Jump to content

कृत्य

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit कृत्य (kṛtya).

Pronunciation

[edit]

Noun

[edit]

कृत्य (kŕtyam

  1. duty

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root कृ (kṛ, to do).

Pronunciation

[edit]

Adjective

[edit]

कृत्य (kṛ́tya) stem

  1. ‘to be done or performed
  2. practicable, feasible
  3. right, proper to be done
  4. one who may be seduced from allegiance or alliance, who may be bribed or hired (as an assassin)
  5. (medicine) to be treated or attended with

Declension

[edit]
Masculine a-stem declension of कृत्य
singular dual plural
nominative कृत्यः (kṛ́tyaḥ) कृत्यौ (kṛ́tyau)
कृत्या¹ (kṛ́tyā¹)
कृत्याः (kṛ́tyāḥ)
कृत्यासः¹ (kṛ́tyāsaḥ¹)
vocative कृत्य (kṛ́tya) कृत्यौ (kṛ́tyau)
कृत्या¹ (kṛ́tyā¹)
कृत्याः (kṛ́tyāḥ)
कृत्यासः¹ (kṛ́tyāsaḥ¹)
accusative कृत्यम् (kṛ́tyam) कृत्यौ (kṛ́tyau)
कृत्या¹ (kṛ́tyā¹)
कृत्यान् (kṛ́tyān)
instrumental कृत्येन (kṛ́tyena) कृत्याभ्याम् (kṛ́tyābhyām) कृत्यैः (kṛ́tyaiḥ)
कृत्येभिः¹ (kṛ́tyebhiḥ¹)
dative कृत्याय (kṛ́tyāya) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
ablative कृत्यात् (kṛ́tyāt) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
genitive कृत्यस्य (kṛ́tyasya) कृत्ययोः (kṛ́tyayoḥ) कृत्यानाम् (kṛ́tyānām)
locative कृत्ये (kṛ́tye) कृत्ययोः (kṛ́tyayoḥ) कृत्येषु (kṛ́tyeṣu)
  • ¹Vedic
Feminine ā-stem declension of कृत्या
singular dual plural
nominative कृत्या (kṛ́tyā) कृत्ये (kṛ́tye) कृत्याः (kṛ́tyāḥ)
vocative कृत्ये (kṛ́tye) कृत्ये (kṛ́tye) कृत्याः (kṛ́tyāḥ)
accusative कृत्याम् (kṛ́tyām) कृत्ये (kṛ́tye) कृत्याः (kṛ́tyāḥ)
instrumental कृत्यया (kṛ́tyayā)
कृत्या¹ (kṛ́tyā¹)
कृत्याभ्याम् (kṛ́tyābhyām) कृत्याभिः (kṛ́tyābhiḥ)
dative कृत्यायै (kṛ́tyāyai) कृत्याभ्याम् (kṛ́tyābhyām) कृत्याभ्यः (kṛ́tyābhyaḥ)
ablative कृत्यायाः (kṛ́tyāyāḥ)
कृत्यायै² (kṛ́tyāyai²)
कृत्याभ्याम् (kṛ́tyābhyām) कृत्याभ्यः (kṛ́tyābhyaḥ)
genitive कृत्यायाः (kṛ́tyāyāḥ)
कृत्यायै² (kṛ́tyāyai²)
कृत्ययोः (kṛ́tyayoḥ) कृत्यानाम् (kṛ́tyānām)
locative कृत्यायाम् (kṛ́tyāyām) कृत्ययोः (kṛ́tyayoḥ) कृत्यासु (kṛ́tyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कृत्य
singular dual plural
nominative कृत्यम् (kṛ́tyam) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
कृत्या¹ (kṛ́tyā¹)
vocative कृत्य (kṛ́tya) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
कृत्या¹ (kṛ́tyā¹)
accusative कृत्यम् (kṛ́tyam) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
कृत्या¹ (kṛ́tyā¹)
instrumental कृत्येन (kṛ́tyena) कृत्याभ्याम् (kṛ́tyābhyām) कृत्यैः (kṛ́tyaiḥ)
कृत्येभिः¹ (kṛ́tyebhiḥ¹)
dative कृत्याय (kṛ́tyāya) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
ablative कृत्यात् (kṛ́tyāt) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
genitive कृत्यस्य (kṛ́tyasya) कृत्ययोः (kṛ́tyayoḥ) कृत्यानाम् (kṛ́tyānām)
locative कृत्ये (kṛ́tye) कृत्ययोः (kṛ́tyayoḥ) कृत्येषु (kṛ́tyeṣu)
  • ¹Vedic

Noun

[edit]

कृत्य (kṛ́tya) stemm

  1. (scil. प्रत्यय) the class of affixes forming the future. (as तव्य, अनीय, य, एलिम, etc.)
  2. a kind of evil spirit (named either with or without the addition of यक्ष, मानुष, असुर, etc.). (perhaps v.l. for °त्या below)

Declension

[edit]
Masculine a-stem declension of कृत्य
singular dual plural
nominative कृत्यः (kṛ́tyaḥ) कृत्यौ (kṛ́tyau)
कृत्या¹ (kṛ́tyā¹)
कृत्याः (kṛ́tyāḥ)
कृत्यासः¹ (kṛ́tyāsaḥ¹)
vocative कृत्य (kṛ́tya) कृत्यौ (kṛ́tyau)
कृत्या¹ (kṛ́tyā¹)
कृत्याः (kṛ́tyāḥ)
कृत्यासः¹ (kṛ́tyāsaḥ¹)
accusative कृत्यम् (kṛ́tyam) कृत्यौ (kṛ́tyau)
कृत्या¹ (kṛ́tyā¹)
कृत्यान् (kṛ́tyān)
instrumental कृत्येन (kṛ́tyena) कृत्याभ्याम् (kṛ́tyābhyām) कृत्यैः (kṛ́tyaiḥ)
कृत्येभिः¹ (kṛ́tyebhiḥ¹)
dative कृत्याय (kṛ́tyāya) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
ablative कृत्यात् (kṛ́tyāt) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
genitive कृत्यस्य (kṛ́tyasya) कृत्ययोः (kṛ́tyayoḥ) कृत्यानाम् (kṛ́tyānām)
locative कृत्ये (kṛ́tye) कृत्ययोः (kṛ́tyayoḥ) कृत्येषु (kṛ́tyeṣu)
  • ¹Vedic

Noun

[edit]

कृत्य (kṛ́tya) stemn

  1. what ought to be done, what is proper or fit, duty, office
  2. action, business, performance, service
  3. purpose, end, object, motive, cause

Declension

[edit]
Neuter a-stem declension of कृत्य
singular dual plural
nominative कृत्यम् (kṛ́tyam) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
कृत्या¹ (kṛ́tyā¹)
vocative कृत्य (kṛ́tya) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
कृत्या¹ (kṛ́tyā¹)
accusative कृत्यम् (kṛ́tyam) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
कृत्या¹ (kṛ́tyā¹)
instrumental कृत्येन (kṛ́tyena) कृत्याभ्याम् (kṛ́tyābhyām) कृत्यैः (kṛ́tyaiḥ)
कृत्येभिः¹ (kṛ́tyebhiḥ¹)
dative कृत्याय (kṛ́tyāya) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
ablative कृत्यात् (kṛ́tyāt) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
genitive कृत्यस्य (kṛ́tyasya) कृत्ययोः (kṛ́tyayoḥ) कृत्यानाम् (kṛ́tyānām)
locative कृत्ये (kṛ́tye) कृत्ययोः (kṛ́tyayoḥ) कृत्येषु (kṛ́tyeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]