Jump to content

प्रातस्त्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From प्रातः (prātaḥ) +‎ -त्य (-tya).

Pronunciation

[edit]

Adjective

[edit]

प्रातस्त्य (prātastya) stem

  1. matutinal (of or relating to the morning)

Declension

[edit]
Masculine a-stem declension of प्रातस्त्य
singular dual plural
nominative प्रातस्त्यः (prātastyaḥ) प्रातस्त्यौ (prātastyau)
प्रातस्त्या¹ (prātastyā¹)
प्रातस्त्याः (prātastyāḥ)
प्रातस्त्यासः¹ (prātastyāsaḥ¹)
vocative प्रातस्त्य (prātastya) प्रातस्त्यौ (prātastyau)
प्रातस्त्या¹ (prātastyā¹)
प्रातस्त्याः (prātastyāḥ)
प्रातस्त्यासः¹ (prātastyāsaḥ¹)
accusative प्रातस्त्यम् (prātastyam) प्रातस्त्यौ (prātastyau)
प्रातस्त्या¹ (prātastyā¹)
प्रातस्त्यान् (prātastyān)
instrumental प्रातस्त्येन (prātastyena) प्रातस्त्याभ्याम् (prātastyābhyām) प्रातस्त्यैः (prātastyaiḥ)
प्रातस्त्येभिः¹ (prātastyebhiḥ¹)
dative प्रातस्त्याय (prātastyāya) प्रातस्त्याभ्याम् (prātastyābhyām) प्रातस्त्येभ्यः (prātastyebhyaḥ)
ablative प्रातस्त्यात् (prātastyāt) प्रातस्त्याभ्याम् (prātastyābhyām) प्रातस्त्येभ्यः (prātastyebhyaḥ)
genitive प्रातस्त्यस्य (prātastyasya) प्रातस्त्ययोः (prātastyayoḥ) प्रातस्त्यानाम् (prātastyānām)
locative प्रातस्त्ये (prātastye) प्रातस्त्ययोः (prātastyayoḥ) प्रातस्त्येषु (prātastyeṣu)
  • ¹Vedic
Feminine ā-stem declension of प्रातस्त्या
singular dual plural
nominative प्रातस्त्या (prātastyā) प्रातस्त्ये (prātastye) प्रातस्त्याः (prātastyāḥ)
vocative प्रातस्त्ये (prātastye) प्रातस्त्ये (prātastye) प्रातस्त्याः (prātastyāḥ)
accusative प्रातस्त्याम् (prātastyām) प्रातस्त्ये (prātastye) प्रातस्त्याः (prātastyāḥ)
instrumental प्रातस्त्यया (prātastyayā)
प्रातस्त्या¹ (prātastyā¹)
प्रातस्त्याभ्याम् (prātastyābhyām) प्रातस्त्याभिः (prātastyābhiḥ)
dative प्रातस्त्यायै (prātastyāyai) प्रातस्त्याभ्याम् (prātastyābhyām) प्रातस्त्याभ्यः (prātastyābhyaḥ)
ablative प्रातस्त्यायाः (prātastyāyāḥ)
प्रातस्त्यायै² (prātastyāyai²)
प्रातस्त्याभ्याम् (prātastyābhyām) प्रातस्त्याभ्यः (prātastyābhyaḥ)
genitive प्रातस्त्यायाः (prātastyāyāḥ)
प्रातस्त्यायै² (prātastyāyai²)
प्रातस्त्ययोः (prātastyayoḥ) प्रातस्त्यानाम् (prātastyānām)
locative प्रातस्त्यायाम् (prātastyāyām) प्रातस्त्ययोः (prātastyayoḥ) प्रातस्त्यासु (prātastyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रातस्त्य
singular dual plural
nominative प्रातस्त्यम् (prātastyam) प्रातस्त्ये (prātastye) प्रातस्त्यानि (prātastyāni)
प्रातस्त्या¹ (prātastyā¹)
vocative प्रातस्त्य (prātastya) प्रातस्त्ये (prātastye) प्रातस्त्यानि (prātastyāni)
प्रातस्त्या¹ (prātastyā¹)
accusative प्रातस्त्यम् (prātastyam) प्रातस्त्ये (prātastye) प्रातस्त्यानि (prātastyāni)
प्रातस्त्या¹ (prātastyā¹)
instrumental प्रातस्त्येन (prātastyena) प्रातस्त्याभ्याम् (prātastyābhyām) प्रातस्त्यैः (prātastyaiḥ)
प्रातस्त्येभिः¹ (prātastyebhiḥ¹)
dative प्रातस्त्याय (prātastyāya) प्रातस्त्याभ्याम् (prātastyābhyām) प्रातस्त्येभ्यः (prātastyebhyaḥ)
ablative प्रातस्त्यात् (prātastyāt) प्रातस्त्याभ्याम् (prātastyābhyām) प्रातस्त्येभ्यः (prātastyebhyaḥ)
genitive प्रातस्त्यस्य (prātastyasya) प्रातस्त्ययोः (prātastyayoḥ) प्रातस्त्यानाम् (prātastyānām)
locative प्रातस्त्ये (prātastye) प्रातस्त्ययोः (prātastyayoḥ) प्रातस्त्येषु (prātastyeṣu)
  • ¹Vedic

References

[edit]