Jump to content

तृप्तिद

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From तृप्ति (tṛpti, satisfaction, contentment) +‎ -द (-da, giver).

Pronunciation

[edit]

Adjective

[edit]

तृप्तिद (tṛptida) stem

  1. giver or source of satisfaction or contentment
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.24.38:
      नम ऊर्जे इषे त्रय्याः पतये यज्ञरेतसे। तृप्तिदाय च जीवानां नमः सर्वरसात्मने॥
      nama ūrje iṣe trayyāḥ pataye yajñaretase. tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane.
      My Lord, you are the provider of the Pitṛlokas as well as all the demigods. You are the predominating deity of the moon and the master of all three Vedas. I offer my respectful obeisances unto you because you are the source of satisfaction for all living entities.

Declension

[edit]
Masculine a-stem declension of तृप्तिद
singular dual plural
nominative तृप्तिदः (tṛptidaḥ) तृप्तिदौ (tṛptidau)
तृप्तिदा¹ (tṛptidā¹)
तृप्तिदाः (tṛptidāḥ)
तृप्तिदासः¹ (tṛptidāsaḥ¹)
vocative तृप्तिद (tṛptida) तृप्तिदौ (tṛptidau)
तृप्तिदा¹ (tṛptidā¹)
तृप्तिदाः (tṛptidāḥ)
तृप्तिदासः¹ (tṛptidāsaḥ¹)
accusative तृप्तिदम् (tṛptidam) तृप्तिदौ (tṛptidau)
तृप्तिदा¹ (tṛptidā¹)
तृप्तिदान् (tṛptidān)
instrumental तृप्तिदेन (tṛptidena) तृप्तिदाभ्याम् (tṛptidābhyām) तृप्तिदैः (tṛptidaiḥ)
तृप्तिदेभिः¹ (tṛptidebhiḥ¹)
dative तृप्तिदाय (tṛptidāya) तृप्तिदाभ्याम् (tṛptidābhyām) तृप्तिदेभ्यः (tṛptidebhyaḥ)
ablative तृप्तिदात् (tṛptidāt) तृप्तिदाभ्याम् (tṛptidābhyām) तृप्तिदेभ्यः (tṛptidebhyaḥ)
genitive तृप्तिदस्य (tṛptidasya) तृप्तिदयोः (tṛptidayoḥ) तृप्तिदानाम् (tṛptidānām)
locative तृप्तिदे (tṛptide) तृप्तिदयोः (tṛptidayoḥ) तृप्तिदेषु (tṛptideṣu)
  • ¹Vedic
Feminine ā-stem declension of तृप्तिदा
singular dual plural
nominative तृप्तिदा (tṛptidā) तृप्तिदे (tṛptide) तृप्तिदाः (tṛptidāḥ)
vocative तृप्तिदे (tṛptide) तृप्तिदे (tṛptide) तृप्तिदाः (tṛptidāḥ)
accusative तृप्तिदाम् (tṛptidām) तृप्तिदे (tṛptide) तृप्तिदाः (tṛptidāḥ)
instrumental तृप्तिदया (tṛptidayā)
तृप्तिदा¹ (tṛptidā¹)
तृप्तिदाभ्याम् (tṛptidābhyām) तृप्तिदाभिः (tṛptidābhiḥ)
dative तृप्तिदायै (tṛptidāyai) तृप्तिदाभ्याम् (tṛptidābhyām) तृप्तिदाभ्यः (tṛptidābhyaḥ)
ablative तृप्तिदायाः (tṛptidāyāḥ)
तृप्तिदायै² (tṛptidāyai²)
तृप्तिदाभ्याम् (tṛptidābhyām) तृप्तिदाभ्यः (tṛptidābhyaḥ)
genitive तृप्तिदायाः (tṛptidāyāḥ)
तृप्तिदायै² (tṛptidāyai²)
तृप्तिदयोः (tṛptidayoḥ) तृप्तिदानाम् (tṛptidānām)
locative तृप्तिदायाम् (tṛptidāyām) तृप्तिदयोः (tṛptidayoḥ) तृप्तिदासु (tṛptidāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तृप्तिद
singular dual plural
nominative तृप्तिदम् (tṛptidam) तृप्तिदे (tṛptide) तृप्तिदानि (tṛptidāni)
तृप्तिदा¹ (tṛptidā¹)
vocative तृप्तिद (tṛptida) तृप्तिदे (tṛptide) तृप्तिदानि (tṛptidāni)
तृप्तिदा¹ (tṛptidā¹)
accusative तृप्तिदम् (tṛptidam) तृप्तिदे (tṛptide) तृप्तिदानि (tṛptidāni)
तृप्तिदा¹ (tṛptidā¹)
instrumental तृप्तिदेन (tṛptidena) तृप्तिदाभ्याम् (tṛptidābhyām) तृप्तिदैः (tṛptidaiḥ)
तृप्तिदेभिः¹ (tṛptidebhiḥ¹)
dative तृप्तिदाय (tṛptidāya) तृप्तिदाभ्याम् (tṛptidābhyām) तृप्तिदेभ्यः (tṛptidebhyaḥ)
ablative तृप्तिदात् (tṛptidāt) तृप्तिदाभ्याम् (tṛptidābhyām) तृप्तिदेभ्यः (tṛptidebhyaḥ)
genitive तृप्तिदस्य (tṛptidasya) तृप्तिदयोः (tṛptidayoḥ) तृप्तिदानाम् (tṛptidānām)
locative तृप्तिदे (tṛptide) तृप्तिदयोः (tṛptidayoḥ) तृप्तिदेषु (tṛptideṣu)
  • ¹Vedic

Further reading

[edit]