Jump to content

User:JohnC5/Sandbox4

From Wiktionary, the free dictionary
Masculine a-stem declension of नर
singular dual plural
nominative नरः (náraḥ) नरौ (nárau)
नरा¹ (nárā¹)
नराः (nárāḥ)
नरासः¹ (nárāsaḥ¹)
vocative नर (nára) नरौ (nárau)
नरा¹ (nárā¹)
नराः (nárāḥ)
नरासः¹ (nárāsaḥ¹)
accusative नरम् (náram) नरौ (nárau)
नरा¹ (nárā¹)
नरान् (nárān)
instrumental नरेण (náreṇa) नराभ्याम् (nárābhyām) नरैः (náraiḥ)
नरेभिः¹ (nárebhiḥ¹)
dative नराय (nárāya) नराभ्याम् (nárābhyām) नरेभ्यः (nárebhyaḥ)
ablative नरात् (nárāt) नराभ्याम् (nárābhyām) नरेभ्यः (nárebhyaḥ)
genitive नरस्य (nárasya) नरयोः (nárayoḥ) नराणाम् (nárāṇām)
locative नरे (náre) नरयोः (nárayoḥ) नरेषु (náreṣu)
  • ¹Vedic
Masculine a-stem declension of काम
singular dual plural
nominative कामः (kā́maḥ) कामौ (kā́mau)
कामा¹ (kā́mā¹)
कामाः (kā́māḥ)
कामासः¹ (kā́māsaḥ¹)
vocative काम (kā́ma) कामौ (kā́mau)
कामा¹ (kā́mā¹)
कामाः (kā́māḥ)
कामासः¹ (kā́māsaḥ¹)
accusative कामम् (kā́mam) कामौ (kā́mau)
कामा¹ (kā́mā¹)
कामान् (kā́mān)
instrumental कामेन (kā́mena) कामाभ्याम् (kā́mābhyām) कामैः (kā́maiḥ)
कामेभिः¹ (kā́mebhiḥ¹)
dative कामाय (kā́māya) कामाभ्याम् (kā́mābhyām) कामेभ्यः (kā́mebhyaḥ)
ablative कामात् (kā́māt) कामाभ्याम् (kā́mābhyām) कामेभ्यः (kā́mebhyaḥ)
genitive कामस्य (kā́masya) कामयोः (kā́mayoḥ) कामानाम् (kā́mānām)
locative कामे (kā́me) कामयोः (kā́mayoḥ) कामेषु (kā́meṣu)
  • ¹Vedic
Masculine a-stem declension of लोक
singular dual plural
nominative लोकः (lokáḥ) लोकौ (lokaú)
लोका¹ (lokā́¹)
लोकाः (lokā́ḥ)
लोकासः¹ (lokā́saḥ¹)
vocative लोक (lóka) लोकौ (lókau)
लोका¹ (lókā¹)
लोकाः (lókāḥ)
लोकासः¹ (lókāsaḥ¹)
accusative लोकम् (lokám) लोकौ (lokaú)
लोका¹ (lokā́¹)
लोकान् (lokā́n)
instrumental लोकेन (lokéna) लोकाभ्याम् (lokā́bhyām) लोकैः (lokaíḥ)
लोकेभिः¹ (lokébhiḥ¹)
dative लोकाय (lokā́ya) लोकाभ्याम् (lokā́bhyām) लोकेभ्यः (lokébhyaḥ)
ablative लोकात् (lokā́t) लोकाभ्याम् (lokā́bhyām) लोकेभ्यः (lokébhyaḥ)
genitive लोकस्य (lokásya) लोकयोः (lokáyoḥ) लोकानाम् (lokā́nām)
locative लोके (loké) लोकयोः (lokáyoḥ) लोकेषु (lokéṣu)
  • ¹Vedic
Masculine a-stem declension of कृष्ण
singular
nominative कृष्णः (kṛṣṇáḥ)
vocative कृष्ण (kṛ́ṣṇa)
accusative कृष्णम् (kṛṣṇám)
instrumental कृष्णेन (kṛṣṇéna)
dative कृष्णाय (kṛṣṇā́ya)
ablative कृष्णात् (kṛṣṇā́t)
genitive कृष्णस्य (kṛṣṇásya)
locative कृष्णे (kṛṣṇé)
Masculine a-stem declension of देव
singular dual plural
nominative देवः (deváḥ) देवौ (devaú)
देवा¹ (devā́¹)
देवाः (devā́ḥ)
देवासः¹ (devā́saḥ¹)
vocative देव (déva) देवौ (dévau)
देवा¹ (dévā¹)
देवाः (dévāḥ)
देवासः¹ (dévāsaḥ¹)
accusative देवम् (devám) देवौ (devaú)
देवा¹ (devā́¹)
देवान् (devā́n)
instrumental देवेन (devéna) देवाभ्याम् (devā́bhyām) देवैः (devaíḥ)
देवेभिः¹ (devébhiḥ¹)
dative देवाय (devā́ya) देवाभ्याम् (devā́bhyām) देवेभ्यः (devébhyaḥ)
ablative देवात् (devā́t) देवाभ्याम् (devā́bhyām) देवेभ्यः (devébhyaḥ)
genitive देवस्य (devásya) देवयोः (deváyoḥ) देवानाम् (devā́nām)
locative देवे (devé) देवयोः (deváyoḥ) देवेषु (devéṣu)
  • ¹Vedic
Neuter a-stem declension of आस्य
singular dual plural
nominative आस्यम् (āsyàm) आस्ये (āsyè) आस्यानि (āsyā̀ni)
आस्या¹ (āsyā̀¹)
vocative आस्य (ā́sya) आस्ये (ā́sye) आस्यानि (ā́syāni)
आस्या¹ (ā́syā¹)
accusative आस्यम् (āsyàm) आस्ये (āsyè) आस्यानि (āsyā̀ni)
आस्या¹ (āsyā̀¹)
instrumental आस्येन (āsyèna) आस्याभ्याम् (āsyā̀bhyām) आस्यैः (āsyaìḥ)
आस्येभिः¹ (āsyèbhiḥ¹)
dative आस्याय (āsyā̀ya) आस्याभ्याम् (āsyā̀bhyām) आस्येभ्यः (āsyèbhyaḥ)
ablative आस्यात् (āsyā̀t) आस्याभ्याम् (āsyā̀bhyām) आस्येभ्यः (āsyèbhyaḥ)
genitive आस्यस्य (āsyàsya) आस्ययोः (āsyàyoḥ) आस्यानाम् (āsyā̀nām)
locative आस्ये (āsyè) आस्ययोः (āsyàyoḥ) आस्येषु (āsyèṣu)
  • ¹Vedic
Neuter a-stem declension of नगर
singular dual plural
nominative नगरम् (nágaram) नगरे (nágare) नगराणि (nágarāṇi)
नगरा¹ (nágarā¹)
vocative नगर (nágara) नगरे (nágare) नगराणि (nágarāṇi)
नगरा¹ (nágarā¹)
accusative नगरम् (nágaram) नगरे (nágare) नगराणि (nágarāṇi)
नगरा¹ (nágarā¹)
instrumental नगरेण (nágareṇa) नगराभ्याम् (nágarābhyām) नगरैः (nágaraiḥ)
नगरेभिः¹ (nágarebhiḥ¹)
dative नगराय (nágarāya) नगराभ्याम् (nágarābhyām) नगरेभ्यः (nágarebhyaḥ)
ablative नगरात् (nágarāt) नगराभ्याम् (nágarābhyām) नगरेभ्यः (nágarebhyaḥ)
genitive नगरस्य (nágarasya) नगरयोः (nágarayoḥ) नगराणाम् (nágarāṇām)
locative नगरे (nágare) नगरयोः (nágarayoḥ) नगरेषु (nágareṣu)
  • ¹Vedic

Masculine i-stem declension of अग्नि
singular dual plural
nominative अग्निः (agníḥ) अग्नी (agnī́) अग्नयः (agnáyaḥ)
vocative अग्ने (ágne) अग्नी (ágnī) अग्नयः (ágnayaḥ)
accusative अग्निम् (agním) अग्नी (agnī́) अग्नीन् (agnī́n)
instrumental अग्निना (agnínā)
अग्न्या¹ (agnyā́¹)
अग्निभ्याम् (agníbhyām) अग्निभिः (agníbhiḥ)
dative अग्नये (agnáye) अग्निभ्याम् (agníbhyām) अग्निभ्यः (agníbhyaḥ)
ablative अग्नेः (agnéḥ) अग्निभ्याम् (agníbhyām) अग्निभ्यः (agníbhyaḥ)
