Jump to content

दुष्कृत

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology 1

[edit]

From Proto-Indo-Iranian *duškr̥tás (badly done, ill-done), *duš- +‎ *kr̥tás. Old Persian 𐎯𐏁𐎣𐎼𐎫 (du-š-k-r-t /⁠duškṛta⁠/, badly done). By surface analysis, दुस् (dus, prefix denoting something bad or wrong) +‎ कृत (kṛta, done).

Pronunciation

[edit]

Adjective

[edit]

दुष्कृत (dúṣkṛta) stem

  1. badly or wrongly done, ill done; wrongly arranged or applied
    • c. 700 BCE, Śatapatha Brāhmaṇa 8.6.2.18:
      सोऽस्यैष सुकृत आत्मा । तद्यस्य हैतमेवं सुकृतमात्मानं कुर्वन्त्येतं ह स सुकृतमात्मानमभिसम्भवत्यथ यस्य हैतमतोऽन्यथा कुर्वन्ति दुष्कृतं ह तस्यात्मानं कुर्वन्ति स ह स दुष्कृतम् एवात्मानमभिसम्भवति
      soʼsyaiṣa sukṛta ātmā. tadyasya haitamevaṃ sukṛtamātmānaṃ kurvantyetaṃ ha sa sukṛtamātmānamabhisambhavatyatha yasya haitamatoʼnyathā kurvanti duṣkṛtaṃ ha tasyātmānaṃ kurvanti sa ha sa duṣkṛtam evātmānamabhisambhavati
      That body of his (Agni) is well-made; --and, indeed, for whomsoever they thus make that body of his so as to be well-made, he becomes possessed of that body of his as a well-made one; but for whomsoever they make it otherwise than that, for him they make that body of his so as to be ill-made, and he becomes possessed of an ill-made body.
  2. wickedly done
Declension
[edit]
Masculine a-stem declension of दुष्कृत
singular dual plural
nominative दुष्कृतः (dúṣkṛtaḥ) दुष्कृतौ (dúṣkṛtau)
दुष्कृता¹ (dúṣkṛtā¹)
दुष्कृताः (dúṣkṛtāḥ)
दुष्कृतासः¹ (dúṣkṛtāsaḥ¹)
vocative दुष्कृत (dúṣkṛta) दुष्कृतौ (dúṣkṛtau)
दुष्कृता¹ (dúṣkṛtā¹)
दुष्कृताः (dúṣkṛtāḥ)
दुष्कृतासः¹ (dúṣkṛtāsaḥ¹)
accusative दुष्कृतम् (dúṣkṛtam) दुष्कृतौ (dúṣkṛtau)
दुष्कृता¹ (dúṣkṛtā¹)
दुष्कृतान् (dúṣkṛtān)
instrumental दुष्कृतेन (dúṣkṛtena) दुष्कृताभ्याम् (dúṣkṛtābhyām) दुष्कृतैः (dúṣkṛtaiḥ)
दुष्कृतेभिः¹ (dúṣkṛtebhiḥ¹)
dative दुष्कृताय (dúṣkṛtāya) दुष्कृताभ्याम् (dúṣkṛtābhyām) दुष्कृतेभ्यः (dúṣkṛtebhyaḥ)
ablative दुष्कृतात् (dúṣkṛtāt) दुष्कृताभ्याम् (dúṣkṛtābhyām) दुष्कृतेभ्यः (dúṣkṛtebhyaḥ)
genitive दुष्कृतस्य (dúṣkṛtasya) दुष्कृतयोः (dúṣkṛtayoḥ) दुष्कृतानाम् (dúṣkṛtānām)
locative दुष्कृते (dúṣkṛte) दुष्कृतयोः (dúṣkṛtayoḥ) दुष्कृतेषु (dúṣkṛteṣu)
  • ¹Vedic
Feminine ā-stem declension of दुष्कृता
singular dual plural
nominative दुष्कृता (dúṣkṛtā) दुष्कृते (dúṣkṛte) दुष्कृताः (dúṣkṛtāḥ)
vocative दुष्कृते (dúṣkṛte) दुष्कृते (dúṣkṛte) दुष्कृताः (dúṣkṛtāḥ)
accusative दुष्कृताम् (dúṣkṛtām) दुष्कृते (dúṣkṛte) दुष्कृताः (dúṣkṛtāḥ)
instrumental दुष्कृतया (dúṣkṛtayā)
दुष्कृता¹ (dúṣkṛtā¹)
दुष्कृताभ्याम् (dúṣkṛtābhyām) दुष्कृताभिः (dúṣkṛtābhiḥ)
dative दुष्कृतायै (dúṣkṛtāyai) दुष्कृताभ्याम् (dúṣkṛtābhyām) दुष्कृताभ्यः (dúṣkṛtābhyaḥ)
ablative दुष्कृतायाः (dúṣkṛtāyāḥ)
दुष्कृतायै² (dúṣkṛtāyai²)
दुष्कृताभ्याम् (dúṣkṛtābhyām) दुष्कृताभ्यः (dúṣkṛtābhyaḥ)
genitive दुष्कृतायाः (dúṣkṛtāyāḥ)
दुष्कृतायै² (dúṣkṛtāyai²)
दुष्कृतयोः (dúṣkṛtayoḥ) दुष्कृतानाम् (dúṣkṛtānām)
locative दुष्कृतायाम् (dúṣkṛtāyām) दुष्कृतयोः (dúṣkṛtayoḥ) दुष्कृतासु (dúṣkṛtāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दुष्कृत
singular dual plural
nominative दुष्कृतम् (dúṣkṛtam) दुष्कृते (dúṣkṛte) दुष्कृतानि (dúṣkṛtāni)
दुष्कृता¹ (dúṣkṛtā¹)
vocative दुष्कृत (dúṣkṛta) दुष्कृते (dúṣkṛte) दुष्कृतानि (dúṣkṛtāni)
दुष्कृता¹ (dúṣkṛtā¹)
accusative दुष्कृतम् (dúṣkṛtam) दुष्कृते (dúṣkṛte) दुष्कृतानि (dúṣkṛtāni)
दुष्कृता¹ (dúṣkṛtā¹)
instrumental दुष्कृतेन (dúṣkṛtena) दुष्कृताभ्याम् (dúṣkṛtābhyām) दुष्कृतैः (dúṣkṛtaiḥ)
दुष्कृतेभिः¹ (dúṣkṛtebhiḥ¹)
dative दुष्कृताय (dúṣkṛtāya) दुष्कृताभ्याम् (dúṣkṛtābhyām) दुष्कृतेभ्यः (dúṣkṛtebhyaḥ)
ablative दुष्कृतात् (dúṣkṛtāt) दुष्कृताभ्याम् (dúṣkṛtābhyām) दुष्कृतेभ्यः (dúṣkṛtebhyaḥ)
genitive दुष्कृतस्य (dúṣkṛtasya) दुष्कृतयोः (dúṣkṛtayoḥ) दुष्कृतानाम् (dúṣkṛtānām)
locative दुष्कृते (dúṣkṛte) दुष्कृतयोः (dúṣkṛtayoḥ) दुष्कृतेषु (dúṣkṛteṣu)
  • ¹Vedic

