Jump to content

तक्षति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

    Inherited from Proto-Indo-Aryan *táṭṣati, from Proto-Indo-Iranian *táćšati, from Proto-Indo-European *tḗtḱ-ti ~ *tétḱ-n̥ti, from *tetḱ- (to create, cut). Cognate with Avestan 𐬀𐬎𐬎𐬌 𐬙𐬁𐬱𐬙𐬌 (auui tāšti). Compare also Old Armenian տաշեմ (tašem), an Iranian borrowing.

    Pronunciation

    [edit]

    Verb

    [edit]

    तक्ष॑ति (tákṣati) third-singular indicative (class 1, type P, root तक्ष्)

    1. to form by cutting, plane, chisel, chop
    2. to cut, split
    3. to fashion, form (out of wood etc.), make, create
    4. to form in the mind, invent
    5. to make (any one young; +double accusative), make able or prepare for (+ dative)
    6. (mathematics) to reduce by dividing
    7. to skin

    Conjugation

    [edit]
    Present: तक्षति (tákṣati), तक्षते (tákṣate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third तक्षति
    tákṣati
    तक्षतः
    tákṣataḥ
    तक्षन्ति
    tákṣanti
    तक्षते
    tákṣate
    तक्षेते
    tákṣete
    तक्षन्ते
    tákṣante
    Second तक्षसि
    tákṣasi
    तक्षथः
    tákṣathaḥ
    तक्षथ
    tákṣatha
    तक्षसे
    tákṣase
    तक्षेथे
    tákṣethe
    तक्षध्वे
    tákṣadhve
    First तक्षामि
    tákṣāmi
    तक्षावः
    tákṣāvaḥ
    तक्षामः / तक्षामसि¹
    tákṣāmaḥ / tákṣāmasi¹
    तक्षे
    tákṣe
    तक्षावहे
    tákṣāvahe
    तक्षामहे
    tákṣāmahe
    Imperative
    Third तक्षतु
    tákṣatu
    तक्षताम्
    tákṣatām
    तक्षन्तु
    tákṣantu
    तक्षताम्
    tákṣatām
    तक्षेताम्
    tákṣetām
    तक्षन्ताम्
    tákṣantām
    Second तक्ष
    tákṣa
    तक्षतम्
    tákṣatam
    तक्षत
    tákṣata
    तक्षस्व
    tákṣasva
    तक्षेथाम्
    tákṣethām
    तक्षध्वम्
    tákṣadhvam
    First तक्षाणि
    tákṣāṇi
    तक्षाव
    tákṣāva
    तक्षाम
    tákṣāma
    तक्षै
    tákṣai
    तक्षावहै
    tákṣāvahai
    तक्षामहै
    tákṣāmahai
    Optative/Potential
    Third तक्षेत्
    tákṣet
    तक्षेताम्
    tákṣetām
    तक्षेयुः
    tákṣeyuḥ
    तक्षेत
    tákṣeta
    तक्षेयाताम्
    tákṣeyātām
    तक्षेरन्
    tákṣeran
    Second तक्षेः
    tákṣeḥ
    तक्षेतम्
    tákṣetam
    तक्षेत
    tákṣeta
    तक्षेथाः
    tákṣethāḥ
    तक्षेयाथाम्
    tákṣeyāthām
    तक्षेध्वम्
    tákṣedhvam
    First तक्षेयम्
    tákṣeyam
    तक्षेव
    tákṣeva
    तक्षेम
    tákṣema
    तक्षेय
    tákṣeya
    तक्षेवहि
    tákṣevahi
    तक्षेमहि
    tákṣemahi
    Subjunctive
    Third तक्षात् / तक्षाति
    tákṣāt / tákṣāti
    तक्षातः
    tákṣātaḥ
    तक्षान्
    tákṣān
    तक्षाते / तक्षातै
    tákṣāte / tákṣātai
    तक्षैते
    tákṣaite
    तक्षन्त / तक्षान्तै
    tákṣanta / tákṣāntai
    Second तक्षाः / तक्षासि
    tákṣāḥ / tákṣāsi
    तक्षाथः
    tákṣāthaḥ
    तक्षाथ
    tákṣātha
    तक्षासे / तक्षासै
    tákṣāse / tákṣāsai
    तक्षैथे
    tákṣaithe
    तक्षाध्वै
    tákṣādhvai
    First तक्षाणि
    tákṣāṇi
    तक्षाव
    tákṣāva
    तक्षाम
    tákṣāma
    तक्षै
    tákṣai
    तक्षावहै
    tákṣāvahai
    तक्षामहै
    tákṣāmahai
    Participles
    तक्षत्
    tákṣat
    तक्षमाण
    tákṣamāṇa
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    Imperfect: अतक्षत् (átakṣat), अतक्षत (átakṣata)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third अतक्षत्
    átakṣat
    अतक्षताम्
    átakṣatām
    अतक्षन्
    átakṣan
    अतक्षत
    átakṣata
    अतक्षेताम्
    átakṣetām
    अतक्षन्त
    átakṣanta
    Second अतक्षः
    átakṣaḥ
    अतक्षतम्
    átakṣatam
    अतक्षत
    átakṣata
    अतक्षथाः
    átakṣathāḥ
    अतक्षेथाम्
    átakṣethām
    अतक्षध्वम्
    átakṣadhvam
    First अतक्षम्
    átakṣam
    अतक्षाव
    átakṣāva
    अतक्षाम
    átakṣāma
    अतक्षे
    átakṣe
    अतक्षावहि
    átakṣāvahi
    अतक्षामहि
    átakṣāmahi
    [edit]

    Descendants

    [edit]

    References

    [edit]