Jump to content

उत्तरति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

    From उद्- (ud-) + तर॑ति (tárati).

    Pronunciation

    [edit]
    • (Vedic) IPA(key): /út.tɐ.ɾɐ.ti/, [út̚.tɐ.ɾɐ.ti]
    • (Classical Sanskrit) IPA(key): /ut̪.t̪ɐ.ɾɐ.t̪i/, [ut̪̚.t̪ɐ.ɾɐ.t̪i]
    • Hyphenation: उत्‧त‧र‧ति

    Verb

    [edit]

    उत्त॑रति (úttarati) third-singular indicative (class 1, type P, present, root उत्तॄ)

    1. to elevate, pass over
    2. to alight, descend

    Conjugation

    [edit]
    Present: उत्तरति (úttarati), उत्तरते (úttarate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third उत्तरति
    úttarati
    उत्तरतः
    úttarataḥ
    उत्तरन्ति
    úttaranti
    उत्तरते
    úttarate
    उत्तरेते
    úttarete
    उत्तरन्ते
    úttarante
    Second उत्तरसि
    úttarasi
    उत्तरथः
    úttarathaḥ
    उत्तरथ
    úttaratha
    उत्तरसे
    úttarase
    उत्तरेथे
    úttarethe
    उत्तरध्वे
    úttaradhve
    First उत्तरामि
    úttarāmi
    उत्तरावः
    úttarāvaḥ
    उत्तरामः / उत्तरामसि¹
    úttarāmaḥ / úttarāmasi¹
    उत्तरे
    úttare
    उत्तरावहे
    úttarāvahe
    उत्तरामहे
    úttarāmahe
    Imperative
    Third उत्तरतु
    úttaratu
    उत्तरताम्
    úttaratām
    उत्तरन्तु
    úttarantu
    उत्तरताम्
    úttaratām
    उत्तरेताम्
    úttaretām
    उत्तरन्ताम्
    úttarantām
    Second उत्तर
    úttara
    उत्तरतम्
    úttaratam
    उत्तरत
    úttarata
    उत्तरस्व
    úttarasva
    उत्तरेथाम्
    úttarethām
    उत्तरध्वम्
    úttaradhvam
    First उत्तराणि
    úttarāṇi
    उत्तराव
    úttarāva
    उत्तराम
    úttarāma
    उत्तरै
    úttarai
    उत्तरावहै
    úttarāvahai
    उत्तरामहै
    úttarāmahai
    Optative/Potential
    Third उत्तरेत्
    úttaret
    उत्तरेताम्
    úttaretām
    उत्तरेयुः
    úttareyuḥ
    उत्तरेत
    úttareta
    उत्तरेयाताम्
    úttareyātām
    उत्तरेरन्
    úttareran
    Second उत्तरेः
    úttareḥ
    उत्तरेतम्
    úttaretam
    उत्तरेत
    úttareta
    उत्तरेथाः
    úttarethāḥ
    उत्तरेयाथाम्
    úttareyāthām
    उत्तरेध्वम्
    úttaredhvam
    First उत्तरेयम्
    úttareyam
    उत्तरेव
    úttareva
    उत्तरेम
    úttarema
    उत्तरेय
    úttareya
    उत्तरेवहि
    úttarevahi
    उत्तरेमहि
    úttaremahi
    Subjunctive
    Third उत्तरात् / उत्तराति
    úttarāt / úttarāti
    उत्तरातः
    úttarātaḥ
    उत्तरान्
    úttarān
    उत्तराते / उत्तरातै
    úttarāte / úttarātai
    उत्तरैते
    úttaraite
    उत्तरन्त / उत्तरान्तै
    úttaranta / úttarāntai
    Second उत्तराः / उत्तरासि
    úttarāḥ / úttarāsi
    उत्तराथः
    úttarāthaḥ
    उत्तराथ
    úttarātha
    उत्तरासे / उत्तरासै
    úttarāse / úttarāsai
    उत्तरैथे
    úttaraithe
    उत्तराध्वै
    úttarādhvai
    First उत्तराणि
    úttarāṇi
    उत्तराव
    úttarāva
    उत्तराम
    úttarāma
    उत्तरै
    úttarai
    उत्तरावहै
    úttarāvahai
    उत्तरामहै
    úttarāmahai
    Participles
    उत्तरत्
    úttarat
    उत्तरमाण
    úttaramāṇa
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic

    Descendants

    [edit]
    • Pali: uttarati
    • Prakrit: 𑀉𑀢𑁆𑀢𑀭𑀇 (uttaraï) (see there for further descendants)

    References

    [edit]