genitive अग्नेः (agnéḥ) अग्न्योः (agnyóḥ) अग्नीनाम् (agnīnā́m)
locative अग्नौ (agnaú)
अग्ना¹ (agnā́¹)
अग्न्योः (agnyóḥ) अग्निषु (agníṣu)
  • ¹Vedic
Masculine i-stem declension of मुनि
singular dual plural
nominative मुनिः (múniḥ) मुनी (múnī) मुनयः (múnayaḥ)
vocative मुने (múne) मुनी (múnī) मुनयः (múnayaḥ)
accusative मुनिम् (múnim) मुनी (múnī) मुनीन् (múnīn)
instrumental मुनिना (múninā)
मुन्या¹ (múnyā¹)
मुनिभ्याम् (múnibhyām) मुनिभिः (múnibhiḥ)
dative मुनये (múnaye) मुनिभ्याम् (múnibhyām) मुनिभ्यः (múnibhyaḥ)
ablative मुनेः (múneḥ)
मुन्यः¹ (múnyaḥ¹)
मुनिभ्याम् (múnibhyām) मुनिभ्यः (múnibhyaḥ)
genitive मुनेः (múneḥ)
मुन्यः¹ (múnyaḥ¹)
मुन्योः (múnyoḥ) मुनीनाम् (múnīnām)
locative मुनौ (múnau)
मुना¹ (múnā¹)
मुन्योः (múnyoḥ) मुनिषु (múniṣu)
  • ¹Vedic
Masculine u-stem declension of शत्रु
singular dual plural
nominative शत्रुः (śátruḥ) शत्रू (śátrū) शत्रवः (śátravaḥ)
vocative शत्रो (śátro) शत्रू (śátrū) शत्रवः (śátravaḥ)
accusative शत्रुम् (śátrum) शत्रू (śátrū) शत्रून् (śátrūn)
instrumental शत्रुणा (śátruṇā)
शत्र्वा¹ (śátrvā¹)
शत्रुभ्याम् (śátrubhyām) शत्रुभिः (śátrubhiḥ)
dative शत्रवे (śátrave) शत्रुभ्याम् (śátrubhyām) शत्रुभ्यः (śátrubhyaḥ)
ablative शत्रोः (śátroḥ) शत्रुभ्याम् (śátrubhyām) शत्रुभ्यः (śátrubhyaḥ)
genitive शत्रोः (śátroḥ) शत्र्वोः (śátrvoḥ) शत्रूणाम् (śátrūṇām)
locative शत्रौ (śátrau) शत्र्वोः (śátrvoḥ) शत्रुषु (śátruṣu)
  • ¹Vedic
Masculine u-stem declension of गुरु
singular dual plural
nominative गुरुः (gurúḥ) गुरू (gurū́) गुरवः (gurávaḥ)
vocative गुरो (gúro) गुरू (gúrū) गुरवः (gúravaḥ)
accusative गुरुम् (gurúm) गुरू (gurū́) गुरून् (gurū́n)
instrumental गुरुणा (gurúṇā)
गुर्वा¹ (gurvā́¹)
गुरुभ्याम् (gurúbhyām) गुरुभिः (gurúbhiḥ)
dative गुरवे (guráve)
गुर्वे¹ (gurvé¹)
गुरुभ्याम् (gurúbhyām) गुरुभ्यः (gurúbhyaḥ)
ablative गुरोः (guróḥ)
गुर्वः¹ (gurváḥ¹)
गुरुभ्याम् (gurúbhyām) गुरुभ्यः (gurúbhyaḥ)
genitive गुरोः (guróḥ)
गुर्वः¹ (gurváḥ¹)
गुर्वोः (gurvóḥ) गुरूणाम् (gurūṇā́m)
locative गुरौ (guraú) गुर्वोः (gurvóḥ) गुरुषु (gurúṣu)
  • ¹Vedic
Feminine i-stem declension of गति
singular dual plural
nominative गतिः (gátiḥ) गती (gátī) गतयः (gátayaḥ)
vocative गते (gáte) गती (gátī) गतयः (gátayaḥ)
accusative गतिम् (gátim) गती (gátī) गतीः (gátīḥ)
instrumental गत्या (gátyā)
गती¹ (gátī¹)
गतिभ्याम् (gátibhyām) गतिभिः (gátibhiḥ)
dative गतये (gátaye)
गत्यै² (gátyai²)
गती¹ (gátī¹)
गतिभ्याम् (gátibhyām) गतिभ्यः (gátibhyaḥ)
ablative गतेः (gáteḥ)
गत्याः² (gátyāḥ²)
गत्यै³ (gátyai³)
गतिभ्याम् (gátibhyām) गतिभ्यः (gátibhyaḥ)
genitive गतेः (gáteḥ)
गत्याः² (gátyāḥ²)
गत्यै³ (gátyai³)
गत्योः (gátyoḥ) गतीनाम् (gátīnām)
locative गतौ (gátau)
गत्याम्² (gátyām²)
गता¹ (gátā¹)
गत्योः (gátyoḥ) गतिषु (gátiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of क्षिति
singular dual plural
nominative क्षितिः (kṣitíḥ) क्षिती (kṣitī́) क्षितयः (kṣitáyaḥ)
vocative क्षिते (kṣíte) क्षिती (kṣítī) क्षितयः (kṣítayaḥ)
accusative क्षितिम् (kṣitím) क्षिती (kṣitī́) क्षितीः (kṣitī́ḥ)
instrumental क्षित्या (kṣityā́)
क्षिती¹ (kṣitī́¹)
क्षितिभ्याम् (kṣitíbhyām) क्षितिभिः (kṣitíbhiḥ)
dative क्षितये (kṣitáye)
क्षित्यै² (kṣityaí²)
क्षिती¹ (kṣitī́¹)
क्षितिभ्याम् (kṣitíbhyām) क्षितिभ्यः (kṣitíbhyaḥ)
ablative क्षितेः (kṣitéḥ)
क्षित्याः² (kṣityā́ḥ²)
क्षित्यै³ (kṣityaí³)
क्षितिभ्याम् (kṣitíbhyām) क्षितिभ्यः (kṣitíbhyaḥ)
genitive क्षितेः (kṣitéḥ)
क्षित्याः² (kṣityā́ḥ²)
क्षित्यै³ (kṣityaí³)
क्षित्योः (kṣityóḥ) क्षितीनाम् (kṣitīnā́m)
locative क्षितौ (kṣitaú)
क्षित्याम्² (kṣityā́m²)
क्षिता¹ (kṣitā́¹)
क्षित्योः (kṣityóḥ) क्षितिषु (kṣitíṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine u-stem declension of धेनु
singular dual plural
nominative धेनुः (dhenúḥ) धेनू (dhenū́) धेनवः (dhenávaḥ)
vocative धेनो (dhéno) धेनू (dhénū) धेनवः (dhénavaḥ)
accusative धेनुम् (dhenúm) धेनू (dhenū́) धेनूः (dhenū́ḥ)
instrumental धेन्वा (dhenvā́) धेनुभ्याम् (dhenúbhyām) धेनुभिः (dhenúbhiḥ)
dative धेनवे (dhenáve)
धेन्वै¹ (dhenvaí¹)
धेनुभ्याम् (dhenúbhyām) धेनुभ्यः (dhenúbhyaḥ)
ablative धेनोः (dhenóḥ)
धेन्वाः¹ (dhenvā́ḥ¹)
धेन्वै² (dhenvaí²)
धेनुभ्याम् (dhenúbhyām) धेनुभ्यः (dhenúbhyaḥ)
genitive धेनोः (dhenóḥ)
धेन्वाः¹ (dhenvā́ḥ¹)
धेन्वै² (dhenvaí²)
धेन्वोः (dhenvóḥ) धेनूनाम् (dhenūnā́m)
locative धेनौ (dhenaú)
धेन्वाम्¹ (dhenvā́m¹)
धेन्वोः (dhenvóḥ) धेनुषु (dhenúṣu)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine u-stem declension of जीवातु
singular dual plural
nominative जीवातुः (jīvā́tuḥ) जीवातू (jīvā́tū) जीवातवः (jīvā́tavaḥ)
vocative जीवातो (jī́vāto) जीवातू (jī́vātū) जीवातवः (jī́vātavaḥ)
accusative जीवातुम् (jīvā́tum) जीवातू (jīvā́tū) जीवातूः (jīvā́tūḥ)
instrumental जीवात्वा (jīvā́tvā) जीवातुभ्याम् (jīvā́tubhyām) जीवातुभिः (jīvā́tubhiḥ)
dative जीवातवे (jīvā́tave)
जीवात्वै¹ (jīvā́tvai¹)
जीवातुभ्याम् (jīvā́tubhyām) जीवातुभ्यः (jīvā́tubhyaḥ)
ablative जीवातोः (jīvā́toḥ)
