शंकर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Konkani

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit शंकर (śaṃkara).

Pronunciation

[edit]

Proper noun

[edit]

शंकर (śaṅkar) (Latin script Xencor, Kannada script ಶಂಕರ್)

  1. (Hinduism) Shiva
    Synonym: महादेव (mahādev)

Sanskrit

[edit]

Alternative scripts

[edit]

Alternative forms

[edit]

Etymology

[edit]

Compound of शम् (śam, auspiciously, fortunately) +‎ कर (kara, doer).

Pronunciation

[edit]

Proper noun

[edit]

शंकर (śaṃkará) stemm

  1. the "maker of happiness"; an epithet of Rudra, a manifestation of Shiva
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.8.10:
      नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒
      námaḥ śaṃkarā́ya ca mayaskarā́ya ca námaḥ śivā́ya ca śivátarāya ca
      Homage to the maker of happiness, and to the maker of delight.
      Homage to the auspicious, and to the more auspicious.

Declension

[edit]
Masculine a-stem declension of शंकर (śaṃkará)
Singular Dual Plural
Nominative शंकरः
śaṃkaráḥ
शंकरौ / शंकरा¹
śaṃkaraú / śaṃkarā́¹
शंकराः / शंकरासः¹
śaṃkarā́ḥ / śaṃkarā́saḥ¹
Vocative शंकर
śáṃkara
शंकरौ / शंकरा¹
śáṃkarau / śáṃkarā¹
शंकराः / शंकरासः¹
śáṃkarāḥ / śáṃkarāsaḥ¹
Accusative शंकरम्
śaṃkarám
शंकरौ / शंकरा¹
śaṃkaraú / śaṃkarā́¹
शंकरान्
śaṃkarā́n
Instrumental शंकरेण
śaṃkaréṇa
शंकराभ्याम्
śaṃkarā́bhyām
शंकरैः / शंकरेभिः¹
śaṃkaraíḥ / śaṃkarébhiḥ¹
Dative शंकराय
śaṃkarā́ya
शंकराभ्याम्
śaṃkarā́bhyām
शंकरेभ्यः
śaṃkarébhyaḥ
Ablative शंकरात्
śaṃkarā́t
शंकराभ्याम्
śaṃkarā́bhyām
शंकरेभ्यः
śaṃkarébhyaḥ
Genitive शंकरस्य
śaṃkarásya
शंकरयोः
śaṃkaráyoḥ
शंकराणाम्
śaṃkarā́ṇām
Locative शंकरे
śaṃkaré
शंकरयोः
śaṃkaráyoḥ
शंकरेषु
śaṃkaréṣu
Notes
  • ¹Vedic

Adjective

[edit]

शंकर (śaṃkará) stem

  1. causing prosperity, auspicious, beneficent.

