क्वत्ये (kvatye) क्वत्ययोः (kvatyayoḥ) क्वत्येषु (kvatyeṣu)
  • ¹Vedic

References

[edit]