जीवात्वाः¹ (jīvā́tvāḥ¹)
जीवात्वै² (jīvā́tvai²)
जीवातुभ्याम् (jīvā́tubhyām) जीवातुभ्यः (jīvā́tubhyaḥ)
genitive जीवातोः (jīvā́toḥ)
जीवात्वाः¹ (jīvā́tvāḥ¹)
जीवात्वै² (jīvā́tvai²)
जीवात्वोः (jīvā́tvoḥ) जीवातूनाम् (jīvā́tūnām)
locative जीवातौ (jīvā́tau)
जीवात्वाम्¹ (jīvā́tvām¹)
जीवात्वोः (jīvā́tvoḥ) जीवातुषु (jīvā́tuṣu)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter i-stem declension of वारि
singular dual plural
nominative वारि (vā́ri) वारिणी (vā́riṇī) वारीणि (vā́rīṇi)
वारि¹ (vā́ri¹)
वारी¹ (vā́rī¹)
vocative वारि (vā́ri)
वारे (vā́re)
वारिणी (vā́riṇī) वारीणि (vā́rīṇi)
वारि¹ (vā́ri¹)
वारी¹ (vā́rī¹)
accusative वारि (vā́ri) वारिणी (vā́riṇī) वारीणि (vā́rīṇi)
वारि¹ (vā́ri¹)
वारी¹ (vā́rī¹)
instrumental वारिणा (vā́riṇā)
वार्या¹ (vā́ryā¹)
वारिभ्याम् (vā́ribhyām) वारिभिः (vā́ribhiḥ)
dative वारिणे (vā́riṇe)
वारये¹ (vā́raye¹)
वारिभ्याम् (vā́ribhyām) वारिभ्यः (vā́ribhyaḥ)
ablative वारिणः (vā́riṇaḥ)
वारेः¹ (vā́reḥ¹)
वारिभ्याम् (vā́ribhyām) वारिभ्यः (vā́ribhyaḥ)
genitive वारिणः (vā́riṇaḥ)
वारेः¹ (vā́reḥ¹)
वारिणोः (vā́riṇoḥ) वारीणाम् (vā́rīṇām)
locative वारिणि (vā́riṇi)
वारौ¹ (vā́rau¹)
वारा¹ (vā́rā¹)
वारिणोः (vā́riṇoḥ) वारिषु (vā́riṣu)
  • ¹Vedic
Neuter u-stem declension of मधु
singular dual plural
nominative मधु (mádhu) मधुनी (mádhunī) मधूनि (mádhūni)
मधु¹ (mádhu¹)
मधू¹ (mádhū¹)
vocative मधु (mádhu)
मधो (mádho)
मधुनी (mádhunī) मधूनि (mádhūni)
मधु¹ (mádhu¹)
मधू¹ (mádhū¹)
accusative मधु (mádhu) मधुनी (mádhunī) मधूनि (mádhūni)
मधु¹ (mádhu¹)
मधू¹ (mádhū¹)
instrumental मधुना (mádhunā)
मध्वा¹ (mádhvā¹)
मधुभ्याम् (mádhubhyām) मधुभिः (mádhubhiḥ)
dative मधुने (mádhune)
मधवे¹ (mádhave¹)
मध्वे¹ (mádhve¹)
मधुभ्याम् (mádhubhyām) मधुभ्यः (mádhubhyaḥ)
ablative मधुनः (mádhunaḥ)
मधोः¹ (mádhoḥ¹)
मध्वः¹ (mádhvaḥ¹)
मधुभ्याम् (mádhubhyām) मधुभ्यः (mádhubhyaḥ)
genitive मधुनः (mádhunaḥ)
मधोः¹ (mádhoḥ¹)
मध्वः¹ (mádhvaḥ¹)
मधुनोः (mádhunoḥ) मधूनाम् (mádhūnām)
locative मधुनि (mádhuni)
मधौ¹ (mádhau¹)
मधुनोः (mádhunoḥ) मधुषु (mádhuṣu)
  • ¹Vedic

Feminine ā-stem declension of जा
singular dual plural
nominative जाः (jā́ḥ) जौ (jaú)
जा¹ (jā́¹)
जाः (jā́ḥ)
vocative जाः (jā́ḥ) जौ (jaú)
जा¹ (jā́¹)
जाः (jā́ḥ)
accusative जाम् (jā́m) जौ (jaú)
जा¹ (jā́¹)
जाः (jā́ḥ)
जः² (jáḥ²)
instrumental जा (jā́) जाभ्याम् (jā́bhyām) जाभिः (jā́bhiḥ)
dative जे () जाभ्याम् (jā́bhyām) जाभ्यः (jā́bhyaḥ)
ablative जः (jáḥ) जाभ्याम् (jā́bhyām) जाभ्यः (jā́bhyaḥ)
genitive जः (jáḥ) जोः (jóḥ) जानाम् (jā́nām)
जाम्² (jā́m²)
locative जि () जोः (jóḥ) जासु (jā́su)
  • ¹Vedic
  • ²Perhaps
Feminine ī-stem declension of धी
singular dual plural
nominative धीः (dhī́ḥ) धियौ (dhíyau) धियः (dhíyaḥ)
vocative धीः (dhī́ḥ) धियौ (dhíyau) धियः (dhíyaḥ)
accusative धियम् (dhíyam) धियौ (dhíyau) धियः (dhíyaḥ)
instrumental धिया (dhiyā́) धीभ्याम् (dhībhyā́m) धीभिः (dhībhíḥ)
dative धिये (dhiyé)
धियै¹ (dhiyaí¹)
धीभ्याम् (dhībhyā́m) धीभ्यः (dhībhyáḥ)
ablative धियः (dhiyáḥ)
धियाः¹ (dhiyā́ḥ¹)
धियै² (dhiyaí²)
धीभ्याम् (dhībhyā́m) धीभ्यः (dhībhyáḥ)
genitive धियः (dhiyáḥ)
धियाः¹ (dhiyā́ḥ¹)
धियै² (dhiyaí²)
धियोः (dhiyóḥ) धियाम् (dhiyā́m)
धीनाम्¹ (dhīnā́m¹)
locative धियि (dhiyí)
धियाम्¹ (dhiyā́m¹)
धियोः (dhiyóḥ) धीषु (dhīṣú)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ū-stem declension of भू
singular dual plural
nominative भूः (bhū́ḥ) भुवौ (bhúvau) भुवः (bhúvaḥ)
vocative भूः (bhū́ḥ) भुवौ (bhúvau) भुवः (bhúvaḥ)
accusative भुवम् (bhúvam) भुवौ (bhúvau) भुवः (bhúvaḥ)
instrumental भुवा (bhuvā́) भूभ्याम् (bhūbhyā́m) भूभिः (bhūbhíḥ)
dative भुवे (bhuvé)
भुवै¹ (bhuvaí¹)
भूभ्याम् (bhūbhyā́m) भूभ्यः (bhūbhyáḥ)
ablative भुवः (bhuváḥ)
भुवाः¹ (bhuvā́ḥ¹)
भुवै² (bhuvaí²)
भूभ्याम् (bhūbhyā́m) भूभ्यः (bhūbhyáḥ)
genitive भुवः (bhuváḥ)
भुवाः¹ (bhuvā́ḥ¹)
भुवै² (bhuvaí²)
भुवोः (bhuvóḥ) भुवाम् (bhuvā́m)
भूनाम्¹ (bhūnā́m¹)
locative भुवि (bhuví)
भुवाम्¹ (bhuvā́m¹)
भुवोः (bhuvóḥ) भूषु (bhūṣú)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ā-stem declension of मन्था
singular dual plural
nominative मन्थाः (mánthāḥ) मन्थौ (mánthau)
मन्था¹ (mánthā¹)
मन्थाः (mánthāḥ)
vocative मन्थाः (mánthāḥ) मन्थौ (mánthau)
मन्था¹ (mánthā¹)
मन्थाः (mánthāḥ)
accusative मन्थाम् (mánthām) मन्थौ (mánthau)
मन्था¹ (mánthā¹)
मन्थाः (mánthāḥ)
मन्थः² (mánthaḥ²)
instrumental मन्था (mánthā) मन्थाभ्याम् (mánthābhyām) मन्थाभिः (mánthābhiḥ)
dative मन्थे (mánthe) मन्थाभ्याम् (mánthābhyām) मन्थाभ्यः (mánthābhyaḥ)
ablative मन्थः (mánthaḥ) मन्थाभ्याम् (mánthābhyām) मन्थाभ्यः (mánthābhyaḥ)
genitive मन्थः (mánthaḥ) मन्थोः (mánthoḥ) मन्थानाम् (mánthānām)
मन्थाम्² (mánthām²)
locative मन्थि (mánthi) मन्थोः (mánthoḥ) मन्थासु (mánthāsu)
  • ¹Vedic
  • ²Perhaps
Feminine ī-stem declension of रथी
singular dual plural
nominative रथीः (rathī́ḥ) रथ्या (rathyā̀) रथ्यः (rathyàḥ)
vocative रथि (ráthi) रथ्या (ráthyā) रथ्यः (ráthyaḥ)
accusative रथ्यम् (rathyàm) रथ्या (rathyā̀) रथ्यः (rathyàḥ)
