Jump to content

-र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Suffix

[edit]

-र (-ra)

  1. adjectival suffix

Declension

[edit]
Masculine a-stem declension of -र
singular dual plural
nominative -रः (-raḥ) -रौ (-rau)
-रा¹ (-rā¹)
-राः (-rāḥ)
-रासः¹ (-rāsaḥ¹)
vocative -र (-ra) -रौ (-rau)
-रा¹ (-rā¹)
-राः (-rāḥ)
-रासः¹ (-rāsaḥ¹)
accusative -रम् (-ram) -रौ (-rau)
-रा¹ (-rā¹)
-रान् (-rān)
instrumental -रेण (-reṇa) -राभ्याम् (-rābhyām) -रैः (-raiḥ)
-रेभिः¹ (-rebhiḥ¹)
dative -राय (-rāya) -राभ्याम् (-rābhyām) -रेभ्यः (-rebhyaḥ)
ablative -रात् (-rāt) -राभ्याम् (-rābhyām) -रेभ्यः (-rebhyaḥ)
genitive -रस्य (-rasya) -रयोः (-rayoḥ) -राणाम् (-rāṇām)
locative -रे (-re) -रयोः (-rayoḥ) -रेषु (-reṣu)
  • ¹Vedic
Feminine ā-stem declension of -रा
singular dual plural
nominative -रा (-rā) -रे (-re) -राः (-rāḥ)
vocative -रे (-re) -रे (-re) -राः (-rāḥ)
accusative -राम् (-rām) -रे (-re) -राः (-rāḥ)
instrumental -रया (-rayā)
-रा¹ (-rā¹)
-राभ्याम् (-rābhyām) -राभिः (-rābhiḥ)
dative -रायै (-rāyai) -राभ्याम् (-rābhyām) -राभ्यः (-rābhyaḥ)
ablative -रायाः (-rāyāḥ)
-रायै² (-rāyai²)
-राभ्याम् (-rābhyām) -राभ्यः (-rābhyaḥ)
genitive -रायाः (-rāyāḥ)
-रायै² (-rāyai²)
-रयोः (-rayoḥ) -राणाम् (-rāṇām)
locative -रायाम् (-rāyām) -रयोः (-rayoḥ) -रासु (-rāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -र
singular dual plural
nominative -रम् (-ram) -रे (-re) -राणि (-rāṇi)
-रा¹ (-rā¹)
vocative -र (-ra) -रे (-re) -राणि (-rāṇi)
-रा¹ (-rā¹)
accusative -रम् (-ram) -रे (-re) -राणि (-rāṇi)
-रा¹ (-rā¹)
instrumental -रेण (-reṇa) -राभ्याम् (-rābhyām) -रैः (-raiḥ)
-रेभिः¹ (-rebhiḥ¹)
dative -राय (-rāya) -राभ्याम् (-rābhyām) -रेभ्यः (-rebhyaḥ)
ablative -रात् (-rāt) -राभ्याम् (-rābhyām) -रेभ्यः (-rebhyaḥ)
genitive -रस्य (-rasya) -रयोः (-rayoḥ) -राणाम् (-rāṇām)
locative -रे (-re) -रयोः (-rayoḥ) -रेषु (-reṣu)
  • ¹Vedic