Jump to content

अप्त्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अप् (ap, water) +‎ -त्य (-tya).

Pronunciation

[edit]

Adjective

[edit]

अप्त्य (aptyá) stem

  1. watery
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.124.5:
      पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्य् अकृत प्र केतुम् ।
      व्य् उ प्रथते वितरं वरीय ओभा पृणन्ती पित्रोर् उपस्था ॥
      pūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum.
      vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā.
      In the east half of the watery region, Uṣā, the Mother of the Cows had shown her banner of rays of light.
      Wider and wider still she spread onward, and filled full the laps of both her Parents [sky and earth].

Declension

[edit]
Masculine a-stem declension of अप्त्य
singular dual plural
nominative अप्त्यः (aptyáḥ) अप्त्यौ (aptyaú)
अप्त्या¹ (aptyā́¹)
अप्त्याः (aptyā́ḥ)
अप्त्यासः¹ (aptyā́saḥ¹)
vocative अप्त्य (áptya) अप्त्यौ (áptyau)
अप्त्या¹ (áptyā¹)
अप्त्याः (áptyāḥ)
अप्त्यासः¹ (áptyāsaḥ¹)
accusative अप्त्यम् (aptyám) अप्त्यौ (aptyaú)
अप्त्या¹ (aptyā́¹)
अप्त्यान् (aptyā́n)
instrumental अप्त्येन (aptyéna) अप्त्याभ्याम् (aptyā́bhyām) अप्त्यैः (aptyaíḥ)
अप्त्येभिः¹ (aptyébhiḥ¹)
dative अप्त्याय (aptyā́ya) अप्त्याभ्याम् (aptyā́bhyām) अप्त्येभ्यः (aptyébhyaḥ)
ablative अप्त्यात् (aptyā́t) अप्त्याभ्याम् (aptyā́bhyām) अप्त्येभ्यः (aptyébhyaḥ)
genitive अप्त्यस्य (aptyásya) अप्त्ययोः (aptyáyoḥ) अप्त्यानाम् (aptyā́nām)
locative अप्त्ये (aptyé) अप्त्ययोः (aptyáyoḥ) अप्त्येषु (aptyéṣu)
  • ¹Vedic
Feminine ā-stem declension of अप्त्या
singular dual plural
nominative अप्त्या (aptyā́) अप्त्ये (aptyé) अप्त्याः (aptyā́ḥ)
vocative अप्त्ये (áptye) अप्त्ये (áptye) अप्त्याः (áptyāḥ)
accusative अप्त्याम् (aptyā́m) अप्त्ये (aptyé) अप्त्याः (aptyā́ḥ)
instrumental अप्त्यया (aptyáyā)
अप्त्या¹ (aptyā́¹)
अप्त्याभ्याम् (aptyā́bhyām) अप्त्याभिः (aptyā́bhiḥ)
dative अप्त्यायै (aptyā́yai) अप्त्याभ्याम् (aptyā́bhyām) अप्त्याभ्यः (aptyā́bhyaḥ)
ablative अप्त्यायाः (aptyā́yāḥ)
अप्त्यायै² (aptyā́yai²)
अप्त्याभ्याम् (aptyā́bhyām) अप्त्याभ्यः (aptyā́bhyaḥ)
genitive अप्त्यायाः (aptyā́yāḥ)
अप्त्यायै² (aptyā́yai²)
अप्त्ययोः (aptyáyoḥ) अप्त्यानाम् (aptyā́nām)
locative अप्त्यायाम् (aptyā́yām) अप्त्ययोः (aptyáyoḥ) अप्त्यासु (aptyā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अप्त्य
singular dual plural
nominative अप्त्यम् (aptyám) अप्त्ये (aptyé) अप्त्यानि (aptyā́ni)
अप्त्या¹ (aptyā́¹)
vocative अप्त्य (áptya) अप्त्ये (áptye) अप्त्यानि (áptyāni)
अप्त्या¹ (áptyā¹)
accusative अप्त्यम् (aptyám) अप्त्ये (aptyé) अप्त्यानि (aptyā́ni)
अप्त्या¹ (aptyā́¹)
instrumental अप्त्येन (aptyéna) अप्त्याभ्याम् (aptyā́bhyām) अप्त्यैः (aptyaíḥ)
अप्त्येभिः¹ (aptyébhiḥ¹)
dative अप्त्याय (aptyā́ya) अप्त्याभ्याम् (aptyā́bhyām) अप्त्येभ्यः (aptyébhyaḥ)
ablative अप्त्यात् (aptyā́t) अप्त्याभ्याम् (aptyā́bhyām) अप्त्येभ्यः (aptyébhyaḥ)
genitive अप्त्यस्य (aptyásya) अप्त्ययोः (aptyáyoḥ) अप्त्यानाम् (aptyā́nām)
locative अप्त्ये (aptyé) अप्त्ययोः (aptyáyoḥ) अप्त्येषु (aptyéṣu)
  • ¹Vedic

References

[edit]