instrumental रथ्या (rathyā̀) रथीभ्याम् (rathī́bhyām) रथीभिः (rathī́bhiḥ)
dative रथ्ये (rathyè) रथीभ्याम् (rathī́bhyām) रथीभ्यः (rathī́bhyaḥ)
ablative रथ्यः (rathyàḥ) रथीभ्याम् (rathī́bhyām) रथीभ्यः (rathī́bhyaḥ)
genitive रथ्यः (rathyàḥ) रथ्योः (rathyòḥ) रथीनाम् (rathī́nām)
locative रथी (rathī́) रथ्योः (rathyòḥ) रथीषु (rathī́ṣu)
Feminine ī-stem declension of नदी
singular dual plural
nominative नदीः (nadī́ḥ) नद्या (nadyā̀) नद्यः (nadyàḥ)
vocative नदि (nádi) नद्या (nádyā) नद्यः (nádyaḥ)
accusative नद्यम् (nadyàm) नद्या (nadyā̀) नद्यः (nadyàḥ)
instrumental नद्या (nadyā̀) नदीभ्याम् (nadī́bhyām) नदीभिः (nadī́bhiḥ)
dative नद्ये (nadyè) नदीभ्याम् (nadī́bhyām) नदीभ्यः (nadī́bhyaḥ)
ablative नद्यः (nadyàḥ) नदीभ्याम् (nadī́bhyām) नदीभ्यः (nadī́bhyaḥ)
genitive नद्यः (nadyàḥ) नद्योः (nadyòḥ) नदीनाम् (nadī́nām)
locative नदी (nadī́) नद्योः (nadyòḥ) नदीषु (nadī́ṣu)
Feminine ū-stem declension of तनू
singular dual plural
nominative तनूः (tanū́ḥ) तन्वा (tanvā̀) तन्वः (tanvàḥ)
vocative तनु (tánu) तन्वा (tánvā) तन्वः (tánvaḥ)
accusative तन्वम् (tanvàm) तन्वा (tanvā̀) तन्वः (tanvàḥ)
instrumental तन्वा (tanvā̀) तनूभ्याम् (tanū́bhyām) तनूभिः (tanū́bhiḥ)
dative तन्वे (tanvè) तनूभ्याम् (tanū́bhyām) तनूभ्यः (tanū́bhyaḥ)
ablative तन्वः (tanvàḥ) तनूभ्याम् (tanū́bhyām) तनूभ्यः (tanū́bhyaḥ)
genitive तन्वः (tanvàḥ) तन्वोः (tanvòḥ) तनूनाम् (tanū́nām)
locative तन्वि (tanvì) तन्वोः (tanvòḥ) तनूषु (tanū́ṣu)
Feminine ā-stem declension of अग्रजा
singular dual plural
nominative अग्रजाः (ágrajāḥ) अग्रजौ (ágrajau)
अग्रजा¹ (ágrajā¹)
अग्रजाः (ágrajāḥ)
vocative अग्रजाः (ágrajāḥ) अग्रजौ (ágrajau)
अग्रजा¹ (ágrajā¹)
अग्रजाः (ágrajāḥ)
accusative अग्रजाम् (ágrajām) अग्रजौ (ágrajau)
अग्रजा¹ (ágrajā¹)
अग्रजाः (ágrajāḥ)
अग्रजः² (ágrajaḥ²)
instrumental अग्रजा (ágrajā) अग्रजाभ्याम् (ágrajābhyām) अग्रजाभिः (ágrajābhiḥ)
dative अग्रजे (ágraje) अग्रजाभ्याम् (ágrajābhyām) अग्रजाभ्यः (ágrajābhyaḥ)
ablative अग्रजः (ágrajaḥ) अग्रजाभ्याम् (ágrajābhyām) अग्रजाभ्यः (ágrajābhyaḥ)
genitive अग्रजः (ágrajaḥ) अग्रजोः (ágrajoḥ) अग्रजानाम् (ágrajānām)
अग्रजाम्² (ágrajām²)
locative अग्रजि (ágraji) अग्रजोः (ágrajoḥ) अग्रजासु (ágrajāsu)
  • ¹Vedic
  • ²Perhaps
Feminine ī-stem declension of सुधी
singular dual plural
nominative सुधीः (sudhī́ḥ) सुधियौ (sudhíyau)
सुध्यौ (sudhyaù)
सुधियः (sudhíyaḥ)
सुध्यः (sudhyàḥ)
vocative सुधीः (súdhīḥ) सुधियौ (súdhiyau)
सुध्यौ (súdhyau)
सुधियः (súdhiyaḥ)
सुध्यः (súdhyaḥ)
accusative सुधियम् (sudhíyam)
सुध्यम् (sudhyàm)
सुधियौ (sudhíyau)
सुध्यौ (sudhyaù)
सुधियः (sudhíyaḥ)
सुध्यः (sudhyàḥ)
instrumental सुधिया (sudhíyā)
सुध्या (sudhyā̀)
सुधीभ्याम् (sudhī́bhyām) सुधीभिः (sudhī́bhiḥ)
dative सुधिये (sudhíye)
सुध्ये (sudhyè)
सुधीभ्याम् (sudhī́bhyām) सुधीभ्यः (sudhī́bhyaḥ)
ablative सुधियः (sudhíyaḥ)
सुध्यः (sudhyàḥ)
सुधीभ्याम् (sudhī́bhyām) सुधीभ्यः (sudhī́bhyaḥ)
genitive सुधियः (sudhíyaḥ)
सुध्यः (sudhyàḥ)
सुधियोः (sudhíyoḥ)
सुध्योः (sudhyòḥ)
सुधियाम् (sudhíyām)
सुधीनाम् (sudhī́nām)
सुध्याम् (sudhyā̀m)
locative सुधियि (sudhíyi)
सुध्यि (sudhyì)
सुधियोः (sudhíyoḥ)
सुध्योः (sudhyòḥ)
सुधीषु (sudhī́ṣu)
Feminine ī-stem declension of सद्धी
singular dual plural
nominative सद्धीः (saddhī́ḥ) सद्धियौ (saddhíyau) सद्धियः (saddhíyaḥ)
vocative सद्धीः (sáddhīḥ) सद्धियौ (sáddhiyau) सद्धियः (sáddhiyaḥ)
accusative सद्धियम् (saddhíyam) सद्धियौ (saddhíyau) सद्धियः (saddhíyaḥ)
instrumental सद्धिया (saddhíyā) सद्धीभ्याम् (saddhī́bhyām) सद्धीभिः (saddhī́bhiḥ)
dative सद्धिये (saddhíye) सद्धीभ्याम् (saddhī́bhyām) सद्धीभ्यः (saddhī́bhyaḥ)
ablative सद्धियः (saddhíyaḥ) सद्धीभ्याम् (saddhī́bhyām) सद्धीभ्यः (saddhī́bhyaḥ)
genitive सद्धियः (saddhíyaḥ) सद्धियोः (saddhíyoḥ) सद्धियाम् (saddhíyām)
सद्धीनाम् (saddhī́nām)
locative सद्धियि (saddhíyi) सद्धियोः (saddhíyoḥ) सद्धीषु (saddhī́ṣu)
Feminine ū-stem declension of परिभू
singular dual plural
nominative परिभूः (paribhū́ḥ) परिभुवौ (paribhúvau)
परिभ्वौ (paribhvaù)
परिभुवः (paribhúvaḥ)
परिभ्वः (paribhvàḥ)
vocative परिभूः (páribhūḥ) परिभुवौ (páribhuvau)
परिभ्वौ (páribhvau)
परिभुवः (páribhuvaḥ)
परिभ्वः (páribhvaḥ)
accusative परिभुवम् (paribhúvam)
परिभ्वम् (paribhvàm)
परिभुवौ (paribhúvau)
परिभ्वौ (paribhvaù)
परिभुवः (paribhúvaḥ)
परिभ्वः (paribhvàḥ)
instrumental परिभुवा (paribhúvā)
परिभ्वा (paribhvā̀)
परिभूभ्याम् (paribhū́bhyām) परिभूभिः (paribhū́bhiḥ)
dative परिभुवे (paribhúve)
परिभ्वे (paribhvè)
परिभूभ्याम् (paribhū́bhyām) परिभूभ्यः (paribhū́bhyaḥ)
ablative परिभुवः (paribhúvaḥ)
परिभ्वः (paribhvàḥ)
परिभूभ्याम् (paribhū́bhyām) परिभूभ्यः (paribhū́bhyaḥ)
genitive परिभुवः (paribhúvaḥ)
परिभ्वः (paribhvàḥ)
परिभुवोः (paribhúvoḥ)
परिभ्वोः (paribhvòḥ)
परिभुवाम् (paribhúvām)
परिभूणाम् (paribhū́ṇām)
परिभ्वाम् (paribhvā̀m)
locative परिभुवि (paribhúvi)
परिभ्वि (paribhvì)
परिभुवोः (paribhúvoḥ)
परिभ्वोः (paribhvòḥ)
परिभूषु (paribhū́ṣu)
