Jump to content

गोप

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From गो (go, cow; earth) +‎ -प (-pa, protector).

    Pronunciation

    [edit]

    Noun

    [edit]

    गोप (gopá) stemm (feminine गोपी)

    1. cowherd, herdsman, milkman
      Synonym: गोपाल (gopāla)
      • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa 2.112.15:
        सा च गोपी तेन गोपेन पुनः पृष्टोवाच अरे पाप को मां महासती विरूपयितुं समर्थः ।
        sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ.
        And that cowherdess, the highly virtuous woman, asked the cowherd, O wicked one, who has the power to defile me?
    2. protector, guardian
      • c. 1700 BCE – 1200 BCE, Ṛgveda 5.62.9:
        यद्बंहि॑ष्ठं॒ नाति॒विधे॑ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा
        तेन॑ नो मित्रावरुणावविष्टं॒ सिषा॑सन्तो जिगी॒वांसः॑ स्याम ॥
        yádbáṃhiṣṭhaṃ nā́tivídhe sudānū ácchidraṃ śárma bhuvanasya gopā.
        téna no mitrāvaruṇāvaviṣṭaṃ síṣāsanto jigīvā́ṃsaḥ syāma.
        Bountiful guardians of the world! the shelter that is impenetrable, strongest, flawless, Aid us with that, O Varuṇa and Mitra, and when we long to win may we be victors.

    Declension

    [edit]
    Masculine a-stem declension of गोप
    singular dual plural
    nominative गोपः (gopáḥ) गोपौ (gopaú)
    गोपा¹ (gopā́¹)
    गोपाः (gopā́ḥ)
    गोपासः¹ (gopā́saḥ¹)
    vocative गोप (gópa) गोपौ (gópau)
    गोपा¹ (gópā¹)
    गोपाः (gópāḥ)
    गोपासः¹ (gópāsaḥ¹)
    accusative गोपम् (gopám) गोपौ (gopaú)
    गोपा¹ (gopā́¹)
    गोपान् (gopā́n)
    instrumental गोपेन (gopéna) गोपाभ्याम् (gopā́bhyām) गोपैः (gopaíḥ)
    गोपेभिः¹ (gopébhiḥ¹)
    dative गोपाय (gopā́ya) गोपाभ्याम् (gopā́bhyām) गोपेभ्यः (gopébhyaḥ)
    ablative गोपात् (gopā́t) गोपाभ्याम् (gopā́bhyām) गोपेभ्यः (gopébhyaḥ)
    genitive गोपस्य (gopásya) गोपयोः (gopáyoḥ) गोपानाम् (gopā́nām)
    locative गोपे (gopé) गोपयोः (gopáyoḥ) गोपेषु (gopéṣu)
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]