Jump to content

मार्गमाण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From the stem of मार्गति (mārgati) +‎ -मान (-māna).

    Pronunciation

    [edit]

    Participle

    [edit]

    मार्गमाण (mārgamāṇa)

    1. present participle of मार्ग् (mārg): searching for, looking for, chasing
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.1.55:
        मार्गमाणो वने सीतां राक्षसं संददर्श ह ।
        कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥
        mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha.
        kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam.
        Looking for Sita, in the forest, he saw a Rakshasa named Kabandha, looking terrible and of distorted form.

    Declension

    [edit]
    Masculine a-stem declension of मार्गमाण
    singular dual plural
    nominative मार्गमाणः (mārgamāṇaḥ) मार्गमाणौ (mārgamāṇau)
    मार्गमाणा¹ (mārgamāṇā¹)
    मार्गमाणाः (mārgamāṇāḥ)
    मार्गमाणासः¹ (mārgamāṇāsaḥ¹)
    vocative मार्गमाण (mārgamāṇa) मार्गमाणौ (mārgamāṇau)
    मार्गमाणा¹ (mārgamāṇā¹)
    मार्गमाणाः (mārgamāṇāḥ)
    मार्गमाणासः¹ (mārgamāṇāsaḥ¹)
    accusative मार्गमाणम् (mārgamāṇam) मार्गमाणौ (mārgamāṇau)
    मार्गमाणा¹ (mārgamāṇā¹)
    मार्गमाणान् (mārgamāṇān)
    instrumental मार्गमाणेन (mārgamāṇena) मार्गमाणाभ्याम् (mārgamāṇābhyām) मार्गमाणैः (mārgamāṇaiḥ)
    मार्गमाणेभिः¹ (mārgamāṇebhiḥ¹)
    dative मार्गमाणाय (mārgamāṇāya) मार्गमाणाभ्याम् (mārgamāṇābhyām) मार्गमाणेभ्यः (mārgamāṇebhyaḥ)
    ablative मार्गमाणात् (mārgamāṇāt) मार्गमाणाभ्याम् (mārgamāṇābhyām) मार्गमाणेभ्यः (mārgamāṇebhyaḥ)
    genitive मार्गमाणस्य (mārgamāṇasya) मार्गमाणयोः (mārgamāṇayoḥ) मार्गमाणानाम् (mārgamāṇānām)
    locative मार्गमाणे (mārgamāṇe) मार्गमाणयोः (mārgamāṇayoḥ) मार्गमाणेषु (mārgamāṇeṣu)
    • ¹Vedic
    Feminine ā-stem declension of मार्गमाणा
    singular dual plural
    nominative मार्गमाणा (mārgamāṇā) मार्गमाणे (mārgamāṇe) मार्गमाणाः (mārgamāṇāḥ)
    vocative मार्गमाणे (mārgamāṇe) मार्गमाणे (mārgamāṇe) मार्गमाणाः (mārgamāṇāḥ)
    accusative मार्गमाणाम् (mārgamāṇām) मार्गमाणे (mārgamāṇe) मार्गमाणाः (mārgamāṇāḥ)
    instrumental मार्गमाणया (mārgamāṇayā)
    मार्गमाणा¹ (mārgamāṇā¹)
    मार्गमाणाभ्याम् (mārgamāṇābhyām) मार्गमाणाभिः (mārgamāṇābhiḥ)
    dative मार्गमाणायै (mārgamāṇāyai) मार्गमाणाभ्याम् (mārgamāṇābhyām) मार्गमाणाभ्यः (mārgamāṇābhyaḥ)
    ablative मार्गमाणायाः (mārgamāṇāyāḥ)
    मार्गमाणायै² (mārgamāṇāyai²)
    मार्गमाणाभ्याम् (mārgamāṇābhyām) मार्गमाणाभ्यः (mārgamāṇābhyaḥ)
    genitive मार्गमाणायाः (mārgamāṇāyāḥ)
    मार्गमाणायै² (mārgamāṇāyai²)
    मार्गमाणयोः (mārgamāṇayoḥ) मार्गमाणानाम् (mārgamāṇānām)
    locative मार्गमाणायाम् (mārgamāṇāyām) मार्गमाणयोः (mārgamāṇayoḥ) मार्गमाणासु (mārgamāṇāsu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of मार्गमाण
    singular dual plural
    nominative मार्गमाणम् (mārgamāṇam) मार्गमाणे (mārgamāṇe) मार्गमाणानि (mārgamāṇāni)
    मार्गमाणा¹ (mārgamāṇā¹)
    vocative मार्गमाण (mārgamāṇa) मार्गमाणे (mārgamāṇe) मार्गमाणानि (mārgamāṇāni)
    मार्गमाणा¹ (mārgamāṇā¹)
    accusative मार्गमाणम् (mārgamāṇam) मार्गमाणे (mārgamāṇe) मार्गमाणानि (mārgamāṇāni)
    मार्गमाणा¹ (mārgamāṇā¹)
    instrumental मार्गमाणेन (mārgamāṇena) मार्गमाणाभ्याम् (mārgamāṇābhyām) मार्गमाणैः (mārgamāṇaiḥ)
    मार्गमाणेभिः¹ (mārgamāṇebhiḥ¹)
    dative मार्गमाणाय (mārgamāṇāya) मार्गमाणाभ्याम् (mārgamāṇābhyām) मार्गमाणेभ्यः (mārgamāṇebhyaḥ)
    ablative मार्गमाणात् (mārgamāṇāt) मार्गमाणाभ्याम् (mārgamāṇābhyām) मार्गमाणेभ्यः (mārgamāṇebhyaḥ)
    genitive मार्गमाणस्य (mārgamāṇasya) मार्गमाणयोः (mārgamāṇayoḥ) मार्गमाणानाम् (mārgamāṇānām)
    locative मार्गमाणे (mārgamāṇe) मार्गमाणयोः (mārgamāṇayoḥ) मार्गमाणेषु (mārgamāṇeṣu)
    • ¹Vedic