Feminine ū-stem declension of पुनर्भू
singular dual plural
nominative पुनर्भूः (púnarbhūḥ) पुनर्भुवौ (púnarbhuvau) पुनर्भुवः (púnarbhuvaḥ)
vocative पुनर्भूः (púnarbhūḥ) पुनर्भुवौ (púnarbhuvau) पुनर्भुवः (púnarbhuvaḥ)
accusative पुनर्भुवम् (púnarbhuvam) पुनर्भुवौ (púnarbhuvau) पुनर्भुवः (púnarbhuvaḥ)
instrumental पुनर्भुवा (púnarbhuvā) पुनर्भूभ्याम् (púnarbhūbhyām) पुनर्भूभिः (púnarbhūbhiḥ)
dative पुनर्भुवे (púnarbhuve) पुनर्भूभ्याम् (púnarbhūbhyām) पुनर्भूभ्यः (púnarbhūbhyaḥ)
ablative पुनर्भुवः (púnarbhuvaḥ) पुनर्भूभ्याम् (púnarbhūbhyām) पुनर्भूभ्यः (púnarbhūbhyaḥ)
genitive पुनर्भुवः (púnarbhuvaḥ) पुनर्भुवोः (púnarbhuvoḥ) पुनर्भुवाम् (púnarbhuvām)
पुनर्भूणाम् (púnarbhūṇām)
locative पुनर्भुवि (púnarbhuvi) पुनर्भुवोः (púnarbhuvoḥ) पुनर्भूषु (púnarbhūṣu)

Feminine ā-stem declension of सेना
singular dual plural
nominative सेना (sénā) सेने (séne) सेनाः (sénāḥ)
vocative सेने (séne) सेने (séne) सेनाः (sénāḥ)
accusative सेनाम् (sénām) सेने (séne) सेनाः (sénāḥ)
instrumental सेनया (sénayā)
सेना¹ (sénā¹)
सेनाभ्याम् (sénābhyām) सेनाभिः (sénābhiḥ)
dative सेनायै (sénāyai) सेनाभ्याम् (sénābhyām) सेनाभ्यः (sénābhyaḥ)
ablative सेनायाः (sénāyāḥ)
सेनायै² (sénāyai²)
सेनाभ्याम् (sénābhyām) सेनाभ्यः (sénābhyaḥ)
genitive सेनायाः (sénāyāḥ)
सेनायै² (sénāyai²)
सेनयोः (sénayoḥ) सेनानाम् (sénānām)
locative सेनायाम् (sénāyām) सेनयोः (sénayoḥ) सेनासु (sénāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of कन्या
singular dual plural
nominative कन्या (kanyā̀) कन्ये (kanyè) कन्याः (kanyā̀ḥ)
vocative कन्ये (kánye) कन्ये (kánye) कन्याः (kányāḥ)
accusative कन्याम् (kanyā̀m) कन्ये (kanyè) कन्याः (kanyā̀ḥ)
instrumental कन्यया (kanyàyā)
कन्या¹ (kanyā̀¹)
कन्याभ्याम् (kanyā̀bhyām) कन्याभिः (kanyā̀bhiḥ)
dative कन्यायै (kanyā̀yai) कन्याभ्याम् (kanyā̀bhyām) कन्याभ्यः (kanyā̀bhyaḥ)
ablative कन्यायाः (kanyā̀yāḥ)
कन्यायै² (kanyā̀yai²)
कन्याभ्याम् (kanyā̀bhyām) कन्याभ्यः (kanyā̀bhyaḥ)
genitive कन्यायाः (kanyā̀yāḥ)
कन्यायै² (kanyā̀yai²)
कन्ययोः (kanyàyoḥ) कन्यानाम् (kanyā̀nām)
locative कन्यायाम् (kanyā̀yām) कन्ययोः (kanyàyoḥ) कन्यासु (kanyā̀su)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of देवी
singular dual plural
nominative देवी (devī́) देव्यौ (devyaù)
देवी¹ (devī́¹)
देव्यः (devyàḥ)
देवीः¹ (devī́ḥ¹)
vocative देवि (dévi) देव्यौ (dévyau)
देवी¹ (dévī¹)
देव्यः (dévyaḥ)
देवीः¹ (dévīḥ¹)
accusative देवीम् (devī́m) देव्यौ (devyaù)
देवी¹ (devī́¹)
देवीः (devī́ḥ)
instrumental देव्या (devyā́) देवीभ्याम् (devī́bhyām) देवीभिः (devī́bhiḥ)
dative देव्यै (devyaí) देवीभ्याम् (devī́bhyām) देवीभ्यः (devī́bhyaḥ)
ablative देव्याः (devyā́ḥ)
देव्यै² (devyaí²)
देवीभ्याम् (devī́bhyām) देवीभ्यः (devī́bhyaḥ)
genitive देव्याः (devyā́ḥ)
देव्यै² (devyaí²)
देव्योः (devyóḥ) देवीनाम् (devī́nām)
locative देव्याम् (devyā́m) देव्योः (devyóḥ) देवीषु (devī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ū-stem declension of वधू
singular dual plural
nominative वधूः (vadhū́ḥ) वध्वौ (vadhvaù)
वधू¹ (vadhū́¹)
वध्वः (vadhvàḥ)
वधूः¹ (vadhū́ḥ¹)
vocative वधु (vádhu) वध्वौ (vádhvau)
वधू¹ (vádhū¹)
वध्वः (vádhvaḥ)
वधूः¹ (vádhūḥ¹)
accusative वधूम् (vadhū́m) वध्वौ (vadhvaù)
वधू¹ (vadhū́¹)
वधूः (vadhū́ḥ)
instrumental वध्वा (vadhvā́) वधूभ्याम् (vadhū́bhyām) वधूभिः (vadhū́bhiḥ)
dative वध्वै (vadhvaí) वधूभ्याम् (vadhū́bhyām) वधूभ्यः (vadhū́bhyaḥ)
ablative वध्वाः (vadhvā́ḥ)
वध्वै² (vadhvaí²)
वधूभ्याम् (vadhū́bhyām) वधूभ्यः (vadhū́bhyaḥ)
genitive वध्वाः (vadhvā́ḥ)
वध्वै² (vadhvaí²)
वध्वोः (vadhvóḥ) वधूनाम् (vadhū́nām)
locative वध्वाम् (vadhvā́m) वध्वोः (vadhvóḥ) वधूषु (vadhū́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas

Masculine ṛ-stem declension of दातृ
singular dual plural
nominative दाता (dātā́) दातारौ (dātā́rau)
दातारा¹ (dātā́rā¹)
दातारः (dātā́raḥ)
vocative दातः (dā́taḥ) दातारौ (dā́tārau)
दातारा¹ (dā́tārā¹)
दातारः (dā́tāraḥ)
accusative दातारम् (dātā́ram) दातारौ (dātā́rau)
दातारा¹ (dātā́rā¹)
दातॄन् (dātṝ́n)
instrumental दात्रा (dātrā́) दातृभ्याम् (dātṛ́bhyām) दातृभिः (dātṛ́bhiḥ)
dative दात्रे (dātré) दातृभ्याम् (dātṛ́bhyām) दातृभ्यः (dātṛ́bhyaḥ)
ablative दातुः (dātúḥ) दातृभ्याम् (dātṛ́bhyām) दातृभ्यः (dātṛ́bhyaḥ)
genitive दातुः (dātúḥ) दात्रोः (dātróḥ) दातॄणाम् (dātṝṇā́m)
locative दातरि (dātári) दात्रोः (dātróḥ) दातृषु (dātṛ́ṣu)
  • ¹Vedic
Masculine ṛ-stem declension of जामातृ
singular dual plural
nominative जामाता (jā́mātā) जामातारौ (jā́mātārau)
जामातारा¹ (jā́mātārā¹)
जामातारः (jā́mātāraḥ)
vocative जामातः (jā́mātaḥ) जामातारौ (jā́mātārau)
जामातारा¹ (jā́mātārā¹)
जामातारः (jā́mātāraḥ)
accusative जामातारम् (jā́mātāram) जामातारौ (jā́mātārau)
जामातारा¹ (jā́mātārā¹)
जामातॄन् (jā́mātṝn)
instrumental जामात्रा (jā́mātrā) जामातृभ्याम् (jā́mātṛbhyām) जामातृभिः (jā́mātṛbhiḥ)
dative जामात्रे (jā́mātre) जामातृभ्याम् (jā́mātṛbhyām) जामातृभ्यः (jā́mātṛbhyaḥ)
