Jump to content

मूत

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Inherited from Sauraseni Prakrit 𑀫𑀼𑀢𑁆𑀢 (mutta), from Sanskrit मूत्र (mū́tra), from Proto-Indo-Iranian *múHtram, from Proto-Indo-European *múHtrom. Cognate with Punjabi ਮੂਤਰ (mūtar), Sindhi مُٽُ (muṭu), Marwari मूत (mūt), Rohingya mut.

Noun

[edit]

मूत (mūtm (Urdu spelling موت)

  1. urine
    Synonyms: मूत्र (mūtra), पेशाब (peśāb)

Declension

[edit]

Derived terms

[edit]

References

[edit]

McGregor, Ronald Stuart (1993) “मूत”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Marwari

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Prakrit 𑀫𑀼𑀢𑁆𑀢 (mutta), from Sanskrit मूत्र (mū́tra), from Proto-Indo-Iranian *múHtram, from Proto-Indo-European *múHtrom. Cognate with Sindhi مُٽُ (muṭu), Gujarati મૂતર (mūtar), Hindi मूत (mūt).

Noun

[edit]

मूत (mūt?

  1. urine
[edit]

References

[edit]
  • Bhanwar, Lal Suthar, Gahlot, Sukhveer Singh (1998) राजस्थानी-हिन्दी-अंग्रेजी कोश [rājasthānī-hindī-aṅgrejī koś, Rajasthani-Hindi-English Dictionary] (in Hindi), Jodhpur: Bharat Printers (Press), page 274

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

Probably related to the root मू (, to bind), with presumed proto-form *muH-tá-.[1][2]

Noun

[edit]

मूत (mūta) stemm or n

  1. a woven basket
Declension
[edit]
Masculine a-stem declension of मूत
singular dual plural
nominative मूतः (mūtaḥ) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
vocative मूत (mūta) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
accusative मूतम् (mūtam) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूतान् (mūtān)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
  • ¹Vedic
Neuter a-stem declension of मूत
singular dual plural
nominative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
vocative मूत (mūta) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
accusative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
  • ¹Vedic

Adjective

[edit]

मूत (mūta) stem

  1. bound, tied, woven
Declension
[edit]
Masculine a-stem declension of मूत
Nom. sg. मूतः (mūtaḥ)
Gen. sg. मूतस्य (mūtasya)
Singular Dual Plural
Nominative मूतः (mūtaḥ) मूतौ (mūtau) मूताः (mūtāḥ)
Vocative मूत (mūta) मूतौ (mūtau) मूताः (mūtāḥ)
Accusative मूतम् (mūtam) मूतौ (mūtau) मूतान् (mūtān)
Instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
Dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
Feminine ā-stem declension of मूत
Nom. sg. मूता (mūtā)
Gen. sg. मूतायाः (mūtāyāḥ)
Singular Dual Plural
Nominative मूता (mūtā) मूते (mūte) मूताः (mūtāḥ)
Vocative मूते (mūte) मूते (mūte) मूताः (mūtāḥ)
Accusative मूताम् (mūtām) मूते (mūte) मूताः (mūtāḥ)
Instrumental मूतया (mūtayā) मूताभ्याम् (mūtābhyām) मूताभिः (mūtābhiḥ)
Dative मूतायै (mūtāyai) मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
Ablative मूतायाः (mūtāyāḥ) मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
Genitive मूतायाः (mūtāyāḥ) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूतायाम् (mūtāyām) मूतयोः (mūtayoḥ) मूतासु (mūtāsu)
Neuter a-stem declension of मूत
Nom. sg. मूतम् (mūtam)
Gen. sg. मूतस्य (mūtasya)
Singular Dual Plural
Nominative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
Vocative मूत (mūta) मूते (mūte) मूतानि (mūtāni)
Accusative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
Instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
Dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)

Etymology 2

[edit]

From मीव् (mīv, to move).

Adjective

[edit]

मूत (mūta) stem

  1. moved
Declension
[edit]
Masculine a-stem declension of मूत
Nom. sg. मूतः (mūtaḥ)
Gen. sg. मूतस्य (mūtasya)
Singular Dual Plural
Nominative मूतः (mūtaḥ) मूतौ (mūtau) मूताः (mūtāḥ)
Vocative मूत (mūta) मूतौ (mūtau) मूताः (mūtāḥ)
Accusative मूतम् (mūtam) मूतौ (mūtau) मूतान् (mūtān)
Instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
Dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
Feminine ā-stem declension of मूत
Nom. sg. मूता (mūtā)
Gen. sg. मूतायाः (mūtāyāḥ)
Singular Dual Plural
Nominative मूता (mūtā) मूते (mūte) मूताः (mūtāḥ)
Vocative मूते (mūte) मूते (mūte) मूताः (mūtāḥ)
Accusative मूताम् (mūtām) मूते (mūte) मूताः (mūtāḥ)
Instrumental मूतया (mūtayā) मूताभ्याम् (mūtābhyām) मूताभिः (mūtābhiḥ)
Dative मूतायै (mūtāyai) मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
Ablative मूतायाः (mūtāyāḥ) मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
Genitive मूतायाः (mūtāyāḥ) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूतायाम् (mūtāyām) मूतयोः (mūtayoḥ) मूतासु (mūtāsu)
Neuter a-stem declension of मूत
Nom. sg. मूतम् (mūtam)
Gen. sg. मूतस्य (mūtasya)
Singular Dual Plural
Nominative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
Vocative मूत (mūta) मूते (mūte) मूतानि (mūtāni)
Accusative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
Instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
Dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)

Noun

[edit]

मूत (mūta) stemm or n

  1. pouring a little Takra into warm milk
Declension
[edit]
Masculine a-stem declension of मूत
singular dual plural
nominative मूतः (mūtaḥ) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
vocative मूत (mūta) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
accusative मूतम् (mūtam) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूतान् (mūtān)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
  • ¹Vedic
Neuter a-stem declension of मूत
singular dual plural
nominative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
vocative मूत (mūta) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
accusative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
  • ¹Vedic

References

[edit]
  1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 365-66
  2. ^ Mayrhofer, Manfred (1963) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 663