Jump to content

आस्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Derived from आस् (ās).

    Pronunciation

    [edit]

    Noun

    [edit]

    आस्य (āsyà) stemn

    1. mouth, jaws
    2. face

    Declension

    [edit]
    Neuter a-stem declension of आस्य
    singular dual plural
    nominative आस्यम् (āsyàm) आस्ये (āsyè) आस्यानि (āsyā̀ni)
    आस्या¹ (āsyā̀¹)
    vocative आस्य (ā́sya) आस्ये (ā́sye) आस्यानि (ā́syāni)
    आस्या¹ (ā́syā¹)
    accusative आस्यम् (āsyàm) आस्ये (āsyè) आस्यानि (āsyā̀ni)
    आस्या¹ (āsyā̀¹)
    instrumental आस्येन (āsyèna) आस्याभ्याम् (āsyā̀bhyām) आस्यैः (āsyaìḥ)
    आस्येभिः¹ (āsyèbhiḥ¹)
    dative आस्याय (āsyā̀ya) आस्याभ्याम् (āsyā̀bhyām) आस्येभ्यः (āsyèbhyaḥ)
    ablative आस्यात् (āsyā̀t) आस्याभ्याम् (āsyā̀bhyām) आस्येभ्यः (āsyèbhyaḥ)
    genitive आस्यस्य (āsyàsya) आस्ययोः (āsyàyoḥ) आस्यानाम् (āsyā̀nām)
    locative आस्ये (āsyè) आस्ययोः (āsyàyoḥ) आस्येषु (āsyèṣu)
    • ¹Vedic

    Derived terms

    [edit]

    Descendants

    [edit]
    • Dardic:
      • Kalami: آئیں (ā̃y)
      • Kashmiri:
        Arabic script: ٲس (ạ̄s)
        Devanagari script: ॴस (ạ̄s)
    • Prakrit: 𑀅𑀲𑁆𑀲 (assa)

    References

    [edit]