Jump to content

-द

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From the root दा (, to give).

    Pronunciation

    [edit]

    Suffix

    [edit]

    -द (-da)

    1. giving
      जल (jala, water) + ‎-द (-da) → ‎जलद (jalada, giving water, cloud)
      तृप्ति (tṛpti, satisfaction, contentment) + ‎-द (-da) → ‎तृप्तिद (tṛptida, giving satisfaction, satisfying)

    Declension

    [edit]
    Masculine a-stem declension of -द
    singular dual plural
    nominative -दः (-daḥ) -दौ (-dau)
    -दा¹ (-dā¹)
    -दाः (-dāḥ)
    -दासः¹ (-dāsaḥ¹)
    vocative -द (-da) -दौ (-dau)
    -दा¹ (-dā¹)
    -दाः (-dāḥ)
    -दासः¹ (-dāsaḥ¹)
    accusative -दम् (-dam) -दौ (-dau)
    -दा¹ (-dā¹)
    -दान् (-dān)
    instrumental -देन (-dena) -दाभ्याम् (-dābhyām) -दैः (-daiḥ)
    -देभिः¹ (-debhiḥ¹)
    dative -दाय (-dāya) -दाभ्याम् (-dābhyām) -देभ्यः (-debhyaḥ)
    ablative -दात् (-dāt) -दाभ्याम् (-dābhyām) -देभ्यः (-debhyaḥ)
    genitive -दस्य (-dasya) -दयोः (-dayoḥ) -दानाम् (-dānām)
    locative -दे (-de) -दयोः (-dayoḥ) -देषु (-deṣu)
    • ¹Vedic
    Feminine ā-stem declension of -दा
    singular dual plural
    nominative -दा (-dā) -दे (-de) -दाः (-dāḥ)
    vocative -दे (-de) -दे (-de) -दाः (-dāḥ)
    accusative -दाम् (-dām) -दे (-de) -दाः (-dāḥ)
    instrumental -दया (-dayā)
    -दा¹ (-dā¹)
    -दाभ्याम् (-dābhyām) -दाभिः (-dābhiḥ)
    dative -दायै (-dāyai) -दाभ्याम् (-dābhyām) -दाभ्यः (-dābhyaḥ)
    ablative -दायाः (-dāyāḥ)
    -दायै² (-dāyai²)
    -दाभ्याम् (-dābhyām) -दाभ्यः (-dābhyaḥ)
    genitive -दायाः (-dāyāḥ)
    -दायै² (-dāyai²)
    -दयोः (-dayoḥ) -दानाम् (-dānām)
    locative -दायाम् (-dāyām) -दयोः (-dayoḥ) -दासु (-dāsu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of -द
    singular dual plural
    nominative -दम् (-dam) -दे (-de) -दानि (-dāni)
    -दा¹ (-dā¹)
    vocative -द (-da) -दे (-de) -दानि (-dāni)
    -दा¹ (-dā¹)
    accusative -दम् (-dam) -दे (-de) -दानि (-dāni)
    -दा¹ (-dā¹)
    instrumental -देन (-dena) -दाभ्याम् (-dābhyām) -दैः (-daiḥ)
    -देभिः¹ (-debhiḥ¹)
    dative -दाय (-dāya) -दाभ्याम् (-dābhyām) -देभ्यः (-debhyaḥ)
    ablative -दात् (-dāt) -दाभ्याम् (-dābhyām) -देभ्यः (-debhyaḥ)
    genitive -दस्य (-dasya) -दयोः (-dayoḥ) -दानाम् (-dānām)
    locative -दे (-de) -दयोः (-dayoḥ) -देषु (-deṣu)
    • ¹Vedic

    Derived terms

    [edit]