Declension

[edit]
Masculine a-stem declension of शंकर (śaṃkará)
Singular Dual Plural
Nominative शंकरः
śaṃkaráḥ
शंकरौ / शंकरा¹
śaṃkaraú / śaṃkarā́¹
शंकराः / शंकरासः¹
śaṃkarā́ḥ / śaṃkarā́saḥ¹
Vocative शंकर
śáṃkara
शंकरौ / शंकरा¹
śáṃkarau / śáṃkarā¹
शंकराः / शंकरासः¹
śáṃkarāḥ / śáṃkarāsaḥ¹
Accusative शंकरम्
śaṃkarám
शंकरौ / शंकरा¹
śaṃkaraú / śaṃkarā́¹
शंकरान्
śaṃkarā́n
Instrumental शंकरेण
śaṃkaréṇa
शंकराभ्याम्
śaṃkarā́bhyām
शंकरैः / शंकरेभिः¹
śaṃkaraíḥ / śaṃkarébhiḥ¹
Dative शंकराय
śaṃkarā́ya
शंकराभ्याम्
śaṃkarā́bhyām
शंकरेभ्यः
śaṃkarébhyaḥ
Ablative शंकरात्
śaṃkarā́t
शंकराभ्याम्
śaṃkarā́bhyām
शंकरेभ्यः
śaṃkarébhyaḥ
Genitive शंकरस्य
śaṃkarásya
शंकरयोः
śaṃkaráyoḥ
शंकराणाम्
śaṃkarā́ṇām
Locative शंकरे
śaṃkaré
शंकरयोः
śaṃkaráyoḥ
शंकरेषु
śaṃkaréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शंकरा (śaṃkarā́)
Singular Dual Plural
Nominative शंकरा
śaṃkarā́
शंकरे
śaṃkaré
शंकराः
śaṃkarā́ḥ
Vocative शंकरे
śáṃkare
शंकरे
śáṃkare
शंकराः
śáṃkarāḥ
Accusative शंकराम्
śaṃkarā́m
शंकरे
śaṃkaré
शंकराः
śaṃkarā́ḥ
Instrumental शंकरया / शंकरा¹
śaṃkaráyā / śaṃkarā́¹
शंकराभ्याम्
śaṃkarā́bhyām
शंकराभिः
śaṃkarā́bhiḥ
Dative शंकरायै
śaṃkarā́yai
शंकराभ्याम्
śaṃkarā́bhyām
शंकराभ्यः
śaṃkarā́bhyaḥ
Ablative शंकरायाः / शंकरायै²
śaṃkarā́yāḥ / śaṃkarā́yai²
शंकराभ्याम्
śaṃkarā́bhyām
शंकराभ्यः
śaṃkarā́bhyaḥ
Genitive शंकरायाः / शंकरायै²
śaṃkarā́yāḥ / śaṃkarā́yai²
शंकरयोः
śaṃkaráyoḥ
शंकराणाम्
śaṃkarā́ṇām
Locative शंकरायाम्
śaṃkarā́yām
शंकरयोः
śaṃkaráyoḥ
शंकरासु
śaṃkarā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of शंकरी (śaṃkarī́)
Singular Dual Plural
Nominative शंकरी
śaṃkarī́
शंकर्यौ / शंकरी¹
śaṃkaryaù / śaṃkarī́¹
शंकर्यः / शंकरीः¹
śaṃkaryàḥ / śaṃkarī́ḥ¹
Vocative शंकरि
śáṃkari
शंकर्यौ / शंकरी¹
śáṃkaryau / śáṃkarī¹
शंकर्यः / शंकरीः¹
śáṃkaryaḥ / śáṃkarīḥ¹
Accusative शंकरीम्
śaṃkarī́m
शंकर्यौ / शंकरी¹
śaṃkaryaù / śaṃkarī́¹
शंकरीः
śaṃkarī́ḥ
Instrumental शंकर्या
śaṃkaryā́
शंकरीभ्याम्
śaṃkarī́bhyām
शंकरीभिः
śaṃkarī́bhiḥ
Dative शंकर्यै
śaṃkaryaí
शंकरीभ्याम्
śaṃkarī́bhyām
शंकरीभ्यः
śaṃkarī́bhyaḥ
Ablative शंकर्याः / शंकर्यै²
śaṃkaryā́ḥ / śaṃkaryaí²
शंकरीभ्याम्
śaṃkarī́bhyām
शंकरीभ्यः
śaṃkarī́bhyaḥ
Genitive शंकर्याः / शंकर्यै²
śaṃkaryā́ḥ / śaṃkaryaí²
शंकर्योः
śaṃkaryóḥ
शंकरीणाम्
śaṃkarī́ṇām
Locative शंकर्याम्
śaṃkaryā́m
शंकर्योः
śaṃkaryóḥ
शंकरीषु
śaṃkarī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शंकर (śaṃkará)
Singular Dual Plural
Nominative शंकरम्
śaṃkarám
शंकरे
śaṃkaré
शंकराणि / शंकरा¹
śaṃkarā́ṇi / śaṃkarā́¹
Vocative शंकर
śáṃkara
शंकरे
śáṃkare
शंकराणि / शंकरा¹
śáṃkarāṇi / śáṃkarā¹
Accusative शंकरम्
śaṃkarám
शंकरे
śaṃkaré
शंकराणि / शंकरा¹
śaṃkarā́ṇi / śaṃkarā́¹
Instrumental शंकरेण
śaṃkaréṇa
शंकराभ्याम्
śaṃkarā́bhyām
शंकरैः / शंकरेभिः¹
śaṃkaraíḥ / śaṃkarébhiḥ¹
Dative शंकराय
śaṃkarā́ya
शंकराभ्याम्
śaṃkarā́bhyām
शंकरेभ्यः
śaṃkarébhyaḥ
Ablative शंकरात्
śaṃkarā́t
शंकराभ्याम्
śaṃkarā́bhyām
शंकरेभ्यः
śaṃkarébhyaḥ
Genitive शंकरस्य
śaṃkarásya
शंकरयोः
śaṃkaráyoḥ
शंकराणाम्
śaṃkarā́ṇām
Locative शंकरे
śaṃkaré
शंकरयोः
śaṃkaráyoḥ
शंकरेषु
śaṃkaréṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]