कृत्य
Appearance
Hindi
[edit]Etymology
[edit]Borrowed from Sanskrit कृत्य (kṛtya).
Pronunciation
[edit]Noun
[edit]कृत्य • (kŕtya) m
Declension
[edit]Declension of कृत्य (masc cons-stem)
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- কৃত্য (Assamese script)
- ᬓᬺᬢ᭄ᬬ (Balinese script)
- কৃত্য (Bengali script)
- 𑰎𑰴𑰝𑰿𑰧 (Bhaiksuki script)
- 𑀓𑀾𑀢𑁆𑀬 (Brahmi script)
- ကၖတျ (Burmese script)
- કૃત્ય (Gujarati script)
- ਕ੍ਰਤ੍ਯ (Gurmukhi script)
- 𑌕𑍃𑌤𑍍𑌯 (Grantha script)
- ꦏꦽꦠꦾ (Javanese script)
- 𑂍𑃂𑂞𑂹𑂨 (Kaithi script)
- ಕೃತ್ಯ (Kannada script)
- ក្ឫត្យ (Khmer script)
- ກ຺ຣິຕ຺ຍ (Lao script)
- കൃത്യ (Malayalam script)
- ᡬᡵᡳᢠᠶᠠ (Manchu script)
- 𑘎𑘵𑘝𑘿𑘧 (Modi script)
- ᢉᠷᠢᢐᠶᠠ (Mongolian script)
- 𑦮𑧖𑦽𑧠𑧇 (Nandinagari script)
- 𑐎𑐺𑐟𑑂𑐫 (Newa script)
- କୃତ୍ଯ (Odia script)
- ꢒꢺꢡ꣄ꢫ (Saurashtra script)
- 𑆑𑆸𑆠𑇀𑆪 (Sharada script)
- 𑖎𑖴𑖝𑖿𑖧 (Siddham script)
- කෘත්ය (Sinhalese script)
- 𑩜𑩙𑩫 𑪙𑩻 (Soyombo script)
- 𑚊𑚙𑚶𑚣 (Takri script)
- க்ரித்ய (Tamil script)
- కృత్య (Telugu script)
- กฺฤตฺย (Thai script)
- ཀྲྀ་ཏྱ (Tibetan script)
- 𑒏𑒵𑒞𑓂𑒨 (Tirhuta script)
- 𑨋𑨼𑨉𑨙𑩇𑨪 (Zanabazar Square script)
Etymology
[edit]From the root कृ (kṛ, “to do”).
Pronunciation
[edit]Adjective
[edit]कृत्य • (kṛ́tya) stem
- ‘to be done or performed’
- practicable, feasible
- right, proper to be done
- one who may be seduced from allegiance or alliance, who may be bribed or hired (as an assassin)
- (medicine) to be treated or attended with
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | कृत्यः (kṛ́tyaḥ) | कृत्यौ (kṛ́tyau) कृत्या¹ (kṛ́tyā¹) |
कृत्याः (kṛ́tyāḥ) कृत्यासः¹ (kṛ́tyāsaḥ¹) |
vocative | कृत्य (kṛ́tya) | कृत्यौ (kṛ́tyau) कृत्या¹ (kṛ́tyā¹) |
कृत्याः (kṛ́tyāḥ) कृत्यासः¹ (kṛ́tyāsaḥ¹) |
accusative | कृत्यम् (kṛ́tyam) | कृत्यौ (kṛ́tyau) कृत्या¹ (kṛ́tyā¹) |
कृत्यान् (kṛ́tyān) |
instrumental | कृत्येन (kṛ́tyena) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्यैः (kṛ́tyaiḥ) कृत्येभिः¹ (kṛ́tyebhiḥ¹) |
dative | कृत्याय (kṛ́tyāya) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्येभ्यः (kṛ́tyebhyaḥ) |
ablative | कृत्यात् (kṛ́tyāt) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्येभ्यः (kṛ́tyebhyaḥ) |
genitive | कृत्यस्य (kṛ́tyasya) | कृत्ययोः (kṛ́tyayoḥ) | कृत्यानाम् (kṛ́tyānām) |
locative | कृत्ये (kṛ́tye) | कृत्ययोः (kṛ́tyayoḥ) | कृत्येषु (kṛ́tyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | कृत्या (kṛ́tyā) | कृत्ये (kṛ́tye) | कृत्याः (kṛ́tyāḥ) |
vocative | कृत्ये (kṛ́tye) | कृत्ये (kṛ́tye) | कृत्याः (kṛ́tyāḥ) |
accusative | कृत्याम् (kṛ́tyām) | कृत्ये (kṛ́tye) | कृत्याः (kṛ́tyāḥ) |
instrumental | कृत्यया (kṛ́tyayā) कृत्या¹ (kṛ́tyā¹) |
कृत्याभ्याम् (kṛ́tyābhyām) | कृत्याभिः (kṛ́tyābhiḥ) |
dative | कृत्यायै (kṛ́tyāyai) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्याभ्यः (kṛ́tyābhyaḥ) |
ablative | कृत्यायाः (kṛ́tyāyāḥ) कृत्यायै² (kṛ́tyāyai²) |
कृत्याभ्याम् (kṛ́tyābhyām) | कृत्याभ्यः (kṛ́tyābhyaḥ) |
genitive | कृत्यायाः (kṛ́tyāyāḥ) कृत्यायै² (kṛ́tyāyai²) |
कृत्ययोः (kṛ́tyayoḥ) | कृत्यानाम् (kṛ́tyānām) |
locative | कृत्यायाम् (kṛ́tyāyām) | कृत्ययोः (kṛ́tyayoḥ) | कृत्यासु (kṛ́tyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | कृत्यम् (kṛ́tyam) | कृत्ये (kṛ́tye) | कृत्यानि (kṛ́tyāni) कृत्या¹ (kṛ́tyā¹) |
vocative | कृत्य (kṛ́tya) | कृत्ये (kṛ́tye) | कृत्यानि (kṛ́tyāni) कृत्या¹ (kṛ́tyā¹) |
accusative | कृत्यम् (kṛ́tyam) | कृत्ये (kṛ́tye) | कृत्यानि (kṛ́tyāni) कृत्या¹ (kṛ́tyā¹) |
instrumental | कृत्येन (kṛ́tyena) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्यैः (kṛ́tyaiḥ) कृत्येभिः¹ (kṛ́tyebhiḥ¹) |
dative | कृत्याय (kṛ́tyāya) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्येभ्यः (kṛ́tyebhyaḥ) |
ablative | कृत्यात् (kṛ́tyāt) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्येभ्यः (kṛ́tyebhyaḥ) |
genitive | कृत्यस्य (kṛ́tyasya) | कृत्ययोः (kṛ́tyayoḥ) | कृत्यानाम् (kṛ́tyānām) |
locative | कृत्ये (kṛ́tye) | कृत्ययोः (kṛ́tyayoḥ) | कृत्येषु (kṛ́tyeṣu) |
- ¹Vedic
Noun
[edit]कृत्य • (kṛ́tya) stem, m
- (scil. प्रत्यय) the class of affixes forming the future. (as तव्य, अनीय, य, एलिम, etc.)
