Jump to content

-मान

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Suffix

[edit]

-मान (-māna)

  1. forms present participle corresponding to verbs by attaching to their stems
    वर्तते (vartate, is) + ‎-मान (-māna) → ‎वर्तमान (vartamāna, being, existent)
    मन्यते (manyate, believes, thinks) + ‎-मान (-māna) → ‎मन्यमान (manyamāna, believing, thinking)
    गच्छति (gacchati, goes) + ‎-मान (-māna) → ‎गच्छमान (gacchamāna, going)
    दृश्यते (dṛśyate, is seen, passive) + ‎-मान (-māna) → ‎दृश्यमान (dṛśyamāna, being seen, visible)
    कारयति (kārayati, causes to do, causative) + ‎-मान (-māna) → ‎कारयमाण (kārayamāṇa, causing)

Usage notes

[edit]

Declension

[edit]
Masculine a-stem declension of -मान
singular dual plural
nominative -मानः (-mānaḥ) -मानौ (-mānau)
-माना¹ (-mānā¹)
-मानाः (-mānāḥ)
-मानासः¹ (-mānāsaḥ¹)
vocative -मान (-māna) -मानौ (-mānau)
-माना¹ (-mānā¹)
-मानाः (-mānāḥ)
-मानासः¹ (-mānāsaḥ¹)
accusative -मानम् (-mānam) -मानौ (-mānau)
-माना¹ (-mānā¹)
-मानान् (-mānān)
instrumental -मानेन (-mānena) -मानाभ्याम् (-mānābhyām) -मानैः (-mānaiḥ)
-मानेभिः¹ (-mānebhiḥ¹)
dative -मानाय (-mānāya) -मानाभ्याम् (-mānābhyām) -मानेभ्यः (-mānebhyaḥ)
ablative -मानात् (-mānāt) -मानाभ्याम् (-mānābhyām) -मानेभ्यः (-mānebhyaḥ)
genitive -मानस्य (-mānasya) -मानयोः (-mānayoḥ) -मानानाम् (-mānānām)
locative -माने (-māne) -मानयोः (-mānayoḥ) -मानेषु (-māneṣu)
  • ¹Vedic
Feminine ā-stem declension of -माना
singular dual plural
nominative -माना (-mānā) -माने (-māne) -मानाः (-mānāḥ)
vocative -माने (-māne) -माने (-māne) -मानाः (-mānāḥ)
accusative -मानाम् (-mānām) -माने (-māne) -मानाः (-mānāḥ)
instrumental -मानया (-mānayā)
-माना¹ (-mānā¹)
-मानाभ्याम् (-mānābhyām) -मानाभिः (-mānābhiḥ)
dative -मानायै (-mānāyai) -मानाभ्याम् (-mānābhyām) -मानाभ्यः (-mānābhyaḥ)
ablative -मानायाः (-mānāyāḥ)
-मानायै² (-mānāyai²)
-मानाभ्याम् (-mānābhyām) -मानाभ्यः (-mānābhyaḥ)
genitive -मानायाः (-mānāyāḥ)
-मानायै² (-mānāyai²)
-मानयोः (-mānayoḥ) -मानानाम् (-mānānām)
locative -मानायाम् (-mānāyām) -मानयोः (-mānayoḥ) -मानासु (-mānāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -मान
singular dual plural
nominative -मानम् (-mānam) -माने (-māne) -मानानि (-mānāni)
-माना¹ (-mānā¹)
vocative -मान (-māna) -माने (-māne) -मानानि (-mānāni)
-माना¹ (-mānā¹)
accusative -मानम् (-mānam) -माने (-māne) -मानानि (-mānāni)
-माना¹ (-mānā¹)
instrumental -मानेन (-mānena) -मानाभ्याम् (-mānābhyām) -मानैः (-mānaiḥ)
-मानेभिः¹ (-mānebhiḥ¹)
dative -मानाय (-mānāya) -मानाभ्याम् (-mānābhyām) -मानेभ्यः (-mānebhyaḥ)
ablative -मानात् (-mānāt) -मानाभ्याम् (-mānābhyām) -मानेभ्यः (-mānebhyaḥ)
genitive -मानस्य (-mānasya) -मानयोः (-mānayoḥ) -मानानाम् (-mānānām)
locative -माने (-māne) -मानयोः (-mānayoḥ) -मानेषु (-māneṣu)
  • ¹Vedic

Derived terms

[edit]