ablative जामातुः (jā́mātuḥ) जामातृभ्याम् (jā́mātṛbhyām) जामातृभ्यः (jā́mātṛbhyaḥ)
genitive जामातुः (jā́mātuḥ) जामात्रोः (jā́mātroḥ) जामातॄणाम् (jā́mātṝṇām)
locative जामातरि (jā́mātari) जामात्रोः (jā́mātroḥ) जामातृषु (jā́mātṛṣu)
  • ¹Vedic
Feminine ṛ-stem declension of स्वासृ
singular dual plural
nominative स्वासा (svā́sā) स्वासारौ (svā́sārau)
स्वासारा¹ (svā́sārā¹)
स्वासारः (svā́sāraḥ)
vocative स्वासः (svā́saḥ) स्वासारौ (svā́sārau)
स्वासारा¹ (svā́sārā¹)
स्वासारः (svā́sāraḥ)
accusative स्वासारम् (svā́sāram) स्वासारौ (svā́sārau)
स्वासारा¹ (svā́sārā¹)
स्वासॄः (svā́sṝḥ)
instrumental स्वास्रा (svā́srā) स्वासृभ्याम् (svā́sṛbhyām) स्वासृभिः (svā́sṛbhiḥ)
dative स्वास्रे (svā́sre) स्वासृभ्याम् (svā́sṛbhyām) स्वासृभ्यः (svā́sṛbhyaḥ)
ablative स्वासुः (svā́suḥ) स्वासृभ्याम् (svā́sṛbhyām) स्वासृभ्यः (svā́sṛbhyaḥ)
genitive स्वासुः (svā́suḥ) स्वास्रोः (svā́sroḥ) स्वासॄणाम् (svā́sṝṇām)
locative स्वासरि (svā́sari) स्वास्रोः (svā́sroḥ) स्वासृषु (svā́sṛṣu)
  • ¹Vedic
Masculine ṛ-stem declension of पितृ
singular dual plural
nominative पिता (pitā́) पितरौ (pitárau)
पितरा¹ (pitárā¹)
पितरः (pitáraḥ)
vocative पितः (pítaḥ) पितरौ (pítarau)
पितरा¹ (pítarā¹)
पितरः (pítaraḥ)
accusative पितरम् (pitáram) पितरौ (pitárau)
पितरा¹ (pitárā¹)
पितॄन् (pitṝ́n)
instrumental पित्रा (pitrā́) पितृभ्याम् (pitṛ́bhyām) पितृभिः (pitṛ́bhiḥ)
dative पित्रे (pitré) पितृभ्याम् (pitṛ́bhyām) पितृभ्यः (pitṛ́bhyaḥ)
ablative पितुः (pitúḥ) पितृभ्याम् (pitṛ́bhyām) पितृभ्यः (pitṛ́bhyaḥ)
genitive पितुः (pitúḥ) पित्रोः (pitróḥ) पितॄणाम् (pitṝṇā́m)
locative पितरि (pitári) पित्रोः (pitróḥ) पितृषु (pitṛ́ṣu)
  • ¹Vedic
Neuter ṛ-stem declension of धातृ
singular dual plural
nominative धातृ (dhātṛ́) धातृणी (dhātṛ́ṇī) धातॄणि (dhātṝ́ṇi)
vocative धातृ (dhā́tṛ)
धातः (dhā́taḥ)
धातृणी (dhā́tṛṇī) धातॄणि (dhā́tṝṇi)
accusative धातृ (dhātṛ́) धातृणी (dhātṛ́ṇī) धातॄणि (dhātṝ́ṇi)
instrumental धातृणा (dhātṛ́ṇā) धातृभ्याम् (dhātṛ́bhyām) धातृभिः (dhātṛ́bhiḥ)
dative धातृणे (dhātṛ́ṇe) धातृभ्याम् (dhātṛ́bhyām) धातृभ्यः (dhātṛ́bhyaḥ)
ablative धातृणः (dhātṛ́ṇaḥ) धातृभ्याम् (dhātṛ́bhyām) धातृभ्यः (dhātṛ́bhyaḥ)
genitive धातृणः (dhātṛ́ṇaḥ) धातृणोः (dhātṛ́ṇoḥ) धातॄणाम् (dhātṝṇā́m)
locative धातृणि (dhātṛ́ṇi) धातृणोः (dhātṛ́ṇoḥ) धातृषु (dhātṛ́ṣu)

Neuter as-stem declension of मनस्
singular dual plural
nominative मनः (mánaḥ) मनसी (mánasī) मनांसि (mánāṃsi)
vocative मनः (mánaḥ) मनसी (mánasī) मनांसि (mánāṃsi)
accusative मनः (mánaḥ) मनसी (mánasī) मनांसि (mánāṃsi)
instrumental मनसा (mánasā) मनोभ्याम् (mánobhyām) मनोभिः (mánobhiḥ)
dative मनसे (mánase) मनोभ्याम् (mánobhyām) मनोभ्यः (mánobhyaḥ)
ablative मनसः (mánasaḥ) मनोभ्याम् (mánobhyām) मनोभ्यः (mánobhyaḥ)
genitive मनसः (mánasaḥ) मनसोः (mánasoḥ) मनसाम् (mánasām)
locative मनसि (mánasi) मनसोः (mánasoḥ) मनःसु (mánaḥsu)
Neuter is-stem declension of हविस्
singular dual plural
nominative हविः (havíḥ) हविषी (havíṣī) हवींषि (havī́ṃṣi)
vocative हविः (háviḥ) हविषी (háviṣī) हवींषि (hávīṃṣi)
accusative हविः (havíḥ) हविषी (havíṣī) हवींषि (havī́ṃṣi)
instrumental हविषा (havíṣā) हविर्भ्याम् (havírbhyām) हविर्भिः (havírbhiḥ)
dative हविषे (havíṣe) हविर्भ्याम् (havírbhyām) हविर्भ्यः (havírbhyaḥ)
ablative हविषः (havíṣaḥ) हविर्भ्याम् (havírbhyām) हविर्भ्यः (havírbhyaḥ)
genitive हविषः (havíṣaḥ) हविषोः (havíṣoḥ) हविषाम् (havíṣām)
locative हविषि (havíṣi) हविषोः (havíṣoḥ) हविःषु (havíḥṣu)
Neuter us-stem declension of चक्षुस्
singular dual plural
nominative चक्षुः (cákṣuḥ) चक्षुषी (cákṣuṣī) चक्षूंषि (cákṣūṃṣi)
vocative चक्षुः (cákṣuḥ) चक्षुषी (cákṣuṣī) चक्षूंषि (cákṣūṃṣi)
accusative चक्षुः (cákṣuḥ) चक्षुषी (cákṣuṣī) चक्षूंषि (cákṣūṃṣi)
instrumental चक्षुषा (cákṣuṣā) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भिः (cákṣurbhiḥ)
dative चक्षुषे (cákṣuṣe) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भ्यः (cákṣurbhyaḥ)
ablative चक्षुषः (cákṣuṣaḥ) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भ्यः (cákṣurbhyaḥ)
genitive चक्षुषः (cákṣuṣaḥ) चक्षुषोः (cákṣuṣoḥ) चक्षुषाम् (cákṣuṣām)
locative चक्षुषि (cákṣuṣi) चक्षुषोः (cákṣuṣoḥ) चक्षुःषु (cákṣuḥṣu)
Masculine as-stem declension of अङ्गिरस्
singular dual plural
nominative अङ्गिराः (áṅgirāḥ) अङ्गिरसौ (áṅgirasau)
अङ्गिरसा¹ (áṅgirasā¹)
अङ्गिरसः (áṅgirasaḥ)
अङ्गिराः¹ (áṅgirāḥ¹)
vocative अङ्गिरः (áṅgiraḥ) अङ्गिरसौ (áṅgirasau)
अङ्गिरसा¹ (áṅgirasā¹)
अङ्गिरसः (áṅgirasaḥ)
अङ्गिराः¹ (áṅgirāḥ¹)
accusative अङ्गिरसम् (áṅgirasam)
अङ्गिराम्¹ (áṅgirām¹)
अङ्गिरसौ (áṅgirasau)
अङ्गिरसा¹ (áṅgirasā¹)
अङ्गिरसः (áṅgirasaḥ)
अङ्गिराः¹ (áṅgirāḥ¹)
instrumental अङ्गिरसा (áṅgirasā) अङ्गिरोभ्याम् (áṅgirobhyām) अङ्गिरोभिः (áṅgirobhiḥ)
dative अङ्गिरसे (áṅgirase) अङ्गिरोभ्याम् (áṅgirobhyām) अङ्गिरोभ्यः (áṅgirobhyaḥ)
ablative अङ्गिरसः (áṅgirasaḥ) अङ्गिरोभ्याम् (áṅgirobhyām) अङ्गिरोभ्यः (áṅgirobhyaḥ)
genitive अङ्गिरसः (áṅgirasaḥ) अङ्गिरसोः (áṅgirasoḥ) अङ्गिरसाम् (áṅgirasām)
