Jump to content

गोपा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From गो (go, cow) +‎ पा (, protecting, guarding), the latter component from Proto-Indo-European *péh₂-s, from the root *peh₂- (to guard).

Pronunciation

[edit]

Noun

[edit]

गोपा (gopā́) stemm

  1. a cowherd
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.13.3:
      जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा ।
      jāto yadagne bhuvanā vyakhyaḥ paśūnna gopā iryaḥ parijmā.
      Agni, when, born thou lookedst on all creatures, like a brisk herdsman moving round his cattle.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.1.10.2:
      उतैनं गोपा अदृशन्नदृशन्नुदहार्यः
      utainaṃ gopā adṛśannadṛśannudahāryaḥ
      The cowherds have seen Him (Rudra), as have the maidens who fetch water.

Declension

[edit]
Masculine ā-stem declension of गोपा
singular dual plural
nominative गोपाः (gopā́ḥ) गोपा (gopā́)
गोपौ (gopaú)
गोपाः (gopā́ḥ)
vocative गोपे (gópe) गोपे (gópe) गोपाः (gópāḥ)
accusative गोपाम् (gopā́m) गोपे (gopé) गोपाः (gopā́ḥ)
instrumental गोपया (gopáyā)
गोपा¹ (gopā́¹)
गोपाभ्याम् (gopā́bhyām) गोपाभिः (gopā́bhiḥ)
dative गोपायै (gopā́yai) गोपाभ्याम् (gopā́bhyām) गोपाभ्यः (gopā́bhyaḥ)
ablative गोपायाः (gopā́yāḥ)
गोपायै² (gopā́yai²)
गोपाभ्याम् (gopā́bhyām) गोपाभ्यः (gopā́bhyaḥ)
genitive गोपायाः (gopā́yāḥ)
गोपायै² (gopā́yai²)
गोपयोः (gopáyoḥ) गोपानाम् (gopā́nām)
locative गोपायाम् (gopā́yām) गोपयोः (gopáyoḥ) गोपासु (gopā́su)
  • ¹Vedic
  • ²Brāhmaṇas
[edit]