प्रातस्त्य
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- প্ৰাতস্ত্য (Assamese script)
- ᬧ᭄ᬭᬵᬢᬲ᭄ᬢ᭄ᬬ (Balinese script)
- প্রাতস্ত্য (Bengali script)
- 𑰢𑰿𑰨𑰯𑰝𑰭𑰿𑰝𑰿𑰧 (Bhaiksuki script)
- 𑀧𑁆𑀭𑀸𑀢𑀲𑁆𑀢𑁆𑀬 (Brahmi script)
- ပြာတသ္တျ (Burmese script)
- પ્રાતસ્ત્ય (Gujarati script)
- ਪ੍ਰਾਤਸ੍ਤ੍ਯ (Gurmukhi script)
- 𑌪𑍍𑌰𑌾𑌤𑌸𑍍𑌤𑍍𑌯 (Grantha script)
- ꦥꦿꦴꦠꦱ꧀ꦠꦾ (Javanese script)
- 𑂣𑂹𑂩𑂰𑂞𑂮𑂹𑂞𑂹𑂨 (Kaithi script)
- ಪ್ರಾತಸ್ತ್ಯ (Kannada script)
- ប្រាតស្ត្យ (Khmer script)
- ປ຺ຣາຕສ຺ຕ຺ຍ (Lao script)
- പ്രാതസ്ത്യ (Malayalam script)
- ᢒᡵᠠ᠊ᠠᢠᠠᠰ᠌ᢠᠶᠠ (Manchu script)
- 𑘢𑘿𑘨𑘰𑘝𑘭𑘿𑘝𑘿𑘧 (Modi script)
- ᢒᠷᠠᢗᢐᠠᠰᢐᠶᠠ (Mongolian script)
- 𑧂𑧠𑧈𑧑𑦽𑧍𑧠𑦽𑧠𑧇 (Nandinagari script)
- 𑐥𑑂𑐬𑐵𑐟𑐳𑑂𑐟𑑂𑐫 (Newa script)
- ପ୍ରାତସ୍ତ୍ଯ (Odia script)
- ꢦ꣄ꢬꢵꢡꢱ꣄ꢡ꣄ꢫ (Saurashtra script)
- 𑆥𑇀𑆫𑆳𑆠𑆱𑇀𑆠𑇀𑆪 (Sharada script)
- 𑖢𑖿𑖨𑖯𑖝𑖭𑖿𑖝𑖿𑖧 (Siddham script)
- ප්රාතස්ත්ය (Sinhalese script)
- 𑩰 𑪙𑩼𑩛𑩫𑪁 𑪙𑩫 𑪙𑩻 (Soyombo script)
- 𑚞𑚶𑚤𑚭𑚙𑚨𑚶𑚙𑚶𑚣 (Takri script)
- ப்ராதஸ்த்ய (Tamil script)
- ప్రాతస్త్య (Telugu script)
- ปฺราตสฺตฺย (Thai script)
- པྲཱ་ཏ་སྟྱ (Tibetan script)
- 𑒣𑓂𑒩𑒰𑒞𑒮𑓂𑒞𑓂𑒨 (Tirhuta script)
- 𑨞𑩇𑨫𑨊𑨙𑨰𑩇𑨙𑩇𑨪 (Zanabazar Square script)
Etymology
[edit]From प्रातः (prātaḥ) + -त्य (-tya).
