Jump to content

रुद्र

From Wiktionary, the free dictionary
See also: रौद्र

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Possibly from the root रुद् (rud, to roar) +‎ -र (-ra), but this could be a later folk etymology of the name of the god. Mayrhofer suggest a connection with रोदसी (ródasī, dual), of unclear meaning.

    Pronunciation

    [edit]

    Adjective

    [edit]

    रु॒द्र (rudrá) stem (root रुद्)

    1. roaring, howling

    Declension

    [edit]
    Masculine a-stem declension of रुद्र
    singular dual plural
    nominative रुद्रः (rudraḥ) रुद्रौ (rudrau)
    रुद्रा¹ (rudrā¹)
    रुद्राः (rudrāḥ)
    रुद्रासः¹ (rudrāsaḥ¹)
    vocative रुद्र (rudra) रुद्रौ (rudrau)
    रुद्रा¹ (rudrā¹)
    रुद्राः (rudrāḥ)
    रुद्रासः¹ (rudrāsaḥ¹)
    accusative रुद्रम् (rudram) रुद्रौ (rudrau)
    रुद्रा¹ (rudrā¹)
    रुद्रान् (rudrān)
    instrumental रुद्रेण (rudreṇa) रुद्राभ्याम् (rudrābhyām) रुद्रैः (rudraiḥ)
    रुद्रेभिः¹ (rudrebhiḥ¹)
    dative रुद्राय (rudrāya) रुद्राभ्याम् (rudrābhyām) रुद्रेभ्यः (rudrebhyaḥ)
    ablative रुद्रात् (rudrāt) रुद्राभ्याम् (rudrābhyām) रुद्रेभ्यः (rudrebhyaḥ)
    genitive रुद्रस्य (rudrasya) रुद्रयोः (rudrayoḥ) रुद्राणाम् (rudrāṇām)
    locative रुद्रे (rudre) रुद्रयोः (rudrayoḥ) रुद्रेषु (rudreṣu)
    • ¹Vedic
    Feminine ī-stem declension of रुद्री
    singular dual plural
    nominative रुद्री (rudrī) रुद्र्यौ (rudryau)
    रुद्री¹ (rudrī¹)
    रुद्र्यः (rudryaḥ)
    रुद्रीः¹ (rudrīḥ¹)
    vocative रुद्रि (rudri) रुद्र्यौ (rudryau)
    रुद्री¹ (rudrī¹)
    रुद्र्यः (rudryaḥ)
    रुद्रीः¹ (rudrīḥ¹)
    accusative रुद्रीम् (rudrīm) रुद्र्यौ (rudryau)
    रुद्री¹ (rudrī¹)
    रुद्रीः (rudrīḥ)
    instrumental रुद्र्या (rudryā) रुद्रीभ्याम् (rudrībhyām) रुद्रीभिः (rudrībhiḥ)
    dative रुद्र्यै (rudryai) रुद्रीभ्याम् (rudrībhyām) रुद्रीभ्यः (rudrībhyaḥ)
    ablative रुद्र्याः (rudryāḥ)
    रुद्र्यै² (rudryai²)
    रुद्रीभ्याम् (rudrībhyām) रुद्रीभ्यः (rudrībhyaḥ)
    genitive रुद्र्याः (rudryāḥ)
    रुद्र्यै² (rudryai²)
    रुद्र्योः (rudryoḥ) रुद्रीणाम् (rudrīṇām)
    locative रुद्र्याम् (rudryām) रुद्र्योः (rudryoḥ) रुद्रीषु (rudrīṣu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of रुद्र
    singular dual plural
    nominative रुद्रम् (rudram) रुद्रे (rudre) रुद्राणि (rudrāṇi)
    रुद्रा¹ (rudrā¹)
    vocative रुद्र (rudra) रुद्रे (rudre) रुद्राणि (rudrāṇi)
    रुद्रा¹ (rudrā¹)
    accusative रुद्रम् (rudram) रुद्रे (rudre) रुद्राणि (rudrāṇi)
    रुद्रा¹ (rudrā¹)
    instrumental रुद्रेण (rudreṇa) रुद्राभ्याम् (rudrābhyām) रुद्रैः (rudraiḥ)
    रुद्रेभिः¹ (rudrebhiḥ¹)
    dative रुद्राय (rudrāya) रुद्राभ्याम् (rudrābhyām) रुद्रेभ्यः (rudrebhyaḥ)
    ablative रुद्रात् (rudrāt) रुद्राभ्याम् (rudrābhyām) रुद्रेभ्यः (rudrebhyaḥ)
    genitive रुद्रस्य (rudrasya) रुद्रयोः (rudrayoḥ) रुद्राणाम् (rudrāṇām)
    locative रुद्रे (rudre) रुद्रयोः (rudrayoḥ) रुद्रेषु (rudreṣu)
    • ¹Vedic

    Noun

    [edit]

    रु॒द्र (rudrá) stemm (root रुद्) (metrical Vedic sometimes rudará)

    1. (Vedic religion) Rudra, father of the Maruts, deity of the winds and storms.
      • c. 1700 BCE – 1200 BCE, Ṛgveda 1.114.3:
        अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः।
        सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः॥
        aśyā́ma te sumatíṃ devayajyáyā kṣayádvīrasya táva rudra mīḍhvaḥ.
        sumnāyánnídvíśo asmā́kamā́ carā́riṣṭavīrā juhavāma te havíḥ.
        Rudra, showerer of benefits, may we obtain, through our worship of the gods, the favour of you, who are the destroyer of heroes;come to our posterity, purposing to promote their happiness, while we, having our sons in safety, offer you oblations.
    2. roarer or howler.
    3. The number ‘eleven’ (from the 11 rudras).
    4. The eleventh.
    5. (music) a kind of stringed instrument (cf. रुद्री and रुद्रवीणा)

    Declension

    [edit]
    Masculine a-stem declension of रुद्र
    singular dual plural
    nominative रुद्रः (rudráḥ) रुद्रौ (rudraú)
    रुद्रा¹ (rudrā́¹)
    रुद्राः (rudrā́ḥ)
    रुद्रासः¹ (rudrā́saḥ¹)
    vocative रुद्र (rúdra) रुद्रौ (rúdrau)
    रुद्रा¹ (rúdrā¹)
    रुद्राः (rúdrāḥ)
    रुद्रासः¹ (rúdrāsaḥ¹)
    accusative रुद्रम् (rudrám) रुद्रौ (rudraú)
    रुद्रा¹ (rudrā́¹)
    रुद्रान् (rudrā́n)
    instrumental रुद्रेण (rudréṇa) रुद्राभ्याम् (rudrā́bhyām) रुद्रैः (rudraíḥ)
    रुद्रेभिः¹ (rudrébhiḥ¹)
    dative रुद्राय (rudrā́ya) रुद्राभ्याम् (rudrā́bhyām) रुद्रेभ्यः (rudrébhyaḥ)
    ablative रुद्रात् (rudrā́t) रुद्राभ्याम् (rudrā́bhyām) रुद्रेभ्यः (rudrébhyaḥ)
    genitive रुद्रस्य (rudrásya) रुद्रयोः (rudráyoḥ) रुद्राणाम् (rudrā́ṇām)
    locative रुद्रे (rudré) रुद्रयोः (rudráyoḥ) रुद्रेषु (rudréṣu)
    • ¹Vedic

    Derived terms

    [edit]

    References

    [edit]
    • Monier Williams (1899) “रुद्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 883, columns 1-2.
    • Mayrhofer, Manfred (1996) “rudrá-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 452-3