locative अङ्गिरसि (áṅgirasi) अङ्गिरसोः (áṅgirasoḥ) अङ्गिरःसु (áṅgiraḥsu)
  • ¹Vedic
Feminine is-stem declension of आशिस्
singular dual plural
nominative आशिः (āśíḥ) आशिषौ (āśíṣau)
आशिषा¹ (āśíṣā¹)
आशिषः (āśíṣaḥ)
vocative आशिः (ā́śiḥ) आशिषौ (ā́śiṣau)
आशिषा¹ (ā́śiṣā¹)
आशिषः (ā́śiṣaḥ)
accusative आशिषम् (āśíṣam) आशिषौ (āśíṣau)
आशिषा¹ (āśíṣā¹)
आशिषः (āśíṣaḥ)
instrumental आशिषा (āśíṣā) आशिर्भ्याम् (āśírbhyām) आशिर्भिः (āśírbhiḥ)
dative आशिषे (āśíṣe) आशिर्भ्याम् (āśírbhyām) आशिर्भ्यः (āśírbhyaḥ)
ablative आशिषः (āśíṣaḥ) आशिर्भ्याम् (āśírbhyām) आशिर्भ्यः (āśírbhyaḥ)
genitive आशिषः (āśíṣaḥ) आशिषोः (āśíṣoḥ) आशिषाम् (āśíṣām)
locative आशिषि (āśíṣi) आशिषोः (āśíṣoḥ) आशिःषु (āśíḥṣu)
  • ¹Vedic
Masculine us-stem declension of जनुस्
singular dual plural
nominative जनुः (janúḥ) जनुषौ (janúṣau)
जनुषा¹ (janúṣā¹)
जनुषः (janúṣaḥ)
vocative जनुः (jánuḥ) जनुषौ (jánuṣau)
जनुषा¹ (jánuṣā¹)
जनुषः (jánuṣaḥ)
accusative जनुषम् (janúṣam) जनुषौ (janúṣau)
जनुषा¹ (janúṣā¹)
जनुषः (janúṣaḥ)
instrumental जनुषा (janúṣā) जनुर्भ्याम् (janúrbhyām) जनुर्भिः (janúrbhiḥ)
dative जनुषे (janúṣe) जनुर्भ्याम् (janúrbhyām) जनुर्भ्यः (janúrbhyaḥ)
ablative जनुषः (janúṣaḥ) जनुर्भ्याम् (janúrbhyām) जनुर्भ्यः (janúrbhyaḥ)
genitive जनुषः (janúṣaḥ) जनुषोः (janúṣoḥ) जनुषाम् (janúṣām)
locative जनुषि (janúṣi) जनुषोः (janúṣoḥ) जनुःषु (janúḥṣu)
  • ¹Vedic

Masculine an-stem declension of राजन्
singular dual plural
nominative राजा (rā́jā) राजानौ (rā́jānau)
राजाना¹ (rā́jānā¹)
राजानः (rā́jānaḥ)
vocative राजन् (rā́jan) राजानौ (rā́jānau)
राजाना¹ (rā́jānā¹)
राजानः (rā́jānaḥ)
accusative राजानम् (rā́jānam) राजानौ (rā́jānau)
राजाना¹ (rā́jānā¹)
राज्ञः (rā́jñaḥ)
instrumental राज्ञा (rā́jñā) राजभ्याम् (rā́jabhyām) राजभिः (rā́jabhiḥ)
dative राज्ञे (rā́jñe) राजभ्याम् (rā́jabhyām) राजभ्यः (rā́jabhyaḥ)
ablative राज्ञः (rā́jñaḥ) राजभ्याम् (rā́jabhyām) राजभ्यः (rā́jabhyaḥ)
genitive राज्ञः (rā́jñaḥ) राज्ञोः (rā́jñoḥ) राज्ञाम् (rā́jñām)
locative राज्ञि (rā́jñi)
राजनि (rā́jani)
राजन्¹ (rā́jan¹)
राज्ञोः (rā́jñoḥ) राजसु (rā́jasu)
  • ¹Vedic
Masculine an-stem declension of अत्मन्
singular dual plural
nominative अत्मा (atmā́) अत्मानौ (atmā́nau)
अत्माना¹ (atmā́nā¹)
अत्मानः (atmā́naḥ)
vocative अत्मन् (átman) अत्मानौ (átmānau)
अत्माना¹ (átmānā¹)
अत्मानः (átmānaḥ)
accusative अत्मानम् (atmā́nam) अत्मानौ (atmā́nau)
अत्माना¹ (atmā́nā¹)
अत्मनः (atmánaḥ)
instrumental अत्मना (atmánā) अत्मभ्याम् (atmábhyām) अत्मभिः (atmábhiḥ)
dative अत्मने (atmáne) अत्मभ्याम् (atmábhyām) अत्मभ्यः (atmábhyaḥ)
ablative अत्मनः (atmánaḥ) अत्मभ्याम् (atmábhyām) अत्मभ्यः (atmábhyaḥ)
genitive अत्मनः (atmánaḥ) अत्मनोः (atmánoḥ) अत्मनाम् (atmánām)
locative अत्मनि (atmáni)
अत्मन्¹ (atmán¹)
अत्मनोः (atmánoḥ) अत्मसु (atmásu)
  • ¹Vedic
Masculine an-stem declension of मूर्धन्
singular dual plural
nominative मूर्धा (mūrdhā́) मूर्धानौ (mūrdhā́nau)
मूर्धाना¹ (mūrdhā́nā¹)
मूर्धानः (mūrdhā́naḥ)
vocative मूर्धन् (mū́rdhan) मूर्धानौ (mū́rdhānau)
मूर्धाना¹ (mū́rdhānā¹)
मूर्धानः (mū́rdhānaḥ)
accusative मूर्धानम् (mūrdhā́nam) मूर्धानौ (mūrdhā́nau)
मूर्धाना¹ (mūrdhā́nā¹)
मूर्ध्नः (mūrdhnáḥ)
instrumental मूर्ध्ना (mūrdhnā́) मूर्धभ्याम् (mūrdhábhyām) मूर्धभिः (mūrdhábhiḥ)
dative मूर्ध्ने (mūrdhné) मूर्धभ्याम् (mūrdhábhyām) मूर्धभ्यः (mūrdhábhyaḥ)
ablative मूर्ध्नः (mūrdhnáḥ) मूर्धभ्याम् (mūrdhábhyām) मूर्धभ्यः (mūrdhábhyaḥ)
genitive मूर्ध्नः (mūrdhnáḥ) मूर्ध्नोः (mūrdhnóḥ) मूर्ध्नाम् (mūrdhnā́m)
locative मूर्ध्नि (mūrdhní)
मूर्धनि (mūrdháni)
मूर्धन्¹ (mūrdhán¹)
मूर्ध्नोः (mūrdhnóḥ) मूर्धसु (mūrdhásu)
  • ¹Vedic
Masculine an-stem declension of तक्षन्
singular dual plural
nominative तक्षा (tákṣā) तक्षाणौ (tákṣāṇau)
तक्षाणा¹ (tákṣāṇā¹)
तक्षाणः (tákṣāṇaḥ)
vocative तक्षन् (tákṣan) तक्षाणौ (tákṣāṇau)
तक्षाणा¹ (tákṣāṇā¹)
तक्षाणः (tákṣāṇaḥ)
accusative तक्षाणम् (tákṣāṇam) तक्षाणौ (tákṣāṇau)
तक्षाणा¹ (tákṣāṇā¹)
तक्ष्णः (tákṣṇaḥ)
instrumental तक्ष्णा (tákṣṇā) तक्षभ्याम् (tákṣabhyām) तक्षभिः (tákṣabhiḥ)
dative तक्ष्णे (tákṣṇe) तक्षभ्याम् (tákṣabhyām) तक्षभ्यः (tákṣabhyaḥ)
ablative तक्ष्णः (tákṣṇaḥ) तक्षभ्याम् (tákṣabhyām) तक्षभ्यः (tákṣabhyaḥ)
genitive तक्ष्णः (tákṣṇaḥ) तक्ष्णोः (tákṣṇoḥ) तक्ष्णाम् (tákṣṇām)
locative तक्ष्णि (tákṣṇi)
तक्षणि (tákṣaṇi)
तक्षन्¹ (tákṣan¹)
तक्ष्णोः (tákṣṇoḥ) तक्षसु (tákṣasu)
  • ¹Vedic
Neuter an-stem declension of कर्मन्
singular dual plural
nominative कर्म (kárma) कर्मणी (kármaṇī) कर्माणि (kármāṇi)
कर्म¹ (kárma¹)
कर्मा¹ (kármā¹)
vocative कर्मन् (kárman)
कर्म (kárma)
कर्मणी (kármaṇī) कर्माणि (kármāṇi)
कर्म¹ (kárma¹)
कर्मा¹ (kármā¹)
accusative कर्म (kárma) कर्मणी (kármaṇī) कर्माणि (kármāṇi)
कर्म¹ (kárma¹)
कर्मा¹ (kármā¹)
instrumental कर्मणा (kármaṇā) कर्मभ्याम् (kármabhyām) कर्मभिः (kármabhiḥ)
dative कर्मणे (kármaṇe) कर्मभ्याम् (kármabhyām) कर्मभ्यः (kármabhyaḥ)