Pronunciation
[edit]Adjective
[edit]प्रातस्त्य • (prātastya) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | प्रातस्त्यः (prātastyaḥ) | प्रातस्त्यौ (prātastyau) प्रातस्त्या¹ (prātastyā¹) |
प्रातस्त्याः (prātastyāḥ) प्रातस्त्यासः¹ (prātastyāsaḥ¹) |
vocative | प्रातस्त्य (prātastya) | प्रातस्त्यौ (prātastyau) प्रातस्त्या¹ (prātastyā¹) |
प्रातस्त्याः (prātastyāḥ) प्रातस्त्यासः¹ (prātastyāsaḥ¹) |
accusative | प्रातस्त्यम् (prātastyam) | प्रातस्त्यौ (prātastyau) प्रातस्त्या¹ (prātastyā¹) |
प्रातस्त्यान् (prātastyān) |
instrumental | प्रातस्त्येन (prātastyena) | प्रातस्त्याभ्याम् (prātastyābhyām) | प्रातस्त्यैः (prātastyaiḥ) प्रातस्त्येभिः¹ (prātastyebhiḥ¹) |
dative | प्रातस्त्याय (prātastyāya) | प्रातस्त्याभ्याम् (prātastyābhyām) | प्रातस्त्येभ्यः (prātastyebhyaḥ) |
ablative | प्रातस्त्यात् (prātastyāt) | प्रातस्त्याभ्याम् (prātastyābhyām) | प्रातस्त्येभ्यः (prātastyebhyaḥ) |
genitive | प्रातस्त्यस्य (prātastyasya) | प्रातस्त्ययोः (prātastyayoḥ) | प्रातस्त्यानाम् (prātastyānām) |
locative | प्रातस्त्ये (prātastye) | प्रातस्त्ययोः (prātastyayoḥ) | प्रातस्त्येषु (prātastyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | प्रातस्त्या (prātastyā) | प्रातस्त्ये (prātastye) | प्रातस्त्याः (prātastyāḥ) |
vocative | प्रातस्त्ये (prātastye) | प्रातस्त्ये (prātastye) | प्रातस्त्याः (prātastyāḥ) |
accusative | प्रातस्त्याम् (prātastyām) | प्रातस्त्ये (prātastye) | प्रातस्त्याः (prātastyāḥ) |
instrumental | प्रातस्त्यया (prātastyayā) प्रातस्त्या¹ (prātastyā¹) |
प्रातस्त्याभ्याम् (prātastyābhyām) | प्रातस्त्याभिः (prātastyābhiḥ) |
dative | प्रातस्त्यायै (prātastyāyai) | प्रातस्त्याभ्याम् (prātastyābhyām) | प्रातस्त्याभ्यः (prātastyābhyaḥ) |
ablative | प्रातस्त्यायाः (prātastyāyāḥ) प्रातस्त्यायै² (prātastyāyai²) |
प्रातस्त्याभ्याम् (prātastyābhyām) | प्रातस्त्याभ्यः (prātastyābhyaḥ) |
genitive | प्रातस्त्यायाः (prātastyāyāḥ) प्रातस्त्यायै² (prātastyāyai²) |
प्रातस्त्ययोः (prātastyayoḥ) | प्रातस्त्यानाम् (prātastyānām) |
locative | प्रातस्त्यायाम् (prātastyāyām) | प्रातस्त्ययोः (prātastyayoḥ) | प्रातस्त्यासु (prātastyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | प्रातस्त्यम् (prātastyam) | प्रातस्त्ये (prātastye) | प्रातस्त्यानि (prātastyāni) प्रातस्त्या¹ (prātastyā¹) |
vocative | प्रातस्त्य (prātastya) | प्रातस्त्ये (prātastye) | प्रातस्त्यानि (prātastyāni) प्रातस्त्या¹ (prātastyā¹) |
accusative | प्रातस्त्यम् (prātastyam) | प्रातस्त्ये (prātastye) | प्रातस्त्यानि (prātastyāni) प्रातस्त्या¹ (prātastyā¹) |
instrumental | प्रातस्त्येन (prātastyena) | प्रातस्त्याभ्याम् (prātastyābhyām) | प्रातस्त्यैः (prātastyaiḥ) प्रातस्त्येभिः¹ (prātastyebhiḥ¹) |
dative | प्रातस्त्याय (prātastyāya) | प्रातस्त्याभ्याम् (prātastyābhyām) | प्रातस्त्येभ्यः (prātastyebhyaḥ) |
ablative | प्रातस्त्यात् (prātastyāt) | प्रातस्त्याभ्याम् (prātastyābhyām) | प्रातस्त्येभ्यः (prātastyebhyaḥ) |
genitive | प्रातस्त्यस्य (prātastyasya) | प्रातस्त्ययोः (prātastyayoḥ) | प्रातस्त्यानाम् (prātastyānām) |
locative | प्रातस्त्ये (prātastye) | प्रातस्त्ययोः (prātastyayoḥ) | प्रातस्त्येषु (prātastyeṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “प्रातस्त्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 706, column 2.
- Apte, Vaman Shivram (1890) “प्रातस्त्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1128