Etymology 2

[edit]

Nominalized from the adjective above.

Pronunciation

[edit]

Noun

[edit]

दुष्कृत (duṣkṛtá) stemn

  1. an evil action; a sin; guilt
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.164.3:
      यद् आशसा निःशसाभिशसोपारिम जाग्रतो यत् स्वपन्तः ।
      अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु ॥
      yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ.
      agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu.
      If by address, by blame, by imprecation we have committed sin, while awake or asleep,
      All hateful acts of ours, all evil doings may Agni banish away to distant places.
Declension
[edit]
Neuter a-stem declension of दुष्कृत
singular dual plural
nominative दुष्कृतम् (duṣkṛtám) दुष्कृते (duṣkṛté) दुष्कृतानि (duṣkṛtā́ni)
दुष्कृता¹ (duṣkṛtā́¹)
vocative दुष्कृत (dúṣkṛta) दुष्कृते (dúṣkṛte) दुष्कृतानि (dúṣkṛtāni)
दुष्कृता¹ (dúṣkṛtā¹)
accusative दुष्कृतम् (duṣkṛtám) दुष्कृते (duṣkṛté) दुष्कृतानि (duṣkṛtā́ni)
दुष्कृता¹ (duṣkṛtā́¹)
instrumental दुष्कृतेन (duṣkṛténa) दुष्कृताभ्याम् (duṣkṛtā́bhyām) दुष्कृतैः (duṣkṛtaíḥ)
दुष्कृतेभिः¹ (duṣkṛtébhiḥ¹)
dative दुष्कृताय (duṣkṛtā́ya) दुष्कृताभ्याम् (duṣkṛtā́bhyām) दुष्कृतेभ्यः (duṣkṛtébhyaḥ)
ablative दुष्कृतात् (duṣkṛtā́t) दुष्कृताभ्याम् (duṣkṛtā́bhyām) दुष्कृतेभ्यः (duṣkṛtébhyaḥ)
genitive दुष्कृतस्य (duṣkṛtásya) दुष्कृतयोः (duṣkṛtáyoḥ) दुष्कृतानाम् (duṣkṛtā́nām)
locative दुष्कृते (duṣkṛté) दुष्कृतयोः (duṣkṛtáyoḥ) दुष्कृतेषु (duṣkṛtéṣu)
  • ¹Vedic
Descendants
[edit]