ablative कर्मणः (kármaṇaḥ) कर्मभ्याम् (kármabhyām) कर्मभ्यः (kármabhyaḥ)
genitive कर्मणः (kármaṇaḥ) कर्मणोः (kármaṇoḥ) कर्मणाम् (kármaṇām)
locative कर्मणि (kármaṇi)
कर्मन्¹ (kárman¹)
कर्मणोः (kármaṇoḥ) कर्मसु (kármasu)
  • ¹Vedic
Neuter an-stem declension of नामन्
singular dual plural
nominative नाम (nā́ma) नाम्नी (nā́mnī)
नामनी (nā́manī)
नामानि (nā́māni)
नाम¹ (nā́ma¹)
नामा¹ (nā́mā¹)
vocative नामन् (nā́man)
नाम (nā́ma)
नाम्नी (nā́mnī)
नामनी (nā́manī)
नामानि (nā́māni)
नाम¹ (nā́ma¹)
नामा¹ (nā́mā¹)
accusative नाम (nā́ma) नाम्नी (nā́mnī)
नामनी (nā́manī)
नामानि (nā́māni)
नाम¹ (nā́ma¹)
नामा¹ (nā́mā¹)
instrumental नाम्ना (nā́mnā) नामभ्याम् (nā́mabhyām) नामभिः (nā́mabhiḥ)
dative नाम्ने (nā́mne) नामभ्याम् (nā́mabhyām) नामभ्यः (nā́mabhyaḥ)
ablative नाम्नः (nā́mnaḥ) नामभ्याम् (nā́mabhyām) नामभ्यः (nā́mabhyaḥ)
genitive नाम्नः (nā́mnaḥ) नाम्नोः (nā́mnoḥ) नाम्नाम् (nā́mnām)
locative नाम्नि (nā́mni)
नामनि (nā́mani)
नामन्¹ (nā́man¹)
नाम्नोः (nā́mnoḥ) नामसु (nā́masu)
  • ¹Vedic
Neuter an-stem declension of हेमन्
singular dual plural
nominative हेम (hemá) हेम्नी (hemnī́)
हेमनी (hemánī)
हेमानि (hemā́ni)
हेम¹ (hemá¹)
हेमा¹ (hemā́¹)
vocative हेमन् (héman)
हेम (héma)
हेम्नी (hémnī)
हेमनी (hémanī)
हेमानि (hémāni)
हेम¹ (héma¹)
हेमा¹ (hémā¹)
accusative हेम (hemá) हेम्नी (hemnī́)
हेमनी (hemánī)
हेमानि (hemā́ni)
हेम¹ (hemá¹)
हेमा¹ (hemā́¹)
instrumental हेम्ना (hemnā́) हेमभ्याम् (hemábhyām) हेमभिः (hemábhiḥ)
dative हेम्ने (hemné) हेमभ्याम् (hemábhyām) हेमभ्यः (hemábhyaḥ)
ablative हेम्नः (hemnáḥ) हेमभ्याम् (hemábhyām) हेमभ्यः (hemábhyaḥ)
genitive हेम्नः (hemnáḥ) हेम्नोः (hemnóḥ) हेम्नाम् (hemnā́m)
locative हेम्नि (hemní)
हेमनि (hemáni)
हेमन्¹ (hemán¹)
हेम्नोः (hemnóḥ) हेमसु (hemásu)
  • ¹Vedic
Neuter an-stem declension of इषन्
singular dual plural
nominative इष (iṣá) इष्णी (iṣṇī́)
इषणी (iṣáṇī)
इषाणि (iṣā́ṇi)
इष¹ (iṣá¹)
इषा¹ (iṣā́¹)
vocative इषन् (íṣan)
इष (íṣa)
इष्णी (íṣṇī)
इषणी (íṣaṇī)
इषाणि (íṣāṇi)
इष¹ (íṣa¹)
इषा¹ (íṣā¹)
accusative इष (iṣá) इष्णी (iṣṇī́)
इषणी (iṣáṇī)
इषाणि (iṣā́ṇi)
इष¹ (iṣá¹)
इषा¹ (iṣā́¹)
instrumental इष्णा (iṣṇā́) इषभ्याम् (iṣábhyām) इषभिः (iṣábhiḥ)
dative इष्णे (iṣṇé) इषभ्याम् (iṣábhyām) इषभ्यः (iṣábhyaḥ)
ablative इष्णः (iṣṇáḥ) इषभ्याम् (iṣábhyām) इषभ्यः (iṣábhyaḥ)
genitive इष्णः (iṣṇáḥ) इष्णोः (iṣṇóḥ) इष्णाम् (iṣṇā́m)
locative इष्णि (iṣṇí)
इषणि (iṣáṇi)
इषन्¹ (iṣán¹)
इष्णोः (iṣṇóḥ) इषसु (iṣásu)
  • ¹Vedic

Masculine in-stem declension of बलिन्
singular dual plural
nominative बली (balī́) बलिनौ (balínau)
बलिना¹ (balínā¹)
बलिनः (balínaḥ)
vocative बलिन् (bálin) बलिनौ (bálinau)
बलिना¹ (bálinā¹)
बलिनः (bálinaḥ)
accusative बलिनम् (balínam) बलिनौ (balínau)
बलिना¹ (balínā¹)
बलिनः (balínaḥ)
instrumental बलिना (balínā) बलिभ्याम् (balíbhyām) बलिभिः (balíbhiḥ)
dative बलिने (balíne) बलिभ्याम् (balíbhyām) बलिभ्यः (balíbhyaḥ)
ablative बलिनः (balínaḥ) बलिभ्याम् (balíbhyām) बलिभ्यः (balíbhyaḥ)
genitive बलिनः (balínaḥ) बलिनोः (balínoḥ) बलिनाम् (balínām)
locative बलिनि (balíni) बलिनोः (balínoḥ) बलिषु (balíṣu)
  • ¹Vedic
Neuter in-stem declension of बलिन्
singular dual plural
nominative बलि (balí) बलिनी (balínī) बलीनि (balī́ni)
vocative बलि (báli)
बलिन् (bálin)
बलिनी (bálinī) बलीनि (bálīni)
accusative बलि (balí) बलिनी (balínī) बलीनि (balī́ni)
instrumental बलिना (balínā) बलिभ्याम् (balíbhyām) बलिभिः (balíbhiḥ)
dative बलिने (balíne) बलिभ्याम् (balíbhyām) बलिभ्यः (balíbhyaḥ)
ablative बलिनः (balínaḥ) बलिभ्याम् (balíbhyām) बलिभ्यः (balíbhyaḥ)
genitive बलिनः (balínaḥ) बलिनोः (balínoḥ) बलिनाम् (balínām)
locative बलिनि (balíni) बलिनोः (balínoḥ) बलिषु (balíṣu)
Masculine in-stem declension of कीरिन्
singular dual plural
nominative कीरी (kīrī́) कीरिणौ (kīríṇau)
कीरिणा¹ (kīríṇā¹)
कीरिणः (kīríṇaḥ)
vocative कीरिन् (kī́rin) कीरिणौ (kī́riṇau)
कीरिणा¹ (kī́riṇā¹)
कीरिणः (kī́riṇaḥ)
accusative कीरिणम् (kīríṇam) कीरिणौ (kīríṇau)
कीरिणा¹ (kīríṇā¹)
कीरिणः (kīríṇaḥ)
instrumental कीरिणा (kīríṇā) कीरिभ्याम् (kīríbhyām) कीरिभिः (kīríbhiḥ)
dative कीरिणे (kīríṇe) कीरिभ्याम् (kīríbhyām) कीरिभ्यः (kīríbhyaḥ)
ablative कीरिणः (kīríṇaḥ) कीरिभ्याम् (kīríbhyām) कीरिभ्यः (kīríbhyaḥ)
genitive कीरिणः (kīríṇaḥ) कीरिणोः (kīríṇoḥ) कीरिणाम् (kīríṇām)
locative कीरिणि (kīríṇi) कीरिणोः (kīríṇoḥ) कीरिषु (kīríṣu)
  • ¹Vedic
Neuter in-stem declension of कीरिन्
singular dual plural
nominative कीरि (kīrí) कीरिणी (kīríṇī) कीरीणि (kīrī́ṇi)
vocative कीरि (kī́ri)
कीरिन् (kī́rin)
कीरिणी (kī́riṇī) कीरीणि (kī́rīṇi)
accusative कीरि (kīrí) कीरिणी (kīríṇī) कीरीणि (kīrī́ṇi)
instrumental कीरिणा (kīríṇā) कीरिभ्याम् (kīríbhyām) कीरिभिः (kīríbhiḥ)
dative कीरिणे (kīríṇe) कीरिभ्याम् (kīríbhyām) कीरिभ्यः (kīríbhyaḥ)
ablative कीरिणः (kīríṇaḥ) कीरिभ्याम् (kīríbhyām) कीरिभ्यः (kīríbhyaḥ)
genitive कीरिणः (kīríṇaḥ) कीरिणोः (kīríṇoḥ) कीरिणाम् (kīríṇām)
locative कीरिणि (kīríṇi) कीरिणोः (kīríṇoḥ) कीरिषु (kīríṣu)