Jump to content

वर्तमान

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

From Sanskrit वर्तमान (vartamāna).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʋəɾ.t̪ə.mɑːn/, [ʋɐɾ.t̪ɐ.mä̃ːn]

Adjective

[edit]

वर्तमान (vartamān) (indeclinable)

  1. current, present; present-day

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root वृत् (vṛt, to turn).

Pronunciation

[edit]

Participle

[edit]

वर्तमान (vartamāná) present mediopassive participle (root वृत्)

  1. present participle of वृत् (vṛt); turning

Adjective

[edit]

वर्तमान (vartamāná) stem

  1. turning, moving, existing, living, abiding
  2. (grammar) present

Declension

[edit]
Masculine a-stem declension of वर्तमान
singular dual plural
nominative वर्तमानः (vartamānáḥ) वर्तमानौ (vartamānaú)
वर्तमाना¹ (vartamānā́¹)
वर्तमानाः (vartamānā́ḥ)
वर्तमानासः¹ (vartamānā́saḥ¹)
vocative वर्तमान (vártamāna) वर्तमानौ (vártamānau)
वर्तमाना¹ (vártamānā¹)
वर्तमानाः (vártamānāḥ)
वर्तमानासः¹ (vártamānāsaḥ¹)
accusative वर्तमानम् (vartamānám) वर्तमानौ (vartamānaú)
वर्तमाना¹ (vartamānā́¹)
वर्तमानान् (vartamānā́n)
instrumental वर्तमानेन (vartamānéna) वर्तमानाभ्याम् (vartamānā́bhyām) वर्तमानैः (vartamānaíḥ)
वर्तमानेभिः¹ (vartamānébhiḥ¹)
dative वर्तमानाय (vartamānā́ya) वर्तमानाभ्याम् (vartamānā́bhyām) वर्तमानेभ्यः (vartamānébhyaḥ)
ablative वर्तमानात् (vartamānā́t) वर्तमानाभ्याम् (vartamānā́bhyām) वर्तमानेभ्यः (vartamānébhyaḥ)
genitive वर्तमानस्य (vartamānásya) वर्तमानयोः (vartamānáyoḥ) वर्तमानानाम् (vartamānā́nām)
locative वर्तमाने (vartamāné) वर्तमानयोः (vartamānáyoḥ) वर्तमानेषु (vartamānéṣu)
  • ¹Vedic
Feminine ā-stem declension of वर्तमाना
singular dual plural
nominative वर्तमाना (vartamānā́) वर्तमाने (vartamāné) वर्तमानाः (vartamānā́ḥ)
vocative वर्तमाने (vártamāne) वर्तमाने (vártamāne) वर्तमानाः (vártamānāḥ)
accusative वर्तमानाम् (vartamānā́m) वर्तमाने (vartamāné) वर्तमानाः (vartamānā́ḥ)
instrumental वर्तमानया (vartamānáyā)
वर्तमाना¹ (vartamānā́¹)
वर्तमानाभ्याम् (vartamānā́bhyām) वर्तमानाभिः (vartamānā́bhiḥ)
dative वर्तमानायै (vartamānā́yai) वर्तमानाभ्याम् (vartamānā́bhyām) वर्तमानाभ्यः (vartamānā́bhyaḥ)
ablative वर्तमानायाः (vartamānā́yāḥ)
वर्तमानायै² (vartamānā́yai²)
वर्तमानाभ्याम् (vartamānā́bhyām) वर्तमानाभ्यः (vartamānā́bhyaḥ)
genitive वर्तमानायाः (vartamānā́yāḥ)
वर्तमानायै² (vartamānā́yai²)
वर्तमानयोः (vartamānáyoḥ) वर्तमानानाम् (vartamānā́nām)
locative वर्तमानायाम् (vartamānā́yām) वर्तमानयोः (vartamānáyoḥ) वर्तमानासु (vartamānā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वर्तमान
singular dual plural
nominative वर्तमानम् (vartamānám) वर्तमाने (vartamāné) वर्तमानानि (vartamānā́ni)
वर्तमाना¹ (vartamānā́¹)
vocative वर्तमान (vártamāna) वर्तमाने (vártamāne) वर्तमानानि (vártamānāni)
वर्तमाना¹ (vártamānā¹)
accusative वर्तमानम् (vartamānám) वर्तमाने (vartamāné) वर्तमानानि (vartamānā́ni)
वर्तमाना¹ (vartamānā́¹)
instrumental वर्तमानेन (vartamānéna) वर्तमानाभ्याम् (vartamānā́bhyām) वर्तमानैः (vartamānaíḥ)
वर्तमानेभिः¹ (vartamānébhiḥ¹)
dative वर्तमानाय (vartamānā́ya) वर्तमानाभ्याम् (vartamānā́bhyām) वर्तमानेभ्यः (vartamānébhyaḥ)
ablative वर्तमानात् (vartamānā́t) वर्तमानाभ्याम् (vartamānā́bhyām) वर्तमानेभ्यः (vartamānébhyaḥ)
genitive वर्तमानस्य (vartamānásya) वर्तमानयोः (vartamānáyoḥ) वर्तमानानाम् (vartamānā́nām)
locative वर्तमाने (vartamāné) वर्तमानयोः (vartamānáyoḥ) वर्तमानेषु (vartamānéṣu)
  • ¹Vedic

Descendants

[edit]