- a kind of evil spirit (named either with or without the addition of यक्ष, मानुष, असुर, etc.). (perhaps v.l. for °त्या below)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | कृत्यः (kṛ́tyaḥ) | कृत्यौ (kṛ́tyau) कृत्या¹ (kṛ́tyā¹) |
कृत्याः (kṛ́tyāḥ) कृत्यासः¹ (kṛ́tyāsaḥ¹) |
vocative | कृत्य (kṛ́tya) | कृत्यौ (kṛ́tyau) कृत्या¹ (kṛ́tyā¹) |
कृत्याः (kṛ́tyāḥ) कृत्यासः¹ (kṛ́tyāsaḥ¹) |
accusative | कृत्यम् (kṛ́tyam) | कृत्यौ (kṛ́tyau) कृत्या¹ (kṛ́tyā¹) |
कृत्यान् (kṛ́tyān) |
instrumental | कृत्येन (kṛ́tyena) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्यैः (kṛ́tyaiḥ) कृत्येभिः¹ (kṛ́tyebhiḥ¹) |
dative | कृत्याय (kṛ́tyāya) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्येभ्यः (kṛ́tyebhyaḥ) |
ablative | कृत्यात् (kṛ́tyāt) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्येभ्यः (kṛ́tyebhyaḥ) |
genitive | कृत्यस्य (kṛ́tyasya) | कृत्ययोः (kṛ́tyayoḥ) | कृत्यानाम् (kṛ́tyānām) |
locative | कृत्ये (kṛ́tye) | कृत्ययोः (kṛ́tyayoḥ) | कृत्येषु (kṛ́tyeṣu) |
- ¹Vedic
Noun
[edit]कृत्य • (kṛ́tya) stem, n
- what ought to be done, what is proper or fit, duty, office
- action, business, performance, service
- purpose, end, object, motive, cause
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | कृत्यम् (kṛ́tyam) | कृत्ये (kṛ́tye) | कृत्यानि (kṛ́tyāni) कृत्या¹ (kṛ́tyā¹) |
vocative | कृत्य (kṛ́tya) | कृत्ये (kṛ́tye) | कृत्यानि (kṛ́tyāni) कृत्या¹ (kṛ́tyā¹) |
accusative | कृत्यम् (kṛ́tyam) | कृत्ये (kṛ́tye) | कृत्यानि (kṛ́tyāni) कृत्या¹ (kṛ́tyā¹) |
instrumental | कृत्येन (kṛ́tyena) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्यैः (kṛ́tyaiḥ) कृत्येभिः¹ (kṛ́tyebhiḥ¹) |
dative | कृत्याय (kṛ́tyāya) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्येभ्यः (kṛ́tyebhyaḥ) |
ablative | कृत्यात् (kṛ́tyāt) | कृत्याभ्याम् (kṛ́tyābhyām) | कृत्येभ्यः (kṛ́tyebhyaḥ) |
genitive | कृत्यस्य (kṛ́tyasya) | कृत्ययोः (kṛ́tyayoḥ) | कृत्यानाम् (kṛ́tyānām) |
locative | कृत्ये (kṛ́tye) | कृत्ययोः (kṛ́tyayoḥ) | कृत्येषु (kṛ́tyeṣu) |
- ¹Vedic
Descendants
[edit]- Hindi: कृत्य (kŕtya)
- Marathi: कृत्य (krutya)
- Pali: kicca
- Burmese: ကိစ္စ (kicca.)
- → Tamil: கிருதி (kiruti)
- Telugu: కృత్యము (kr̥tyamu)
- → Tocharian B: āhāra-krtya
References
[edit]- Monier Williams (1899) “कृत्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 303/3.
Categories:
- Hindi terms borrowed from Sanskrit
- Hindi terms derived from Sanskrit
- Hindi terms with IPA pronunciation
- Rhymes:Hindi/ɪt̪.jᵊ
- Rhymes:Hindi/ɪt̪.jᵊ/2 syllables
- Hindi lemmas
- Hindi nouns
- Hindi masculine nouns
- Hindi masculine consonant-stem nouns
- Sanskrit terms belonging to the root कृ
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- sa:Medicine
- Sanskrit a-stem adjectives
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit masculine nouns
- Sanskrit a-stem nouns
- Sanskrit neuter nouns